Wednesday 23 March 2016

स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा ।
सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥

पञ्चतन्त्रम् १/११२

अन्येषु जनेषु परिवर्तनम् आनेतुं ये इच्छन्ति ते सपदि उपदेशम् आरभन्ते । किन्तु उपदेशमात्रेण कस्यापि स्वभावस्य परिवर्तनं कर्तुं न शक्यते । स्वभावस्य परिवर्तनं तथा सुकरं न । यतः समीचीनतया उष्णीकृतमपि पानीयं स्वस्य स्वभावानुगुणं पुनः शीततां प्राप्नोति ।