Sunday 12 November 2017

शिक्षा-      रसकणिका    सम्पादका - लता चेन्नै ।

विद्यालयीय: शिक्षक: श्यामफलके लिखितवान्  -
९×१=९
९×२=१८
९×३=२७
९×४=३६
९×५=४५
९×६=५४
९×७=६३
९×८=७२
९×९=८१
९×१०=८९
     लेखनात्परं बालां दृष्टवान्तु  बाला: शिक्षकस्योपरि हसन्ति स्म , यतोहि अन्तिमं पदमशुद्धमासीत् ।
पुन: शिक्षकेनोक्तम् -
मया अन्तिमं पदं केन उद्देश्येन अशुद्धं लिखितम् , यतोहि अहम् युष्मान् सर्वान् किञ्चित् अत्यन्तं महत्वपूर्णं शिक्षयितुमिच्छामि ।

जगत् युष्माभि: सार्धमेवमेव व्यवहरिष्यति ।
यूयं द्रष्टुं शक्नुथ , यत् अहम् उपरि नववारं शुद्धं लिखितवान् परं कश्चिदपि मम प्रशंसां न कृतवान् ..??
परन्तु मम केवलमेकस्यैव अशुद्धस्योपरि यूयं अहसत आलोचनमपि अकुरुत ।
 अत: एतदेव शिक्षा अस्ति यत् - जगत् कदापि भवत्सहस्रलक्षात्मकानि  सुकार्याणि न प्रशंसते  परन्तु भवता कृतस्य  एकस्य दोषस्य आलोचनन्तु निश्चयेन करिष्यति । एतदेकं कटुसत्यमस्ति ।