Tuesday 25 February 2020

॥ ज्योतिषामयनं चक्षुः॥
 (शास्त्रम्)
डा. ईश्वरन् ई एन्
Research Article No: 20200225
Dr. Eswaran E. N.
Asst. Professor.
Govt: Sanskrit College,
Thripunitura, Kerala.

       ज्योतींषि सन्ति अत्र विवचनीयत्वेन इति ज्योतिषम् अर्शादिगणपठितज्योतिश्शाब्दात् मत्वर्थीये अच्प्रत्यये ज्योतिषशब्दः निष्पन्नः भवति। ज्योतिश्सम्बन्धिशास्त्रम् इत्यर्थे ज्यौतिषम् इत्यपि व्यवहर्तुं शक्यते। ज्यौतिषम् ज्योतिषं ज्योतिश्शास्त्रम् इत्यादीनि पर्यायपदानिभवन्ति। अन्यथा ज्योतिषम् इत्युक्ते Astrology इति व्यवह्यियमाणम् ज्योतिश्शास्त्रम् इत्युक्ते Astronomy इति व्यवह्यियमाणम् च भवति इति केचन चिन्तयन्ति। तथा ज्योतिश्शास्त्रमेव शास्त्रम्ज्योतिषमन्धविश्वासः इति ते वदन्ति। तत्सर्वं सर्वथा असमञ्चसम्। Astrology इति वक्तव्ये ज्योतिषस्य फलभागः इति Astronomy प्रमाणभागः इति च शुद्धः व्यवहारः। प्रकाशकवस्तूनां शास्त्रमेव ज्योतिश्शास्त्रम्। अत्र प्रकाशः नामव्यक्तीभाव इत्यर्थः। व्यक्ततया मूर्ततया विद्यमानाः सकलपदार्थाः अपि ज्योतिश्शास्त्रविषयाः भवन्ति। तथा प्रकाशयितुं योग्यानामपि शास्त्रं ज्योतिश्शास्त्रं इत्यर्थः। इत्युक्ते प्रपञ्चे समस्तचराचरदृष्टादृष्टपदार्थाश्च ज्योतिश्शास्त्रप्रतिपाद्यविषयाः भवन्तीति भावः।

ज्योतिषम् वेदाङ्गशास्त्रम्
    भारतीयानां परमप्रामाणिको ग्रन्थः वेदः। स च वेदः ऋग्-यजुः-साम-अथर्वनाम्ना चतुर्था विभक्तः। एवं भूतस्य वेदस्य संज्ञानाय षट् शास्त्राणि प्रवर्तन्ते। तन्येव वेदाङ्गानि इति ज्ञायन्ते। उक्तञ्च प्रश्नमार्गे –
ज्योतिः कल्पो निरुक्तञ्च शिक्षा व्याकरणं तथा।
छन्दोविचितिरेतानिषडङ्गानि विदुः श्रुतेः॥1 इति।
ज्योतिषं कल्पः निरुक्तं शिक्षा व्याकरणं छन्दः इत्येतानि श्रुतेः वेदस्य षडङ्गानि जानन्ति इत्याशयः। अत एव षट्सु अङ्गेषु प्रधानभूतमङ्गं वेदपुरुषस्य नेत्रस्थानीयं च भवति ज्योतिश्शास्त्रम्। वेदस्य पादौ छन्दः मुखं व्याकरणं, हस्तौ कल्पः नेत्रे ज्योतिषं नासिका शिक्षा कर्णौ नरुक्तम् इत्याद्यङ्गविभागकल्पनां कृतवन्तः ऋषिश्रेष्ठः प्रयोजनमनुसृत्य।
उक्तमपि वर्तते यथा -
छन्दः पादौ शब्दशास्त्रं च वक्त्रं
कल्पः पाणी ज्योतिषं चक्षुषी च।
शिक्षा घ्राणं श्रोत्रमुक्तं निरुक्तं
वेदस्याङ्गान्येवमाहर्मुनीन्द्राः॥ 2 इति।
प्रतिवेदं ज्योतिषमपि भिद्यते आर्चं याजुषमित्यादि। लगथाचार्यः वेदाङ्गज्योतिषे प्रसिद्धः आचार्यः।
ज्योतिषम् प्रत्यक्षशास्त्रम्
प्रत्यक्षं ज्योतिषं शास्त्रं
चन्द्रार्कौ यस्य साक्षिणौ॥
इति वचनात् सूर्यः चन्द्रः इत्यादि यथा तथैव प्रत्यक्षमिदं शास्त्रम्। तावद्व्यावहारिकं प्रायोगिकं चेति भावः। नित्यनैमित्तिकानुभवानां साक्षीभूतम् इत्यपि वक्तुं शक्यते। अन्तरिक्षं, ग्रहनक्षत्रादिस्थिति, तिथि इत्याद्यः ज्योतिश्शास्त्रसम्बन्धिविषयाः प्रत्यक्षमेव भवेत् ज्योतिष्कस्य। दृक्समतायाः प्रामुख्यमस्ति इति भावः।

