Thursday 25 November 2021

॥ दूरभाषकासुर:॥



रचयिता - युवराजभट्टराई

(शैशवे महदस्ति दूरभाषकस्य संकटम्। तदेव आलक्ष्य अद्य प्रस्तूयते नूतना बालबोधनपरा एका सुललिता कविता )


मुहुर्मुहु: विलोक्यते किमर्थमत्र कार्टुनम्, 
कदा तु पुस्तकस्य दर्शनाय चापि यत्यताम्। 
त्वदीयहस्तगं न भाति दूरभाषयन्त्रकम्, 
सुते! परामृशामि ते न पश्य दूरभाषकम्।।१ 


न वेत्सि दूरभाषकं तु नेत्ररोगजं भृशम्, 
तथास्ति तस्य दर्शनं स्वचेतना विलोपकम्। 
करोषि केवलं वृथा स्वकालयापनं कथम्? 
पुन: पुनः प्रबोधितापि नेच्छसीह वेदितुम्।।२


अनारतं हि दूरभाषयन्त्रकेण खेलनम्,  
स्वभाव एव तेऽभवत् शृणोषि नैव मातरम्।
तत: कदापि मुक्तये प्रिये! सुते! प्रयत्यताम्, 
त्वया न मन्यते किमर्थमत्र मे प्रबोधितम्।।३ 

यथा यथा स्वभाव एष वर्धते तथा तथा, 
विमर्शितुं न शक्यतेऽत्र साध्वसाधुपथ्यता। 
न तिष्ठ दूरभाषकेण सर्वदापि योजिता,
हितं भवेत् सुते! यतो भणाम्यहं सदिच्छया।।४ 

यदात्र दूरभाषयन्त्रवागुरासु पत्यते, 
सुबुद्धिरत्र लुप्यते भृशं मनोऽपि भ्रश्यते। 
मति: न निश्चिनोति किं त्वयाधुना विधीयते, 
त्यजे: स्वदूरभाषकं प्रणोदयामि हे सुते! ।।५

चिकित्सकै: प्रमाण्यते मृषा न वच्मि साम्प्रतम्, 
बहुत्र बोधितापि मन्यते न तद्गभीरताम्।
समस्तलोकत: समागतं समग्रकल्मषम्, 
तदत्र दूरभाषकेण नीयते स्व-मानसम्।।६ 

हृदा सुधारये: सदा ददामि सन्मतिं शुभे! 
न चात्र दूरभाषकेण खेल सर्वदा शुभे!।
प्रयत्यते शुभाय ते न लक्ष्यते कथं सुते?, 
विवश्यतां गतासि केन दूरभाषके सुते।।७ 

निरुद्धदृष्टिरस्ति ते सदैव दूरभाषके, 
तदेव रोधने रतोऽस्मि न त्वया निशम्यते।
निपातितासि दूरभाषकासुरेण शैशवे, 
निरस्य तत्र रञ्जनं मन: करोतु पुस्तके।।८ 

समग्रविश्वदर्शकं कराङ्गुलीविहारकम्, 
नृणां मनोविकारकं विलासवस्तुपूरकम्। 
लयस्वरेण गायकं पवित्रचित्तदूषकम्, 
सुते! जहीहि तादृशं द्रुतं हि दूरभाषकम्।।९

तदेव लोकनेन वै गतासि चिन्तनीयताम्,
न रोचते सुतेऽत्र ते स्वदूरभाषरोधनम्।
अलं सुदूरभाषखेलनेन ते वदाम्यहम्,
कथं न बुध्यते त्वया मदाशय: प्रबुध्यताम्।।१०

