Saturday 27 February 2016

सूक्तयः


    सूक्तयः (अकारादिः)

    * अग्नेरभ्यागतो मूर्तिः ।

    * अङ्गीकृतं सुकृतिनः परिपालयन्ति।

    * अजो नित्यं शाश्वतोऽयं पुराणः ।

    * अज्ञः सुखमाराध्यः ।

    * अति सर्वत्र वर्जयेत् ।

    * अतिथिदेवो भव ।

    * अतिदर्पे हता लङ्का ।

    * अत्यादरः शङ्कनीयः ।

    * अत्येति रजनी या तु ।

    * अद्यतेऽत्ति च भूतानि, तस्मादन्नं तदुच्यते ।

    * अद्यैव कुरु यच्छ्रेयः ।

    * अधिकस्य अधिकं फलम् ।

    * अध्यात्मविद्या विद्यानाम् ।

    * अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ।

    * अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।

    * अनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः ?

    * अनिर्वेदः सदा कार्यः ।

    * अनुरक्तस्य चिह्नं तद्दोषेऽपि गुणसङ्ग्रहः ।

    * अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।

    * अन्नं न निन्द्यात् तद्व्रतम् ।

    * अन्नं न परिचक्षीत तद्वृतम् ।

    * अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ।

    * अप्रकटीकृतशक्तिः शक्तोऽपि जनः तिरस्क्रियां लभते ।

    * अप्रमत्तः सदा भवेत् ।

    * अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।

    * अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः।

    * अभिमानविहीनानां किं धनेन, किमायुषा ?

