Wednesday 13 April 2016

यदचेतनोऽपि पादैः स्पृष्टः प्रज्वलति सवितुरिनकान्तः ।
तत्तेजस्वी पुरुषः परकृतनिकृतिं कथं सहते ॥

नीतिशतकम् – ३५

लोके सामान्यः पुरुषः अपि अन्यैः कृतं स्वस्य अपमानं न सहते । स्वाभिमानी पुरुषः अन्यैः कृतम् अपमानं न सहते इति तु न वक्तव्यम् । तस्य उदाहरणम् अपि कविना दत्तं यत् सूर्यकान्तमणिः यदा सूर्यकिरणैः स्पर्शं प्राप्नोति तदा झटिति प्रज्वलति । अचेतने मणौ एव एतादृशः स्वभावः दृश्यते । सचेतनानां विषये तु वक्तव्यमेव नास्ति ।