Monday 5 August 2019

देवशयनैकादशी
-डा. गदाधर त्रिपाठी
देवेषु चैव विष्णुर्हि ज्येष्ठः पूज्यस्तथा च वै।
लीला तस्य विशिष्टा चरम्या त्वाह्लादिका तथा ॥१॥
सूर्यो मिथुनराशौ च भवत्यद्यैव  प्रायशः।
गमनञ्चैव विष्णोर्हि शयनाय च सर्वथा ॥२॥
शयनैकादशी तेन पुराणेषु हि वर्णिता।
विरक्तापि चतुर्मासायोत्सुका :सर्वथा तथा ॥३॥
पद्भनाभेति नाम्ना वै विश्रुतेति च श्रूयते।
शुक्लपक्षे तथा चैवाषाढमासे च सर्वदा ॥४॥
दानवृत्या बलेश्चैव बद्धआसीद्धरिश्च वै।
अद्यैव स च मुक्तो वा एकादशी तथा हि वै ॥५॥
सूर्यस्य हि तथा चैव चन्द्रस्यापि च रश्मयः।
क्षीणतां यान्ति तेनैव देवयो:शयनं तथा ॥६॥
'हरिशयनम्' वै नाम्ना पुराणेषूद्धृता तथा।
भागवते तथा चैव भविष्ये लिखिता यथा ॥७॥
सत्प्राप्त्यै तु यथा चैव वृत्तिर्येषां हि जीवने।
मान्या हि सज्जनाश्चैव जीवनं सफलं सदा ॥८॥
मृतः शंखासुरश्चैव  विष्णुना शयनं कृतम्।
अयने दक्षिणे तूत्तरायणस्य फलञ्च वै।।8।।
कुर्वन्ति शयनञ्चैव त्रिदेवा:सुतले सदा।
अनेन च बलेरिच्छा पूर्णा भवति सर्वदा ॥९॥
विवाहश्चैव दीक्षा वै तथोपनयनं हि वै।
पुण्यकार्याणि चान्यानि वर्जितानि हि सर्वथा ॥१०॥
जागरणञ्च देवानामेकादश्यां तथा हि वै।
कार्तिके चैव मासे वै पुण्यकार्याणि सर्वथा ॥११॥
उपवासं च कुर्वन्ति रात्रेर्जागरणं तथा।।
राजसूयस्य यज्ञस्याश्वमेधस्यतथा च वै ॥१२॥
स्वर्गं गच्छन्ति सर्वे मुक्तेरधिकारिणस्तथा।
अवर्षणाच्च मान्धात्रा राज्यञ्च रक्षितं तदा ॥१३॥
श्रेष्ठा  चैकादशी चैवाद्येयञ्च स्वीकृता तथा।
संवत्सरस्य चारम्भः केषाञ्चिन्नु मते च वै ॥१४॥