    * अभ्यासः कर्मसु कौशलमुत्पादयत्येव ।

    * अमेध्यो वै पुरुषो यदनृतं वदति ।

    * अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।

    * अर्थत्यागोऽपि कार्यस्स्याद् अर्थं श्रेयांसमिच्छता ।

    * अर्थमूलौ हि धर्मकामौ ।

    * अर्थस्य पुरुषो दासो दासः त्वर्थो न कस्यचित् ।

    * अर्थार्थी जीवलोकोऽयम् ।

    * अर्थो हि लोके पुरुषस्य बन्धुः ।

    * अर्धो घटो घोषमुपैति नूनम् ।

    * अर्धो वै एष आत्मनो यत् पत्नी ।

    * अर्धो वै एष आत्मनो यत्पत्नी ।

    * अलक्ष्मीराविशत्येव शयानमलसं नरम् ।

    * अल्पक्लेशं मरणं दारिद्र्यमनल्पकं दुःखम् ।

    * अल्पविद्या भयङ्करी ।

    * अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।

    * अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ।

    * अशान्तस्य मनो भारम् ।

    * अश्नुते स हि कल्याणं व्यसने यो न मुह्यति ।

    * अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।

    * अहिंसा परमो धर्मः।
सूक्तयः (आकारादिः)
·         आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया ।
·         आचरिष्यसि चेत्कर्म महतोऽर्थान् अवाप्स्यसि ।
·         आचारः कुलमाख्याति ।
·         आचारः परमो धर्मः ।
·         आचारहीनं न पुनन्ति वेदाः ।
·         आचार्यः कस्मादाचारं ग्राहयतीति ।
·         आचार्यवान् पुरुषो वेद ।
·         आचार्यशिष्टा याजातिस्सानित्या साजरामरा ।
·         आचार्याद्देव खलु विदिता विद्या साधिष्यं प्रापत् ।
·         आचार्यो ब्रह्मणो मूर्तिः ।
·         आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
·         आत्मोद्धारं विना लोके परोद्धारः सुदुष्करः ।
·         आत्मैव ह्यात्मनः साक्षी कृतस्याप्यकृतस्य च ।
·         आदानं हि विसर्गाय सतां वारिमुचामिव ।
·         आ नो भद्राः क्रतवो यन्तु विश्वतः ।
·         आपत्काले च कष्टे च नोत्साहस्त्यज्यते बुधैः ।
·         आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ।
·         आपदां कथितः पन्थाः इन्द्रियाणाम् असंयमः ।
·         आरभन्तेऽल्पमेवाज्ञाः कार्यव्यग्रा भवन्ति च।
·         आरोहणम् आक्रमणं जीवतो जीयतोऽयनम् ।
·         आशा येषां दासी तेषां दासायते लोकः ।
·         आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।
सूक्तयः (इकारादिः)
·         इदमेव सुबुद्धित्वम् आयादल्पतरो व्ययः ।
·         इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।
सूक्तयः (ईकारादिः)
·         ईर्ष्या कलहमूलं स्यात् ।
सूक्तयः (उकारादिः)
·         उत्तमस्य विशेषेणे कलङ्कोत्पादको जनः ।
·         उत्तिष्ठत, जागृत, प्राप्य वरान् निबोधत ।
·         उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः ।
·         उदारचरितानां तु वसुधैव कुटुम्बकम्।
·         उदिते हि सहस्रांशौ न खद्योतो न चन्द्रमाः।
·         उद्धरेत् दीनमात्मानं, समर्थो धर्ममाचरेत् ।
·         उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
·         उपदेशो हि न मूर्खाणां प्रकोपाय न शान्तये।
·         उपायं चिन्तयेत् प्राज्ञः अपायं च विचिन्तयेत्।
·         उष्णो दहति चाङ्गारः, शीतः कृष्णायते करम्।
सूक्तयः (एकारादिः)
·         एकः प्रजायते जन्तुः एकः एव प्रलीयते।
·         एकयोनीप्रसूतानां तेषां गन्धं पृथक् पृथक् ।
·         एति जीवन्तमानन्दो नरं वर्षशतादपि ।
सूक्तयः (ककारादिः)
·         कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा।
·         कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ।
·         कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
·         कामार्ता हि प्रकृतिकृपणाश्चेतनाश्चेतनेषु।
·         कार्यकाले दुर्लभः पुरुषसमुदायः ।
·         कार्यं निदानाद्धि गुणानधीते ।
·         किञ्चित्कालोपभोग्यानि यौवनानि धनानि च।
·         कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
·         कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः ।
·         कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।
·         कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः ।
·         क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।
·         क्षणमुज्ज्वलितं श्रेयः न तु धूमायितं चिरम् ।
·         क्षणे रुष्टा क्षणे तुष्टा रुष्टा तुष्टा क्षणे क्षणे।
·         क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ।
सूक्तयः (गकारादिः)
·         गतानुगतिको लोकः न लोकः पारमार्थिकः ।
·         गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ।
·         गुणाः प्रियत्वेऽधिकृता न संस्तवः।
·         गुरुतां नयन्ति हि गुणा न संहतिः ।
·         गृहीत इव केशेषु मृत्युना धर्ममाचरेत्।
सूक्तयः (चकारादिः)
·         चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः।
सूक्तयः (जकारादिः)
·         जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