Monday 16 August 2021

 वर्षाकाले भोज्यवस्तूनि संरक्षितुम् एताः विद्याः परीक्ष्यन्ताम्- 

ज्योतिलक्ष्मी जे.
 वेदपूर्णपुरी -



          वर्षाकाले स्वास्थ्यसंरक्षणे श्रद्धा न  दीयते चेत् निलीयमानाः रोगप्रसारकाः अणवः अस्माकं शरीरं नाशयेत्। वर्षाकाले महानससंरक्षणे दत्तश्रद्धाःभवेयुः। तदर्थं कानिचन कार्याणि सूच्यन्ते।
           भोज्यवस्तूनि यावन्ति अवश्यकानि  तावन्ति पक्तव्यानि । नूतनभोज्यवस्तून्येव खादव्यानि। शाकादीनि लवणजले शुद्धीकृत्य उपयोक्तव्यानि। आपणाद् क्रेतानि तैलयुक्त- भोज्यवस्तूनि परिवर्जनीयानि। भोज्यवस्तूनि शुद्धवस्त्रेण आवरणं कृत्वा संरक्षितव्यानि। शीतीकरणयन्त्रम् मलिनविमुक्ततया संरक्षितव्यम् ।।

Sunday 15 August 2021

 वास्तविकं स्वातन्त्र्यम् 


  लेखकः-  दीपककुमारचौधरी (दीपकवात्स्य:)

