Tuesday 6 August 2019

भट्‌टलोल्लटस्य रसोत्पत्तिवादः 
(कार्यकारणभावविषयकाः वादाः)
-प्रो. आर् वासुदेवन् पोट्टि 
तिरुवनन्तपुरम् 
भट्‌टलोल्लटः उत्पत्तिवादी आचार्यः इति उपगम्यते। अचार्योऽयं भामह-दण्डी- उद्भटादिषु आचार्यपम्परासु अन्तर्भवतिI उत्पत्तिवादः यद्यपि भट्टलोल्लटेन इदं प्रथमतया नोद्भावितः तथापि उत्पत्तिवादस्य समुचित-व्यवस्थापकत्वेन लोल्ट एव सर्वैरङ्गीक्रियते। लोके कारण कार्य सहकारिकारणपदैः व्यपदिश्यमानाः एव काव्ये अलौकितया प्रतीयमानाः विभावानुभावव्यभिचारिभाव पदव्यपदेश्याः भवन्ति। शकुन्तलादिभिः आलम्बन विभावैः, चन्द्रिकादिभिः  उद्‌दीपन विभावैः रोमाञ्चादिभिः अनुभावैः औत्सुक्यचिन्दादिभिश्च व्यभिचारिभावैः निष्पादितः परिपोषमुपगतः दुष्यन्तादिनिष्ठः रत्यादि स्थायीभावो रसः इत्युच्यते। रसविषये त्रयोदशाः विद्यन्ते- अनुकार्यं रामादिकथापात्रम्, अनुकर्ता नटः, दर्शक सामाजिकश्चेति। एषु कुत्र रसः इति प्रश्नः तावत् समाधेयः। लोल्लटस्तु मुख्यतया वृत्या रामादावनुकार्ये तद्रूपतानुसन्धानात् नटेऽपि प्रतीयमानः रसः इति अभिप्रैति। रसगङ्गाधरेऽपि इदमुक्तम् 'मुख्यतया दुष्यन्तादिगत एव रसो रस्यादि कमनीय विभावाद्यभिनय प्रदर्शनकोविदे दुष्यन्ताद्यनुकर्तरि नटे समारोप्य साक्षात् फ्रियते इत्येके ' इति। अस्य अयमभिप्रायः- वस्तुतः शकुन्तलादि विषयकरतिः दुष्यन्तादावेव वर्तते। नाटकादौ विभावादीनां समुचित कमनीयाभिनयेन  दुष्यन्तादीनाम् अनुकर्तरिनटे सा रत्यादिरारोप्यते । सामाजिकस्तु  नटे दुष्यन्तादि रूपता'मनुसन्धत्ते। तेन अनुकर्तृ- अनुकार्ययोः भेदप्रतीतिः तिरोहितो भवति। इमाम् अभेदप्रतीतिम् आश्रित्यैव रसाभिव्यक्तिः तिष्टति। नटस्तु स्वयं रामाद्यनुकार्यभिन्नतया आत्मानम् अभिमन्येत। 
भट्ट लोल्लटस्य रसविषयकाः मुख्याः विचाराः
१. रसः अनुकार्ये रामादावेव उत्पद्यते। विभावानुभावसञ्चारिभावद्वारा उपचितः उद्बुद्धो वास्थायीभावः एव रसतां प्रतिपद्यते।
२. अयं च रसः रामादीनाम् अनुकर्तरि नटेऽपि तद्रूपानुसन्धानवशात् अवतिष्ठते।
३. सामाजिके तु रसस्तु नोत्पद्यते। परन्तु सोऽपि तद्रूपानुसन्धानवशात् अनुकार्यरामादिरूपं गृह्णाति। ततः स रसमास्वदते। तन्मते 'विभावानुभावसञ्चारिसंयोगात् रस निष्पतिः' इति रससूत्रं तु एवं व्याख्येयम्। विभावानुभावसञ्चारिभिः संयोगात् सम्बन्धात् रत्यादेः उत्पत्तिः इति। अत्र 'दुष्यन्तोऽयं शकुन्तलाविषयक-रतिमान्' इत्यादि साक्षात्कारः धर्मिणि दुष्यन्ते अंशे लौकिकेन सन्निकर्षेण नायकयोः परस्पर स्मावलोकनस्थले सम्भोगेन तयोः परस्परं काटाक्ष-विक्षेपणे संयुक्त समवायत्वेन जन्यत्वात् लौकिकः साक्षात्कारः। आरोप्ये नटादावंशे ज्ञानलक्षणप्रत्यासक्त्या अलौकिकः शास्त्रीयानुभवमात्रकल्प्यः भवति। एवं मीमांसा-दर्शनानुयायी भट्टलोल्लटः रसस्य निष्‌पत्तिमेव अभिप्रैति।