·         जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
·         जातस्य हि ध्रुवो मृत्युः।
·         जितक्रोधेन सर्वं हि जगदेतद्विजीयते ।
·         जीवने यावदादानं स्यात् प्रदानं ततोऽधिकम् ।
·         ज्ञानं भारः क्रियां विना ।
·         ज्ञानमार्गे ह्यहङ्कारः परिघो दुरतिक्रमः ।
·         ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ।
सूक्तयः (तकारादिः)
·         तन्मित्रं यदकृत्रिमम् ।
·         त्याज्यं न धैर्यं विधुरेऽपि काले।
सूक्तयः (दकारादिः)
·         दारिद्र्यदोषो गुणराशिनाशी।
·         दीर्घसूत्री विनश्यति ।
·         दुःखं त्यक्तुं रूढमूलो हि अनुरागः ।
·         दूरतः पर्वतो रम्यः ।
·         दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् ।
·         दैवे दुर्जनतां गते तृणमपि प्रायेण वज्रायते।
सूक्तयः (धकारादिः)
·         धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः ।
·         धर्मलोपो महांस्तस्य कृते ह्यप्रतिकुर्वत ।
·         धर्मो रक्षति रक्षितः।
·         धर्मार्थकाममोक्षाणाम् आरोग्यं मूलकारणम् ।
सूक्तयः (नकारादिः)
·         न कञ्च न वसतौ प्रत्याचक्षीत ।
·         न कालमतिवर्तन्ते महान्तः स्वेषु कर्मसु ।
·         न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते।
·         न जातु कामः कामानामुपभोगे न शाम्यति।
·         न जातु कामः कामानाम् उपभोगे न शाम्यति।
·         न तद् दानं प्रशंसन्ति ये न वृत्तिर्विपद्यते ।
·         न नश्यति तमो नाम कृतया दीपवार्तया ।
·         न रत्नम् अन्विष्यति मृग्यते हि तत्।
·         न वक्तुमिच्छन्ति मृषा हितैषिणः ।
·         न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
·         न वारिणा शुद्ध्यति चान्तरात्मा ।
·         न विश्वसेत् अविश्वस्ते विश्वस्ते नाति विश्वसेत्।
·         न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ।
·         न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति ।
·         न हि कृतमुपकारं साधवो विस्मरन्ति ।
·         न हि दुष्करमस्तीह किञ्चदध्यवसायिनाम् ।
·         न हि निर्विण्णमागम्य कश्चित् प्राप्नोति शोभनम् ।
·         न हि सर्वः सर्वं जानाति ।
·         न ह्यमूला जनश्रुतिः।
·         न ह्येको भागः कुक्कुट्याः पाकाय, अपरो भागः प्रसवाय कल्पते ।
·         नाकवित्वम् अधर्माय ।
·         नाकार्यमस्ति क्षुद्रस्य नावाच्यं विद्यते क्वचित् ।
·         नाद्रव्यविहिता काचित् क्रियाभवति शोभना ।
·         नाधनो धर्मकृत्या नि यथावदनुतिष्ठति ।
·         नायं लोकोऽस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम ।
·         नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।
·         नाराजके जनपदे योगक्षेमः प्रवर्तते ।
·         नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत्।
·         नास्तिह्रीरशनार्थिनः ।
·         निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।
·         निरीहो नाश्नुते महत् ।
·         निसर्गः हि धीराणां यदापद्यधिकं धृढम् ।
·         निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
·         नीचो वदति न कुरुते, वदति न साधुः करोत्येव ।
·         नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥
·         नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च।
सूक्तयः (पकारादिः)
·         पदं हि सर्वत्र गुणैर्निधीयते ।
·         पयः पानं भुजङ्गानां केवलं विषवर्धनम्।
·         परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।
·         पराधीने परं दुःखं, स्वाधीने तु महत्सुखम् ।
·         परान् समुपसेवेत, न सेव्येत परं परैः ।
·         परान्नं दुर्लभं लोके शरीराणि पुनः पुनः॥
·         परोपकारः पुण्याय पापाय परपीडनम् ।
·         परोपकाराय सतां विभूतयः।
·         पर्वतखनने मूषकोपलब्धिः।
·         पाणौ पयसा दग्धे तक्रं फूत्कृत्य पिबति पामरः।
·         पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
·         पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
·         प्रकृत्यमित्रा हि सतामसधवः ।
·         प्रमादः सम्पदं हन्ति ।
·         प्रियञ्च नानृतं ब्रूयात् एष धर्मः सनातनः।
·         प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
·         प्रेमयुक्तमितरेतराश्रयम् ।
·         पङ्को हि नभसि क्षिप्तः क्षेप्तुः पतति मूर्धनि ।
·         पञ्चभिः मिलितैः किं यत् जगतीह न साध्यते ।
सूक्तयः (बकारादिः)
·         बलीयसी केवलमीश्वरेच्छा।
·         बुद्धिर्यस्य बलं तस्य।
·         बुभुक्षितं न प्रतिभाति किञ्चित्।
·         बुभुक्षितः किं न करोति पापम्।
·         बृहत्सहायः कार्यान्तं क्षोदीयान् अपि गच्छति ।
·         ब्राह्मणस्य तु देहोयं नोपभोगाय विद्यते ।
सूक्तयः (भकारादिः)
·         भवन्ति नम्रास्तरवः फलोद्गमैः।
·         भिक्षुकाः सन्तीति शालयो नोप्यन्ते, स्थालयो नाधिश्रीयन्ते ।
·         भोजनं कुरु दुर्बुद्धे मा शरीरे दयां कुरु।