     अस्मदीयं राष्ट्रं भारतं सप्तचत्वारिंशदुत्तरनवदशतमाब्दस्य अगस्तमासस्य पञ्चदशके दिनाङ्के स्वातन्त्र्यमलभत।स्वतन्त्रताप्राप्त्यर्थं नैके राष्ट्रैसेवाव्रतिनो भारतीसपुत्रा नैजान् प्राणान् अत्यजन्। तेषां राष्ट्राय हुतात्मनां त्यागशौर्यबलिदानादिकं नितरां स्मृतिपटले सदास्मदीयहृच्चेतनासु "इदं राष्ट्राय इदं न मम"इति श्रुतिवचनं स्मारयेत्तथा राष्ट्राय समर्पणभावं जागरयेदित्यादिकं लक्ष्यीकृत्य भारतसर्वकारेण तद्दिनं राष्ट्रियपर्वत्वेनोद्घुष्टमथ च समग्रभारते "स्वतन्त्रतादिवस:" "स्वातन्त्र्योत्सव:" समायोज्यते।अनेन लक्ष्यीक्रियते महत्काठिन्येन यल्लब्धं स्वातन्त्र्यं तत्पुन: पारतन्त्र्ये परिवर्तितं न स्यात्।अत्र मनसि नैका: जिज्ञासा: समुद्भवन्ति।  तद्यथा-
१.किं नाम स्वातन्त्र्यम्?
२.किमर्थं स्वातन्त्र्यम्?
३.स्वातन्त्र्यस्य वास्तविकं स्वरूपं किम्?
४.कथं वा परिरक्षितं स्याद्भारतीयं स्वातन्त्र्यम्?
                   तत्र सर्वादौ विचारयामो वयं "किन्नाम स्वातन्त्र्यम्"।स्वातन्त्र्यमिति पदं स्वतन्त्रपदान्निष्पद्यते। यत्कृते आङ्गलभाषायाम् "Freedom"इति पदं प्रयुज्यते।इदञ्च स्वातन्त्र्यपदं "स्वम् (आत्मीयम्),तन्त्रं( प्रधानं सिद्धान्तो विस्तारो वा)इति द्वाभ्यां पदाभ्यां नैकविधव्युत्पत्तिद्वारा व्युत्पादयितुं शक्यते।स्वस्य तन्त्रमिति षष्ठीसमासव्युत्पत्त्या आत्मन: प्राधान्यमित्यर्थ:" तन्त्रं प्रधानं सिद्धान्त"इति  कोशवचनात्।स्वं तन्त्रं यत् तत् स्वतन्त्रम् इति  कर्मधारायसमासव्युत्पत्त्या आत्मीयशासनमात्मशासनं वेत्यर्थ:"तन्त्रं शासनम्"इति वचनात्। स्वं तन्त्रं यस्येति बहुव्रीहिसमासव्युत्पत्त्या स्वतन्त्रोऽर्थात् स्वाधीन: प्रमुखो जनविशेष इत्यर्थ:।इत्थं स्वस्य प्राधान्यं यस्मिन् शासने राष्ट्रे वा तत् शासनं राष्ट्रं वा स्वतन्त्रम्। यस्य प्राधान्यं स जन: सिद्धान्तो वा स्वतन्त्र:।स्वतन्त्रस्य भाव: स्वातन्त्र्यम् इति।
            साम्प्रतं "किमर्थं स्वातन्त्र्यम्" इति विचारयाम:-कस्यचिद्व्यक्ते: शारीरिक-मानसिक-आध्यात्मिक-शैक्षिक-धार्मिक-नैतिक-भौतिकादिविकासान् अभिवर्धयितुं तथा कस्यचिदपि राष्ट्रस्य सर्वविधौन्नत्यर्थसम्पादनार्थं राष्ट्रगौरवसंस्कृतिसभ्यतादीनां संरक्षणार्थञ्च स्वातन्त्र्यं नितरामावश्यकम्।यतोहि पारतन्त्र्ये (बन्धने पराधीनतायां वा) कस्यचिज्जीवाय राष्ट्राय च स्वोन्नतिविकासावसरो नोपलभ्यते। अतो जीवमात्रस्य राष्ट्रस्य च उन्नत्यै स्वातन्त्र्यमतीवावश्यकम्।
                    अधुना भारतीयपरिप्रेक्ष्ये  स्वातन्त्र्यस्य वास्तविकं स्वरूपं परिशीलयाम:। भारते स्वातन्त्र्यस्य वास्तविकं स्वरूपं विश्ववन्द्या भारतीया संस्कृतिर्वर्तते।तत्रैते मुख्यबिन्दवो मन्मतौ अन्तर्भवन्ति
१.सर्वेषामधिकार: स्वतन्त्रता।
२.सर्वधर्मसमादर:।
३.जीवनशैली आचारव्यवहार: लौकिकपरम्पराश्च।
४.भाषा-वेशभूषा-भोजनादिकम्।
५.सभ्यता शाशनव्यवस्था च।
६.आध्यात्मिकैतिहासिकभौतिकसमृद्धय:।
७.समृद्धसाहित्यम् ।
८.विश्वबन्धुत्व-लोकहितचिन्तन-जनकल्याणादिभावना।
       एते समेऽप्यंशा: स्वातन्त्रस्य वास्तविकं स्वरूपं बोधयन्ति। 
                   साम्प्रतं विचारयाम:" कथं वा परिरक्षितं स्यात्  स्वातन्त्र्यम्" इति।
१.वेदबोधिताचारलक्षणधर्मपुरस्सरं नैतिकव्यवहारेण स्वातन्त्र्यं परिरक्षितं स्यात्।२.कामक्रोधलोभमोहादिवर्जनपुरस्सरं मनसानिशं स्वहितपरहितचिन्तनेन।येन स्वप्नेऽपि कस्यचिज्जीवस्याहितं न स्यात्।यत: तस्य स्वातन्त्र्यं नश्येदिति चिन्तनेन।
३.निजस्य स्वातन्त्र्यरक्षणाय अन्येषां स्वातन्त्र्यं न हन्यात्। अर्थात् निजस्वातन्त्र्यरक्षणक्रमेअपरेषामपि स्वातन्त्र्यं परिरक्षणीयम्।येन एषा व्यवस्था परिरक्षिता स्यात्।
                  महद्दौर्भाग्यं वर्तते यदद्यत्वे वयं भारतीया: निजप्राणभूतत्त्वं विश्ववन्द्यां भारतीयां संस्कृतिं सन्त्यजन्त: पुन: पारतन्त्र्यपथे नित्यं वर्धमाना नित्यं पाश्चात्यसंस्कृतिम् अनुकुर्म:।तत्र चिन्त्या अंशा:-
१.सर्वप्राचीनभारतीयसभ्यतां विस्मृत्य  पाश्चात्यसभ्यताया: गुणगानं कुर्म:।
२. परधर्मं निन्दाम:।
३. स्वजीवनशैलीं विस्मरन्त: पाश्चात्यजीवनशैलीमाचाराम:।तद्यथा-
अर्धनग्नवस्त्रं धराम:, स्नानपूजादिकं विनैव भोजनं कुर्म:,मदिरादिपानं कुर्म:,परस्परं विद्विषामहे,
मातृपित्रादिकं सन्त्यजाम:, वारम्वारं निजपत्नीं सन्त्यज्य परपत्न्या सहामर्शनं कुर्म:,विवाहात्पूर्वमेव स्त्रीसंसर्गं कुर्म:, प्रेमदिवसादिकमायोजयामश्च।
४.निजभाषां विहाय पाश्चात्यभाषां भाषमाणा गौरवमनुभवामः।
५.आध्यात्मिकैतिहासिकभौतिकसमृद्धी: न गणयाम:।
६.निजशासनव्यस्थाया विखण्डनं कुर्म:।
७.निजसाहित्यसम्पदायां दोषं दर्शयाम:।
८.विश्वबन्धुत्वादिभावं न स्मराम:।
९.स्वार्थसिद्धौ पराहितं कुर्म:। 
              इत्थं वक्तुं शक्यते यद् वयं स्वतन्त्रा: सन्तोऽपि वस्तुतो मानसिकरूपेण परतन्त्रा अद्यापि। अनिशं वयं पारतन्त्र्यपथे वर्धमाना: स्म:। यदा भारतीयनागरिका मानसिकरूपेण स्वतन्त्रा: भविष्यन्ति तदैव वस्तुतो नागरिका:  स्वतन्त्रा:, अस्मदीया शासनव्यवस्था स्वतन्त्रा अस्मदीयं राष्ट्रञ्च स्वतन्त्रम् इति शम्।
    __________________________