ज्योतिषं सूचनाशास्त्रम्
  ज्योतिषं सूचकशास्त्रम् भवतीत्युक्ते एतेन एवमेव भवितव्यम् इति विधानं न करोति अपि तु एवं भवितुमर्हति इति सूचनाकरोतीत्येव। "सूचयन्ति ग्रहाः सर्वे'' इति आचार्याणामुक्तिः। अपि च परिहारेण कर्मणा वा अनुभोक्तव्यस्य भेदान् कर्तुं शक्नोतीत्यर्थः।

ज्योतिषं व्यञ्जकशास्त्रम् प्रकाशकशास्त्रम्
यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः पंक्तिम्।
व्यञ्जयति शास्त्रमेतत् तमसि द्रव्याणि दीप इव॥ 4
इति वराहमिहिरोक्त्या पूर्वजन्मार्जित शुभ-अशुभ-शुभाशुभकर्मणां परिपाकम् अन्धकारे दीपः पदार्थान् इव प्रकाशयति शास्त्रमेतदिति भावः।

ज्योतिषं सर्वशास्त्रशिरोलङ्कारभूतम्
यथा शिखा मयूराणां नागानां मणयो यथा।
तथा वेदाङ्गशास्त्राणां ज्योतिषं मू्र्ध्नि संस्थितम्॥ 5/22
इति वचनात् सर्वशास्त्राणां शिरोलङ्कारभूतं भवति ज्योतिषम् इति ज्ञायते। इतरशास्त्राणामिव ज्योतिषस्यापि पुरुषार्थसाधनाप्रवृत्तिरस्ति। किन्तु फलप्रवचने सुव्यक्तं स्थापिता काचित् पद्धतिः ज्योतिषमात्रवैशिष्ट्यम्। इत्येवास्मै सर्वशास्त्रशिरोलङ्कारत्वं प्रददाति। आयुर्वेद-तन्त्र-मन्त्र-शिल्प-वास्त्वादि नानाशास्त्राणामपि आश्रयत्वम् ज्योतिषस्येति भावः।
टिप्पणी
1. प्रश्नमार्गः 1-10
2. प्र. मा., 1-11.
3. आर्चज्योतिषम्, 36
4. लघुजातकम्,1-3.
5. आर्चज्योतिषम् 35.
6. बृहत्संहिता 1-8.
7. प्रश्नमार्गः, 1-5,6.

Thursday 20 February 2020

कविता
कुञ्जिका
- डा. गदाधरत्रिपाठी






प्रवृत्तिश्चैव जीवानामशुभा नु शुभा हि वै।
तया तेषाञ्च कार्याणि  सम्पादितानि सर्वदा ॥

जानन्नपि मनुष्या ह्यकृतकार्ये रतास्तथा।
हरन्ति परवस्तूनि प्रहरी तेन निर्मितः ॥

नरभिन्नाश्च जीवा ये ज्ञानहीनाश्च सर्वथा।
किं कुर्वन्ति न जानन्ति   प्रवृत्ति: सहजा सदा ॥

देववाण्यां तु तालं वै  प्रहरीत्युच्यते तथा।
विदेशादागतस्ताला गृहान् रक्षति सर्वदा ॥

यथा भर्ता समर्थो हि रक्षणे पालने तथा।
जायां विना निरीहः स दयनीयस्तु सर्वदा ॥

तालस्यानवरोधस्तु कुञ्जिकया च सर्वदा।
तालार्थे कुञ्जिका चैव यथा भार्या गृहे तथा ॥

कौशलं कुञ्जिका चैव  सैव भाग्यप्रवर्तिका।
हेतुश्चैव विकासस्य नाम्ना नु कुञ्जिका च वै॥