सूक्तयः (मकारादिः)
·         मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
·         मनः पूतं समाचरेत्।
·         मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः।
·         मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ।
·         मनोरथानां न समाप्तिरस्ति ।
·         मनोरथानाम् अतटाः प्रवाहाः ।
·         महाजनो येन गतः स पन्थाः ।
·         महारम्भः कृतधियस्तिष्ठन्ति च निराकुलाः॥
·         मा गृधः कस्यस्विद्धनम्।
·         मानो हि महतां धनम्।
·         मार्गारब्धाः सर्वयत्नाः फलन्ति ।
·         मितं सारञ्च वचो हि वाग्मिता।
सूक्तयः (यकारादिः)
·         यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
·         यत्र विद्वज्जनो नास्ति प्राज्ञस्तत्राल्पधीरपि ।
·         यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ।
·         यद्धात्रा निजभावपट्टलिखितं तन्मार्जितुं कः क्षमः।
·         यद्यपि शुद्धं लोकविरुद्धं नाकरणीयं नाचरणीयम्।
·         यया कया च विधया बह्वन्नं प्राप्नुयात् ।
·         यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ।
·         याज्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ।
·         यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।
·         योग्यत्वाद् यः समुत्कर्षो निरपायः सः सर्वथा ।
·         यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् ।
·         योऽर्थे शुचिस्सः हि शुचिर्न मृद्वारिशुचिः शुचिः ।
सूक्तयः (रकारादिः)
·         रक्तं पुरुषं स्त्रियः परिभवन्ति ।
·         रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ।
सूक्तयः (लकारादिः)
·         लोकहितं मम करणीयम् ।
·         लोकाः समस्ताः सुखिनो भवन्तु।
सूक्तयः (वकारादिः)
·         वक्तारो दर्दुरा यत्र, तत्र मौनं हि शोभनम्।
·         वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम्।
·         वरं विरोधोऽपि समं महात्मभिः ।
·         वसुधैव कुटुम्बकम्।
·         वस्तुदोषमनादृत्य गुणांश्चिन्वन्ति तद्विदः ।
·         विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।
·         विद्यया अमृतमश्नुते।
·         विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
·         विद्याधनं सर्वधनप्रधानम्।
·         विद्याधनं सर्वधनात् प्रधानम्।
·         विद्याविहीनः पशुः।
·         विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।
·         विश्वसयत्याशु सतां हि योगः ।
·         वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ।
·         व्यवहारेण हि जायन्ते मित्राणि रिपवस्तथा।
·         व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ।
सूक्तयः (शकारादिः)
·         शठे शाठ्यं समाचरेत्।
·         शत्रवो यान्ति मित्रत्वं विशुद्धे सति चेतसा ।
·         शत्रोरपि गुणा वाच्याः दोषा वाच्या गुरोरपि ।
·         शरीरं पातयामि कार्यं वा साधयामि।
·         शास्त्रं हि निश्चितधियां क्व न सिद्धमेति।
·         शिरो वा तद्यज्ञस्य यदातिथ्यम् ।
·         शीलं हि सर्वस्य नरस्य भूषणम् ।
·         शुद्धा हि बुद्धिः किल कामधेनुः ।
सूक्तयः (सकारादिः)
·         स तु भवति दरिद्रो यस्य तृष्णा विशाला।
·         सतां हि वाणी गुणमेव भाषते ।
·         सत्यश्रमाभ्यां सकलार्थसिद्धिः ।
·         सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
·         समूलो वा परिशुष्यति यदनृतं वदति ।
·         सर्वः स्वार्थं समीहते।
·         सर्वथा सुकरा मैत्री, दुष्करं परिपालनम् ।
·         सर्वमतिमात्रं दोषाय ।
·         सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्।
·         सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
·         सर्वेषामपि शौचानाम् अर्थशौचं परं स्मृतम् ।
·         सर्वेषु भूतेषु दया हि धर्मः ।
·         सहते विपत्सहस्रं मानी नैवापमानलेशमपि ।
·         सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् ।
·         सिद्ध्यन्ति कुत्र सुकृतानि विना श्रमेण ?
·         सुतप्तमपि पानीयं शमत्येव पावकम्।
·         सुदुर्लभाः सर्वमनोरमा गिरः ।
·         सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ।
·         सुलभो हि द्विषां भङ्गः दुर्लभा सत्स्ववाच्यता ।
·         सोत्साहानां नास्त्यसाध्यं नराणाम् ।
·         स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् ।
·         स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।
·         स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
·         सङ्घे शक्तिः कलौ युगे ।
·         सन्तोषं जनयेत् प्राज्ञः तदेवेश्वरपूजनम् ।
·         सन्दीप्ते भवने न कूपखननं प्रत्युद्यमः कीदृशः ?
·         सम्भावितस्य चाकीर्तिः मरणात् अतिरिच्यते ।
·         संसर्गजाः दोषगुणाः भवन्ति ।
सूक्तयः (हकारादिः)
·         हता नीरसनाथा स्त्रीः ।
·         हन्त्यनर्थं पराक्रमः ।