Wednesday 4 August 2021

अज्ञानतः प्रिये पुरतोऽनुगते
(Sanskrit Version of Hindi Film Song—बेखुदी मे सनम् उठ गये जो कदम)
भाषिकानुवादः – डा.रुरुकुमारमहापात्रः
अध्यापकः,पुराणेतिहासविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः।

अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे
आयातौ आयातौ
आयातौ समीपे (2)
कामतापो हृदये किमेवम्
हृदयात् भूयः शरीरे/शरीरेषु लग्नः/सुलग्नः
ज्वाला नैषा हृदः सम्भाषा
प्रयत्नात् चापि लुप्ता नैषा
प्रेमाश्रवं/प्रेमाश्रवात् विना/ऋते जनिः भोः किं स्यात्
सङ्गमिते मयि दूरतापि गता
आयातौ आयातौ
   आयातौ समीपे (2)
अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे
मृगयेहं वै दृश्यं शयितम्
वीक्ष्य त्वां वै बोधितसर्वम्/विदितं सर्वम्
मनसा जाते हृदयेऽङ्गिते/हृदयाङ्किते/हृदये अङ्किते
गच्छान्यहं त्वया साकम्
सद्यः प्रीतो मे हृदयो ब्रूते
तवाऽऽसन्ने गते विरताप्रेमते
आयातौ आयातौ
आयातौ समीपे (2)
अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे
हृदः वै भाषा रसनोपेता
ज्ञायते नो क्वाऽप्युप्येत/कुत्रोप्येत
प्रेम्णः यात्री आगत एतावत्/अटित्वाऽद्य यावत्
यास्येत तावत् हृदयं हि यावत्/हृदयसीमान्तम्
साकं न्वहं त्वया यास्ये नाकम्
हृदि नीता/नीत्वा स्फृहा/स्फृहां बहुवात्याधिया
आयातौ आयातौ
आयातौ समीपे (2)
अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे

Sunday 1 August 2021

 पुस्तकमुद्रणम् 




-डा गदाधर त्रिपाठी

श्रुत्वा संरक्षिता वेदा श्रुत्वा संरक्षणं तदा।

लिपिर्नासीत्तथा चैव न ज्ञानं मुद्रणस्य वै।।

आदौ जाता ध्वनिश्चैवाक्षराणां नु समुद्भवः।

पितृभिः गुरुभिश्चैव भाषा वै प्रस्तुता तदा।।

शनै:शनैश्च जातं नु लिपेर्ज्ञानं तदा हि वै।

लेखनं भूर्जपत्रेषु समारब्धं सुशोभनम्।।

लिपिर्जाता नु पुष्टा वै कर्गदस्य च शोधनम्।

विचाराः कलिताश्चैव समारब्धं तु मुद्रणम्।

काष्ठाक्षरैस्तथा चैव लोहाक्षरैः सहैव वा।

आरब्धं मुद्रणञ्चैव व्यवस्थेयं पुरा हि वै।।

कवयो लेखकाश्चैव लिखन्ति यद् वदन्ति वा।

इच्छन्ति मुद्रणं तस्य सर्वेषाञ्च हिताय वै।।

अभवद्वै विकासो हि यन्त्राणाञ्च यथा तथा।

मुद्रणञ्चैव यन्त्रैर्हि जातं रुचिकरं हि वै।।

अनेके विधयश्चैव मुद्रणस्य नु भारते।

यन्त्रै: प्रचलितास्तेन सरलं मुद्रणं हि वै।।

चीनदेशे तु बुद्धस्य चित्रमासीत् प्रकाशितम्।

प्राप्तं हीरकसूत्रञ्च मुद्रणं प्रथमं हि वै।।

भवति या च शक्तिर्हि मुद्रणेन सुरक्षिता।

'चाल्सी डिक्नस' विद्वान् निरूपयति मतं यथा।।

मुद्रणस्य तु कार्यं वै साध्यमर्थेन सर्वदा।

अर्थहीनास्तथा चैव लेखका:प्रायशस्तु वै।।

अनेनैव तु प्रायो वै मुद्रणं मुद्रकैर्यथा।

लाभान्वितास्तथा चैव लेखका हि यथा तथा।।

oooooooooooooooooooooooooooooooooooooo

Saturday 10 July 2021

देशप्रेमिहुतात्मनां बलिदानमनुत्तमम्
रचयिता- डा.रुरुकुमारमहापात्रः
अध्यापकः,राष्टियसंस्कृतविश्वविद्यालयः, तिरुपतिः

देशप्रेमिहुतात्मनां बलिदानमनुत्तमम्
उत्तमं हि उत्तमं महनीयं महत्तमम् 
सम्यक् साधु सुशोभनं सत्यं शिवञ्च सुन्दरम् 
प्रेरणातिप्रेरितं झर्झरझरझङ्कृतम् 
डमडमडमडाङ्कृतं चञ्चुरचमूचञ्चितम्
दुर्गमपथे अञ्चितं क्लिष्टकर्मकर्षितम्
मर्मरमारमर्षितं दुर्धरधाराधर्षितम् 
भीषणभयभञ्जितं घनघनघोरगर्जितम् 
वैरिवैरवारितं गर्वितगरगञ्जितम्
खण्डखण्डखण्डितं शत्रुरक्तरञ्जितम् 
नेति नेति नाशितं दर्पदलनदर्पितम् 
रङ्गितरणरञ्जितं स्यन्दितशोणशोणितम्
मण्डलमणिमण्डितं हर्षणपरहर्षितम् 
जनगणमनोरञ्जितं देशभक्तिसञ्चितम् 
मातृदीक्षादीक्षितं मन्त्रभावचोदितम्
जयजयनादनन्दितं हृदये हृदये स्पन्दितम्
गगने पवने ध्वनितं वदने वदने स्वनितम् 
मातरं भोः ! मातरं वन्दे मातरम्
वन्दे मातरं भोः ! वन्दे मातरम्
वन्दे मातरं वन्दे मातरम् 
वन्दे मातरं वन्दे मातरम् ।।