तथा समर्थता ताले रक्षणे सक्षमः सदा।
कुञ्जिकाया अभावे तु निरीहो विवशो हि वै॥

कुञ्जिका नु तथा चैव व्याप्नोत्यस्मान् हि सर्वथा।
जीवने या च प्राप्तिर्वै कौशलेनैव सम्भवा ॥

सुरक्षायै च तालस्य  भूमिका महती नु वै।
संचालनाय तालस्यानिवार्या कुञ्जिका सदा ॥

गोप्यमेकस्य चान्येभ्यः कुञ्जिकावच्च सर्वदा।
चतुरश्चालयत्यन्यं धूर्तैश्च पीडिता जनाः ॥

कुञ्जिका नु तथा चैव रोधयतीति सर्वदा।
इगिंतेनानेन चैव तालं रक्षति सर्वथा ॥
॥---------------------------------------------॥

Wednesday 12 February 2020


आश्रमेषु सन्यासाश्रमस्य प्राधान्यम्


Smt. ANU K. S .



Research Article No: 20200112
Smt. ANU K. S 
Research Scholar 
Sree Sankaracharya University of Sanskrit, Kalady.

 
 
ब्रह्मचर्यं च गार्हस्थं वानप्रस्थं तथैव च
सन्यासश्चेतिभेदेन स्युः चत्वारस्ताश्रमाः।।
     आश्रम्यन्ते स्थियते यस्मिन् सः आश्रमः इति।  आश्रमाः चत्वारः भवन्ति, ब्रह्मचर्याश्रमः, गृहस्थाश्रमः, वानप्रस्थाश्रमः, सन्यासाश्रमः इति।  ब्रह्मचर्येण सदविद्याशिक्षा कर्तव्या। गृहस्थाश्रमादुत्तमाचरणं श्रेष्टानां च पदार्थानां ज्ञानं प्राप्नुयात्। वानप्रस्थाश्रमेणैकान्तिक-सेवनमात्मोपासनं विद्याफलविचारादि च करणीयम्। सन्यासाश्रमे तु परब्रह्ममोक्षपरमानन्दप्रापणं कुर्यात्। एतैः चतुर्भिः आश्रमैः धर्मार्थकाममोक्षकर्मणां सम्यक् सिद्धिः सम्पाद्यन्ते।
यथा च श्रुतिः-
तमेतं  वेदानुवचनेन ब्रह्मणाः विविदिषन्ति यज्ञेन दानेन तपसा।
यज्ञो दानं तपश्चैव मनीषिणाम्।
अत्याश्रमिभ्यः परमं पवित्रम्।
ब्रह्मचर्याश्रमः
    ब्रह्मणि वेदं चरितुं शीलं यस्य सः ब्रह्मचारि। एवं च ब्रह्मचर्याश्रमे “सं रात्रि स्त्रिसः उदरे बिभर्ति तं जातं द्रष्टमभिसंयन्ति देवाः।“  “इयं समित्पृथ्वीद्योद्वितीयोतान्तरिक्षं समिधा पृणाति। ब्रह्मचारि समिधा  मेखलया श्रमेण लोकस्पसा पिपर्ति।“  “पूर्वो जातो ब्रह्मणो ब्रह्मचारि धर्मं वसनास्पसावतिष्टत्।  तस्मात् जातं ब्राह्मणं ब्रह्मज्येष्टं देवाश्च सर्वे अमृतेन साकम्।“
    उपाध्यायः रात्रित्रयं उपनयमानो अनन्तरं  विद्यार्थिनं ईश्वरोपासनारूपधर्मस्य पठनविचारणादि पाठनार्थं उपनयमानं  आचार्यः अन्तः करोति। ब्रह्मचारिणं द्रष्टुं विद्वांसः आगच्छन्ति। तृतीये दिने उपाध्यायः होमं कृत्वा तं संकल्पबद्धं कारयति। सः विद्यार्थि तपसा  वा धर्मानुष्टानेन पृथ्वादीन्, सर्वान् भूतान् सर्वान् प्राणिनश्च प्रसन्नान् करिष्यन्ति।  बारह्मचारि धर्मानुष्टानेन अत्यन्तः पुरुषार्थी भूत्वा सर्वेषां जीवानां कल्याणं करोति। अतः सः विद्यया प्रकाशितः दीर्खकेशश्मश्रुभिः आच्छादितस्सन् दीक्षां गृहीत्वा तपसा विद्यां  लेभे।