·         हितं मनोहारि च् दुर्लभं वचः ।सूक्तयः (अकारादिः)

    * अग्नेरभ्यागतो मूर्तिः ।

    * अङ्गीकृतं सुकृतिनः परिपालयन्ति।

    * अजो नित्यं शाश्वतोऽयं पुराणः ।

    * अज्ञः सुखमाराध्यः ।

    * अति सर्वत्र वर्जयेत् ।

    * अतिथिदेवो भव ।

    * अतिदर्पे हता लङ्का ।

    * अत्यादरः शङ्कनीयः ।

    * अत्येति रजनी या तु ।

    * अद्यतेऽत्ति च भूतानि, तस्मादन्नं तदुच्यते ।

    * अद्यैव कुरु यच्छ्रेयः ।

    * अधिकस्य अधिकं फलम् ।

    * अध्यात्मविद्या विद्यानाम् ।

    * अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ।

    * अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।

    * अनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः ?

    * अनिर्वेदः सदा कार्यः ।

    * अनुरक्तस्य चिह्नं तद्दोषेऽपि गुणसङ्ग्रहः ।

    * अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।

    * अन्नं न निन्द्यात् तद्व्रतम् ।

    * अन्नं न परिचक्षीत तद्वृतम् ।

    * अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ।

    * अप्रकटीकृतशक्तिः शक्तोऽपि जनः तिरस्क्रियां लभते ।

    * अप्रमत्तः सदा भवेत् ।

    * अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।

    * अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः।

    * अभिमानविहीनानां किं धनेन, किमायुषा ?

