Thursday 29 March 2018

कपिलमुनिः            कविता                     डा गदाधर त्रिपाठी

जातेयं कथं सृष्टिः को$स्याश्च सर्जको हि वै।
कानि सन्ति च तत्त्वानि जिज्ञासेयमादितः सदा।।
देवहूतिकर्दमयोः पुत्रो विधातुर्मनसा तदा।
आचार्यः सांख्यशास्त्रस्य च विष्णोरवतारो$यम्।।
कपिलवस्तुनामकं नगरमस्ति रत्नाकरतटे स्थितम्।
सगरपुत्रास्तु तत्रैव हि भस्मीभूतास्तदाभवन्।।
वेदेषु कर्मकाण्डस्य महिमासीद्वर्णितः।
सांख्यशास्त्रे तु ज्ञानस्य प्राधान्यमुपवर्णितम्।।
आसुरिरासीत् शिष्यस्तु कपिलस्य महात्मनः।
कृष्णेन कथितमासीत् सिद्धानां कपिलो मुनिः।
उपनिषदि स्वीकृत आत्मा स्वीकृत ईशो$पि च वै।
प्रकृतिश्च पुरुषश्चैव कपिलेन स्थापितौ तदा।।
रचयति प्रकृतिः पुरुषस्तु  साक्षी निस्पृहस्तथा।
रचनायां तु सृष्टौ हि नास्तीशस्य कामना।।
अज्ञानाद् बन्धनमस्ति ज्ञानं मुक्तेर्भावना।
त्रिगुणरूपैका प्रकृतिः पुरुषाः सर्वजन्तवः।।
सांख्यसूत्रेषु यद्यपि च नास्तीशश्च स्वीकृतः।
ईश्वरकृष्णकाले तु स्वीकृत ईशो वर्तते।।