Thursday 1 July 2021

अरण्यजीवाः

द्विधा भवन्ति जीवास्तु पाल्या आरण्यकाश्च वै। 

पशवः पक्षिणश्चैव तेषां चर्या पृथक् पृथक्।।

पृथिव्यां यच्च प्राप्तं वै मनुष्याणां कृते च तत्।वन्यजीवास्तथा चैव मानवानां हिताय वै।।

कूर्दन्ते नु मृगाश्चैव शशकानाञ्च धावनम्।

व्याघ्रा वै हिंसकाश्चैव वनमध्ये वसन्ति च।।

वसन्ति चैव सर्वत्र विचरन्ति च सर्वथा।

पर्वतेषु नदीतीरे शुष्कस्थलेषु प्रायशः।।

भ्रमति केशरी चैव वनराजश्च कथ्यते।

अरण्ये हि तथा चैव भल्लूकोऽपि विराजते।।

वने भवन्ति गावश्च कूर्दन्ति हरयस्तथा। 

नृत्यञ्चैव च केकानां मनोहारि च सर्वदा।।

कोकिलाभिश्च रावैर्वै वनमाकर्षकं सदा।

खगैरन्यैर्नु रावैर्वै वनं संशोभितं तथा।।

संरक्षिता सदा सन्तु वन्यजीवाश्च भूतले।

नियमा विविधा: सन्ति शासनेन निरूपिता:।।

घातका ये च जीवा वै स्वयमेव नियन्त्रिता:।

पर्यावरणरक्षायै महत्त्वञ्च निरूपितम्।।

-डा गदाधर त्रिपाठी -

Saturday 19 June 2021

पि. एन्. पणिक्करः- ग्रन्थालयप्रतिष्ठापना योजनायाः संस्थापकः

 अद्य जून् मासस्य नवदशतमदिनाङ्कः। अस्य दिवसस्य प्राधान्यं  सर्वैः सुविदितमेव। अद्य वाचनदिनम्। श्रीमत: के - एन् पणिक्कर् महोदयस्य स्मरणार्थं तस्य चरमदिनमेव वाचनदिनत्वेन समाचरन्ति। केरलेषु इदंप्रथमतया ग्रन्थालययोजनायाः समारम्भ: अनेन महाशयेन एव कृतः। अस्य पूर्णनाम पुतुवयिल् नारायणपणिक्कर् इति। एषः नवाधिकनवशतोत्तरसहस्रतमे (१९०९ मार्च१) वर्षे मार्च मासस्य प्रथमे दिने आलप्पुषा जिल्लायां नीलम्पेरूर् ग्रामे जनिमलभत। अस्य माता जानकियम्मा पिता गोविन्दपिल्ला च आस्ताम्। सः सर्वकारविद्यालये अध्यापकः आसीत् । ग्रन्थालययोजनायाः प्रचारकः अयं (१९९५जून१९) पञ्चनवत्युत्तर नवशताधिकसहस्रतमे वर्षे जून् मासस्य नवदशतमे दिने दिवङ्गतः। 1996 षण्णवत्यधिकनवशतोत्तर सहस्रतमवर्षादारभ्य केरलसर्वकारः प्रतिसंवत्सरं तस्य चरमदिनं वाचनदिनत्वेन समाचरन् अस्ति। (२०१७) सप्तदशोत्तरद्विसहस्रतमे वर्षे प्रधानमन्त्रिणा नरेन्द्रमोदिना अस्य चरमदिनं राष्ट्रियवाचनदिनत्वेन आचरणाय प्रख्यापितम्।

Friday 18 June 2021

पुस्तकवाचनदिनम् जूण् १९

ग्रन्थालयसंघसंस्थापकः पि एन् पणिक्कर्
     ग्रन्थानाम् आलयः ग्रन्थालयः। ग्रन्थालये विविधाः ग्रन्थाः सन्ति। अस्माकम् अभिरुचिम् अनुसृत्य ग्रन्थालयात् पुस्तकनि स्वीकृत्य पठितुम् अवसरः लभते। पुस्तकपठनेन अस्माकं भाषाप्रयोगचातुर्यं वर्धते। भावना अपि वर्धते। आधुनिकयुगे विद्यालये कलालये च ग्रन्थालयस्य व्यवस्था अस्ति। ग्रन्थाः अस्माकं सुहृत्, मार्गदर्शकः च भवति। आधुनिके युगे इ - वाचनस्य अवसरः अपि सुलभा:।