    * अभ्यासः कर्मसु कौशलमुत्पादयत्येव ।

    * अमेध्यो वै पुरुषो यदनृतं वदति ।

    * अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।

    * अर्थत्यागोऽपि कार्यस्स्याद् अर्थं श्रेयांसमिच्छता ।

    * अर्थमूलौ हि धर्मकामौ ।

    * अर्थस्य पुरुषो दासो दासः त्वर्थो न कस्यचित् ।

    * अर्थार्थी जीवलोकोऽयम् ।

    * अर्थो हि लोके पुरुषस्य बन्धुः ।

    * अर्धो घटो घोषमुपैति नूनम् ।

    * अर्धो वै एष आत्मनो यत् पत्नी ।

    * अर्धो वै एष आत्मनो यत्पत्नी ।

    * अलक्ष्मीराविशत्येव शयानमलसं नरम् ।

    * अल्पक्लेशं मरणं दारिद्र्यमनल्पकं दुःखम् ।

    * अल्पविद्या भयङ्करी ।

    * अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।

    * अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ।

    * अशान्तस्य मनो भारम् ।

    * अश्नुते स हि कल्याणं व्यसने यो न मुह्यति ।

    * अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।

    * अहिंसा परमो धर्मः।
सूक्तयः (आकारादिः)
·         आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया ।
·         आचरिष्यसि चेत्कर्म महतोऽर्थान् अवाप्स्यसि ।
·         आचारः कुलमाख्याति ।
·         आचारः परमो धर्मः ।
·         आचारहीनं न पुनन्ति वेदाः ।
·         आचार्यः कस्मादाचारं ग्राहयतीति ।
·         आचार्यवान् पुरुषो वेद ।
·         आचार्यशिष्टा याजातिस्सानित्या साजरामरा ।
·         आचार्याद्देव खलु विदिता विद्या साधिष्यं प्रापत् ।
·         आचार्यो ब्रह्मणो मूर्तिः ।
·         आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
·         आत्मोद्धारं विना लोके परोद्धारः सुदुष्करः ।
·         आत्मैव ह्यात्मनः साक्षी कृतस्याप्यकृतस्य च ।
·         आदानं हि विसर्गाय सतां वारिमुचामिव ।
·         आ नो भद्राः क्रतवो यन्तु विश्वतः ।
·         आपत्काले च कष्टे च नोत्साहस्त्यज्यते बुधैः ।
·         आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ।
·         आपदां कथितः पन्थाः इन्द्रियाणाम् असंयमः ।
·         आरभन्तेऽल्पमेवाज्ञाः कार्यव्यग्रा भवन्ति च।
·         आरोहणम् आक्रमणं जीवतो जीयतोऽयनम् ।
·         आशा येषां दासी तेषां दासायते लोकः ।
·         आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।
सूक्तयः (इकारादिः)
·         इदमेव सुबुद्धित्वम् आयादल्पतरो व्ययः ।
·         इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।
सूक्तयः (ईकारादिः)
·         ईर्ष्या कलहमूलं स्यात् ।
सूक्तयः (उकारादिः)
·         उत्तमस्य विशेषेणे कलङ्कोत्पादको जनः ।
·         उत्तिष्ठत, जागृत, प्राप्य वरान् निबोधत ।
·         उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः ।
·         उदारचरितानां तु वसुधैव कुटुम्बकम्।
·         उदिते हि सहस्रांशौ न खद्योतो न चन्द्रमाः।
·         उद्धरेत् दीनमात्मानं, समर्थो धर्ममाचरेत् ।
·         उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
·         उपदेशो हि न मूर्खाणां प्रकोपाय न शान्तये।
·         उपायं चिन्तयेत् प्राज्ञः अपायं च विचिन्तयेत्।
·         उष्णो दहति चाङ्गारः, शीतः कृष्णायते करम्।
सूक्तयः (एकारादिः)
·         एकः प्रजायते जन्तुः एकः एव प्रलीयते।
·         एकयोनीप्रसूतानां तेषां गन्धं पृथक् पृथक् ।
·         एति जीवन्तमानन्दो नरं वर्षशतादपि ।
सूक्तयः (ककारादिः)
·         कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा।
·         कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ।
·         कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
·         कामार्ता हि प्रकृतिकृपणाश्चेतनाश्चेतनेषु।
·         कार्यकाले दुर्लभः पुरुषसमुदायः ।
·         कार्यं निदानाद्धि गुणानधीते ।
·         किञ्चित्कालोपभोग्यानि यौवनानि धनानि च।
·         कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
·         कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः ।
·         कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।
·         कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः ।
·         क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।
·         क्षणमुज्ज्वलितं श्रेयः न तु धूमायितं चिरम् ।
·         क्षणे रुष्टा क्षणे तुष्टा रुष्टा तुष्टा क्षणे क्षणे।
·         क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ।
सूक्तयः (गकारादिः)
·         गतानुगतिको लोकः न लोकः पारमार्थिकः ।
·         गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ।
·         गुणाः प्रियत्वेऽधिकृता न संस्तवः।
·         गुरुतां नयन्ति हि गुणा न संहतिः ।
·         गृहीत इव केशेषु मृत्युना धर्ममाचरेत्।
सूक्तयः (चकारादिः)
·         चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः।
सूक्तयः (जकारादिः)
·         जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
·         जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