गृहस्थाश्रमाः
   “यदाग्रामे यदारण्ये यत्सभायां यदिन्द्रिये यदग्नेश्च कृपा वयमिदं तदवयजामहे स्वाह"
    ब्रह्मचर्याश्रमानन्तरं  गृहस्थाश्रमे  कन्यया सह विवाहं कृत्वा दम्पतिना  नियमेव धर्मेण च स्थित्वा ग्रामवासिनां यथासाध्यं  समुन्नति कुर्यात्। यस्मिन् आश्रमे गुहस्थ भूत्वा जीवयापनं क्रियते  तम् आश्रमः गृहस्थाश्रमः उच्यते।

वानप्रस्थाश्रमः
     वने  प्रकर्षेण नियमेन तिष्ठति चरतीति वानप्रस्थः, वानप्रस्थ एव वानप्रस्थः इति व्युत्पत्तिः। त्रयो धर्मस्कन्धा यज्ञोध्ययनं  दानमिति। प्रथमस्पतः द्वितीयो  ब्रह्मचर्याचार्य कुलवासः तृतीयो∫त्यन्तमात्मानमाचार्यकुले∫वसादनं सर्वे एते पुण्यलोकाः भवन्ति।
    तत्र ऋग्वेदभाष्यभूमिकाभाष्ये अत्र सर्वेष्वाश्रमेषु धर्मस्य स्कन्धा अवयवशस्त्रयः सन्ति। अध्ययनम, यज्ञः, क्रियाकाण्डं, दानं च तत्र  प्रथमो  ब्रह्मचारि तपः सुशिक्षाधर्मानुष्टानेन आचार्य कुले  वसति। द्वितीयो गृहस्थाश्रमी। तृतीयो∫त्यन्तमात्मानवसादयन् हृदये विचारयन् एकान्तदेशं प्राप्य सत्यासत्ये निश्चिनुयात्। स  वानप्रस्थाश्रमीति।