वाचनेन वर्धते।
वाचनं विनापि वर्धते।
वाचनेन पुष्टिमाप्नुयात्।
वाचनं विना वक्रतामाप्नुयात्।  (कविः- कुञ्ञुण्णि-)

---------------------------------------------

विवेकज्ञानसिद्ध्यर्थं प्रतिभावैभवाय च ।
ग्रन्थानां वाचनं नित्यं कारयेत् बालकैर्मुदा॥

अन्तर्जाले महापुटे लभन्ते ग्रन्थतल्लजाः।
अन्तर्जालश्च भग्ने तु हस्तग्रन्थो सदाश्रयः॥

पोषणाय तु गात्रस्य हिताहारं समाश्रयेत्।
पोषणाय च प्रज्ञायाः आर्षग्रन्थान् समाश्रयेत्॥

शरीरस्य तु व्यायामो मनसश्चैव वाचनम्।
उत्तमावौषधौ नित्यं नराणां सुखकाङ्क्षिणाम्॥

- रमा टि.के -

----------------------------------------------

पठ्यतां पठ्यतां पुस्तकानि पठ्यतां
चिन्तनाय साम्प्रतं निरन्तरं च पठ्यताम्॥
विस्मृतिर्यथा भवेत् विकल्पज्ञानं वा भवेत्
पुस्तकानां वाचनेन सुस्मृतिर्तथा भवेत्॥
सुष्टुज्ञानमावहेत् सुपुस्तकानि सन्ततम्।
विश्वज्ञान-सञ्चयान् मानसे प्रसारयेत्॥ 

अन्तर्जालात् ग्रन्थाणि लभन्ते निमिषान्तरे
अन्तर्जालं भग्ने तु हस्तग्रन्थो वरं स्मृतम्॥

पुस्तकस्था महाविद्या मस्तके धारयेत् सदा
मस्तके सुप्रतिष्ठा तु वाचनेन सुसाधयेत्।

पुस्तकेन हृदि भासते मधुरभावना मृदुलचोदना
संस्कृतिं परिरक्षणाय हि पठथ संस्कृतमुत्तमम्॥

-आय्यम्पुष़हरिकुमारः -

Thursday 3 June 2021

 

 मनोगतम् [०२.२४]- ७७-उपाख्यानम् ‘मनकीबात’, प्रसा.तिथि: - ३०-मे’२०२१                                          

    [भाषान्तरम् – डॉ.श्रुतिकान्तपाण्डेय-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]

                 *****

         मम प्रियाः देशवासिनः, नमस्कारः। वयं पश्यामः यत् केन प्रकारेण देशः पूर्ण-शक्त्या COVID-एकोनविशं विरुद्ध्य युध्यति। विगतेषु शत-वर्षेषु इयं हि बृहत्तमा महामारी अस्ति, तथा च अस्याः प्रवर्तमानायाः महामार्याः अवधौ भारतेन अनेकाः प्राकृतिकाः आपदः ससाहसं सम्मुखीकृताः।  अस्मिन्नवधौ ‘अम्फान्’-नामा सामुद्रिक-झञ्झावातः समापतितः, ‘निसर्ग’- इति चक्रवातः आगतः, अनेकेषु राज्येषु जलपूरः समापन्नः, कदाचित् लघवः कुत्रचिच्च बृहन्तः अनेके  भूकम्पाः दुरापन्नाः, भू-स्खलनानि च सञ्जातानि । नाति

Monday 24 May 2021


 संस्कृतं किमर्थम् आवश्यकम् ? केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? 