·         जातस्य हि ध्रुवो मृत्युः।
·         जितक्रोधेन सर्वं हि जगदेतद्विजीयते ।
·         जीवने यावदादानं स्यात् प्रदानं ततोऽधिकम् ।
·         ज्ञानं भारः क्रियां विना ।
·         ज्ञानमार्गे ह्यहङ्कारः परिघो दुरतिक्रमः ।
·         ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ।
सूक्तयः (तकारादिः)
·         तन्मित्रं यदकृत्रिमम् ।
·         त्याज्यं न धैर्यं विधुरेऽपि काले।
सूक्तयः (दकारादिः)
·         दारिद्र्यदोषो गुणराशिनाशी।
·         दीर्घसूत्री विनश्यति ।
·         दुःखं त्यक्तुं रूढमूलो हि अनुरागः ।
·         दूरतः पर्वतो रम्यः ।
·         दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् ।
·         दैवे दुर्जनतां गते तृणमपि प्रायेण वज्रायते।
सूक्तयः (धकारादिः)
·         धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः ।
·         धर्मलोपो महांस्तस्य कृते ह्यप्रतिकुर्वत ।
·         धर्मो रक्षति रक्षितः।
·         धर्मार्थकाममोक्षाणाम् आरोग्यं मूलकारणम् ।
सूक्तयः (नकारादिः)
·         न कञ्च न वसतौ प्रत्याचक्षीत ।
·         न कालमतिवर्तन्ते महान्तः स्वेषु कर्मसु ।
·         न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते।
·         न जातु कामः कामानामुपभोगे न शाम्यति।
·         न जातु कामः कामानाम् उपभोगे न शाम्यति।
·         न तद् दानं प्रशंसन्ति ये न वृत्तिर्विपद्यते ।
·         न नश्यति तमो नाम कृतया दीपवार्तया ।
·         न रत्नम् अन्विष्यति मृग्यते हि तत्।
·         न वक्तुमिच्छन्ति मृषा हितैषिणः ।
·         न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
·         न वारिणा शुद्ध्यति चान्तरात्मा ।
·         न विश्वसेत् अविश्वस्ते विश्वस्ते नाति विश्वसेत्।
·         न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ।
·         न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति ।
·         न हि कृतमुपकारं साधवो विस्मरन्ति ।
·         न हि दुष्करमस्तीह किञ्चदध्यवसायिनाम् ।
·         न हि निर्विण्णमागम्य कश्चित् प्राप्नोति शोभनम् ।
·         न हि सर्वः सर्वं जानाति ।
·         न ह्यमूला जनश्रुतिः।
·         न ह्येको भागः कुक्कुट्याः पाकाय, अपरो भागः प्रसवाय कल्पते ।
·         नाकवित्वम् अधर्माय ।
·         नाकार्यमस्ति क्षुद्रस्य नावाच्यं विद्यते क्वचित् ।
·         नाद्रव्यविहिता काचित् क्रियाभवति शोभना ।
·         नाधनो धर्मकृत्या नि यथावदनुतिष्ठति ।
·         नायं लोकोऽस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम ।
·         नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।
·         नाराजके जनपदे योगक्षेमः प्रवर्तते ।
·         नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत्।
·         नास्तिह्रीरशनार्थिनः ।
·         निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।
·         निरीहो नाश्नुते महत् ।
·         निसर्गः हि धीराणां यदापद्यधिकं धृढम् ।
·         निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
·         नीचो वदति न कुरुते, वदति न साधुः करोत्येव ।
·         नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥
·         नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च।
सूक्तयः (पकारादिः)
·         पदं हि सर्वत्र गुणैर्निधीयते ।
·         पयः पानं भुजङ्गानां केवलं विषवर्धनम्।
·         परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।
·         पराधीने परं दुःखं, स्वाधीने तु महत्सुखम् ।
·         परान् समुपसेवेत, न सेव्येत परं परैः ।
·         परान्नं दुर्लभं लोके शरीराणि पुनः पुनः॥
·         परोपकारः पुण्याय पापाय परपीडनम् ।
·         परोपकाराय सतां विभूतयः।
·         पर्वतखनने मूषकोपलब्धिः।
·         पाणौ पयसा दग्धे तक्रं फूत्कृत्य पिबति पामरः।
·         पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
·         पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
·         प्रकृत्यमित्रा हि सतामसधवः ।
·         प्रमादः सम्पदं हन्ति ।
·         प्रियञ्च नानृतं ब्रूयात् एष धर्मः सनातनः।
·         प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
·         प्रेमयुक्तमितरेतराश्रयम् ।
·         पङ्को हि नभसि क्षिप्तः क्षेप्तुः पतति मूर्धनि ।
·         पञ्चभिः मिलितैः किं यत् जगतीह न साध्यते ।
सूक्तयः (बकारादिः)
·         बलीयसी केवलमीश्वरेच्छा।
·         बुद्धिर्यस्य बलं तस्य।
·         बुभुक्षितं न प्रतिभाति किञ्चित्।
·         बुभुक्षितः किं न करोति पापम्।
·         बृहत्सहायः कार्यान्तं क्षोदीयान् अपि गच्छति ।
·         ब्राह्मणस्य तु देहोयं नोपभोगाय विद्यते ।
सूक्तयः (भकारादिः)
·         भवन्ति नम्रास्तरवः फलोद्गमैः।
·         भिक्षुकाः सन्तीति शालयो नोप्यन्ते, स्थालयो नाधिश्रीयन्ते ।
·         भोजनं कुरु दुर्बुद्धे मा शरीरे दयां कुरु।