सन्यासाश्रमः
    ब्रह्मसंस्थो∫मृतत्वमेवेति इत्यस्य श्रुतेः आचार्य शङ्करभाष्ये  विशदीक्रियते सर्वे  एते त्रयो∫प्याश्रमिणो  यथोक्तैः धर्मैः पुण्यलोका  भवन्ति।  पुण्यो लोकॊ येषां त इमे पुण्यलोकाः आश्रमिणो  भवन्ति। अवशिष्टस्त्वनुक्तः परिव्राङ् ब्रह्मसंस्थो व्रह्मणि सम्यक् स्थितः सो∫मृतत्वं पुण्यलोकविलक्षणमभरणभावमात्यन्तिकमेति नापेक्षिकं  देवाद्यमृतत्ववत् पुण्यलोकात् पृथग्मृतत्वस्य विभागकरणादिति।१०  अपि चान्यत्र-
तमेतं  वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण तपसा
श्रद्धया यज्ञेननाशकेन चैतमेव विदित्वा मुनिः भवत्येतमेव।
प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति।।११
शान्तोदन्ता उपरतः इत्यत्र उपरतः इति पदं  कर्मपरित्यागरूप सन्यासपरम्। सहकार्याधिकरण वाक्ये तद्वतः विद्यावतः सन्यासिनः बाल्यपाण्डित्यमपेक्षया तृतीयमिदं मौनं विधीयते।१२
    सिद्धान्तलेशसंग्रहप्रतिपादितं भिक्षाचार्यचरन्तीति श्रुत्या च सम्यासः साधनचतुष्टयसम्पन्नस्य विशेषणमिति वदन्ति।  तथा च यः वेदान्तश्रवणो∫धिकारि भवति सः सन्यासी इत्यर्थः।
“त्यक्ताशेषक्रियाश्यैव संसारं प्रणिहासतः
जिज्ञासोरेव चैकाम्यं त्रप्यन्तेष्वधिकारितः।।“१३
    विवरणकारः श्रवणाद्यङ्गतया आत्मज्ञानफलता सन्यासे सिद्धा इति उक्तम्। अनन्यव्यापारेण श्रवणाद्यनुष्टानं सन्यासेनैव सिद्ध्यन्ति। गृहस्थाश्रमेषु श्रुतिविहिताग्निहोत्रादि कर्मकामवश्यानुश्टेयत्वात् परित्यागे प्रत्यवयव श्रवणात् च निरन्तरं वेदान्तश्रवणं दुष्करम्। आतः दुष्टद्वारेणैव सन्यासस्योपयोगः। आश्रमान्तरेषु आर्थात् ब्रह्मचर्ये गुरुशुश्रूषादीनां गुहस्थे कुटुम्बवरणादीनां , वानप्रस्थे च तु इति वेदान्तश्रवणं न सुलभं साधनम्।  चतुर्थे सन्यासे कर्मान्तराणां अभावात्। तस्मात् ब्रह्मसंस्थो∫मृतत्वमेवेति, अपि च सिद्धान्तलेशसंग्रहे तथापि वार्तिके∫पि सन्यासस्य प्राधान्यं  प्रतिपादयन्ति।
गच्छतस्तिष्टता वा∫प जाग्रतः स्वपतो∫पि वा
न विचारपरं चेतो यस्या∫सौनृत उच्यते।
आसुप्तेरामृतेः कालं नयेत वेदानतचिन्तया।१४
आदि वाक्यैः सन्यासपयोग सिद्ध्यति। ब्रह्मणो व्युत्थाय, ब्रह्मण प्रव्रणेत इत्यादि सन्यासविधिवाक्येषु ब्राह्मण पदश्रवणात् तेषामेव सन्यास अधिकारः सिद्ध्यति। केचित् ब्रह्मणस्यैव सन्यासपूर्वक वेतान्दश्रवणं इतरयोस्तु तद्विना वेदान्तश्रवणे∫धिकार इति वदति। अपरे ब्रह्मणस्यैव सन्यासे∫धिकारः इतरयोः विद्वान्सन्यासे∫धिकारः इति च वदन्ति। दिने दिने तु वेदान्तश्रवणात् भक्तिसंयुतात् कृथ्थाशीतिफलं लभेत् इति सिद्धान्तलेशसंग्रहवचनात्  मुख्याधिकारिभिः क्रियमाण वेदान्तश्रवणात् प्रतिबन्धकनिवृत्तिरूपं दृष्टफलं, तधा अदृष्टफलेन आमुष्मिकः फल साधनत्वम्। तथा च भगवत्गीतायां उक्तो∫ यं श्लोकः-
आसक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः
नैष्कर्म्यसिद्धपरमां सन्यासेनाभिगच्छति।।१५
एतैः चतुर्भिः आश्रमैः धर्मार्थमोक्षाणां  सिद्धिः प्रतिपादयति।  अनेन  परमपुरुषार्थ अपि सिद्ध्यति।

BIBLIOGRAPHY
छान्दोग्योपनिषत् -धशोपनिषत्, अडयार्, 1984
ब्रह्मसूत्रम् -मोतिलाल बनारसीदास, दिल्लि, 1988
बृहदारण्यकोपनिषत् -धशोपनिषत्, अडयार्, 1984
  ऋग्वेदभाष्यभूमिका - व्या. श्रीमध्यानन्दसरस्वती, अजमेर, 1985.
 सिद्धान्तलेशसंग्रहः-श्रीमदप्पय्यदीक्षितः, चौखम्बा, वारणासि, 1989.
वेदान्तसिद्दान्तादर्शः - श्री मोहन्लाल, मेडिकालहलमुद्णयन्त्रालय, काशी.
 श्रीमद्भगवत्गीताभाष्य-श्री षङ्कराचार्य, श्रीरामकृष्णमठ, मेलापूर, 1983.
 

सुचितांशाः-

.वेदान्तसिद्धान्तादर्शं p.103
.बृहदारण्यकोपनिषद् 4.4.22
.भगवद्गीता 18.5
.Ibid
.ऋग्वेद भाष्य भूमिका 28.1
.तत्रैव 28.2
.तत्रैव 28.3

..वेभ.भू 28.9

. छ उ 2.23.1
१०. छा..शा.भा.2.23.1
११.शब्दकल्पद्रुमः 14.7.2.25
१२. ब्रह्मसूत्रं 3.4.46
१३. सिद्धान्तलेशसंग्रहः 444
१४.तत्रैव p.451
१५. भगवद्गीता 18.46