सूक्तयः (मकारादिः)
·         मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
·         मनः पूतं समाचरेत्।
·         मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः।
·         मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ।
·         मनोरथानां न समाप्तिरस्ति ।
·         मनोरथानाम् अतटाः प्रवाहाः ।
·         महाजनो येन गतः स पन्थाः ।
·         महारम्भः कृतधियस्तिष्ठन्ति च निराकुलाः॥
·         मा गृधः कस्यस्विद्धनम्।
·         मानो हि महतां धनम्।
·         मार्गारब्धाः सर्वयत्नाः फलन्ति ।
·         मितं सारञ्च वचो हि वाग्मिता।
सूक्तयः (यकारादिः)
·         यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
·         यत्र विद्वज्जनो नास्ति प्राज्ञस्तत्राल्पधीरपि ।
·         यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ।
·         यद्धात्रा निजभावपट्टलिखितं तन्मार्जितुं कः क्षमः।
·         यद्यपि शुद्धं लोकविरुद्धं नाकरणीयं नाचरणीयम्।
·         यया कया च विधया बह्वन्नं प्राप्नुयात् ।
·         यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ।
·         याज्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ।
·         यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।
·         योग्यत्वाद् यः समुत्कर्षो निरपायः सः सर्वथा ।
·         यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् ।
·         योऽर्थे शुचिस्सः हि शुचिर्न मृद्वारिशुचिः शुचिः ।
सूक्तयः (रकारादिः)
·         रक्तं पुरुषं स्त्रियः परिभवन्ति ।
·         रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ।
सूक्तयः (लकारादिः)
·         लोकहितं मम करणीयम् ।
·         लोकाः समस्ताः सुखिनो भवन्तु।
सूक्तयः (वकारादिः)
·         वक्तारो दर्दुरा यत्र, तत्र मौनं हि शोभनम्।
·         वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम्।
·         वरं विरोधोऽपि समं महात्मभिः ।
·         वसुधैव कुटुम्बकम्।
·         वस्तुदोषमनादृत्य गुणांश्चिन्वन्ति तद्विदः ।
·         विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।
·         विद्यया अमृतमश्नुते।
·         विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
·         विद्याधनं सर्वधनप्रधानम्।
·         विद्याधनं सर्वधनात् प्रधानम्।
·         विद्याविहीनः पशुः।
·         विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।
·         विश्वसयत्याशु सतां हि योगः ।
·         वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ।
·         व्यवहारेण हि जायन्ते मित्राणि रिपवस्तथा।
·         व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ।
सूक्तयः (शकारादिः)
·         शठे शाठ्यं समाचरेत्।
·         शत्रवो यान्ति मित्रत्वं विशुद्धे सति चेतसा ।
·         शत्रोरपि गुणा वाच्याः दोषा वाच्या गुरोरपि ।
·         शरीरं पातयामि कार्यं वा साधयामि।
·         शास्त्रं हि निश्चितधियां क्व न सिद्धमेति।
·         शिरो वा तद्यज्ञस्य यदातिथ्यम् ।
·         शीलं हि सर्वस्य नरस्य भूषणम् ।
·         शुद्धा हि बुद्धिः किल कामधेनुः ।
सूक्तयः (सकारादिः)
·         स तु भवति दरिद्रो यस्य तृष्णा विशाला।
·         सतां हि वाणी गुणमेव भाषते ।
·         सत्यश्रमाभ्यां सकलार्थसिद्धिः ।
·         सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
·         समूलो वा परिशुष्यति यदनृतं वदति ।
·         सर्वः स्वार्थं समीहते।
·         सर्वथा सुकरा मैत्री, दुष्करं परिपालनम् ।
·         सर्वमतिमात्रं दोषाय ।
·         सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्।
·         सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
·         सर्वेषामपि शौचानाम् अर्थशौचं परं स्मृतम् ।
·         सर्वेषु भूतेषु दया हि धर्मः ।
·         सहते विपत्सहस्रं मानी नैवापमानलेशमपि ।
·         सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् ।
·         सिद्ध्यन्ति कुत्र सुकृतानि विना श्रमेण ?
·         सुतप्तमपि पानीयं शमत्येव पावकम्।
·         सुदुर्लभाः सर्वमनोरमा गिरः ।
·         सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ।
·         सुलभो हि द्विषां भङ्गः दुर्लभा सत्स्ववाच्यता ।
·         सोत्साहानां नास्त्यसाध्यं नराणाम् ।
·         स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् ।
·         स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।
·         स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
·         सङ्घे शक्तिः कलौ युगे ।
·         सन्तोषं जनयेत् प्राज्ञः तदेवेश्वरपूजनम् ।
·         सन्दीप्ते भवने न कूपखननं प्रत्युद्यमः कीदृशः ?
·         सम्भावितस्य चाकीर्तिः मरणात् अतिरिच्यते ।
·         संसर्गजाः दोषगुणाः भवन्ति ।
सूक्तयः (हकारादिः)
·         हता नीरसनाथा स्त्रीः ।
·         हन्त्यनर्थं पराक्रमः ।
·         हितं मनोहारि च् दुर्लभं वचः ।