  

 

...    -डॉ.बलदेवानन्द-सागरः
      संस्कृत-विषये कश्चन मां पृच्छति यत् किमर्थं संस्कृतम् आवश्यकम् ? अथवा साम्प्रतम् एकविंशे शताब्दे संस्कृतस्य किं नाम उपयोगित्वम्? तदा अहन्तु इदमेव उत्तरामि यत् यथा जीवनार्थं जलं श्वसनं चावश्यके भवतः तद्वदेव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् |

      विषयेsस्मिन् नात्र मम कश्चन दुराग्रहः | अहन्तु अनुभवाधारेण वदामि | आकाशवाण्यां दूरदर्शने च संस्कृत-वार्ता-प्रसारणनिरते एतावति ४५-वर्षावधिके काले अनेके तादृशाः अनुभवाः अभवन् यत् नाहं संस्कृत-वार्ता-प्रसारकः अभविष्यं चेत् ममास्तित्वमेव नाभविष्यत् | ‘अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं...’ इत्यत्र ‘सनातन-वैदिक-धर्मावलम्बिनां’ इति शब्दाः साशयं लिखिताः सन्ति |

      कश्चन एवमपि प्रष्टुं शक्नोति यत् किं ये भारतीयाः न सन्ति वा वैदिक-सनातन-धर्मावलम्बिनो नैव भवन्ति, किं ते जीवितुं वा श्वसितुं वा नैव शक्नुवन्ति? अवश्यम्, नात्र कश्चन सन्देह-लेशोsस्ति | परन्तु येन विधिना वयं भरत-वंशिनः आर्य-श्रेष्ठाः देवपूज्याः जगद्गुरु-पदवी-धारिणः च सन्तः सम्पूर्ण-जगतः शुभाकाङ्क्षिणः च भवन्तः सुदीर्घ-काल-पर्यन्तां विश्वजनीन-यात्रां वा लोक-लोकोत्तर-यात्रां विहितवन्तः, तदेव वैशिष्ट्यम् अस्मदीयम् | अत एव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् | 

इतोऽपि अनेकानि अपराणि कारणानि सन्ति यानि अस्मान् तथ्यमिदं दृढतया स्वीकर्तुं प्रेरयन्ति यत् संस्कृतं विना अस्माकम् इतरत् प्रेयः श्रेयः  चाभिज्ञानं नैवास्ति |

      नात्र केवलं संस्कृत-महिम्नो गानम् अभीष्टं मम | अहन्तु केवलं निजानुभवाधारेण विवच्मि | जगति साम्प्रतं स्फुटमिदं तथ्यं यत् महर्षेः पतञ्जलेः अष्टाङ्ग-योगाभ्यासः सर्वेषामपि लाभाय कल्पते, तद्वद् आयुर्वेदानुसरणं समेषामपि कृते लाभप्रदम् | भवेद्वा सः भारतीयो वा भारतीया आहोस्वित् वैदेशिको वा वैदेशिकी | सर्वेषामपि कृते संस्कृताध्ययनं योगायुर्वेदवदेव परमं लाभप्रदम् | 

      संस्कृतमधिकृत्य स्वामिना विवेकानन्देन उक्तमस्ति यत् संस्कृतशब्दानां प्रौढिः मधुरिमा अर्थसम्पुष्टिः च अन्यभाषाशब्दानां न सन्त्येव इति | बौद्धमतस्य अधःपतनस्य एकं कारणम् अपि तेषां संस्कृतावगणनम् एव | राष्ट्रपुरोगतये भरणसारथ्यं कर्तुं संस्कृतज्ञाः एव शक्ताः इति | महर्षि-अरविन्द-लोकमान्य-टिळक-स्वामिचिन्मयानन्द-श्रीरामचन्द्रडोंगरे-मोरारीबापू-रमेशभाई-ओझा-अमृतानन्दमयीत्यादिभिः अनेकैः आचार्यैः अनेकैः वाक्यैः अनेकेषु सन्दर्भेषु च संस्कृताध्ययनस्य अनिवार्यत्वं प्रस्तुतम् | डॉ. मैक्समूलर-गेथे-प्रभृतयः पाश्चात्यविपश्चितः अपि संस्कृताध्ययनस्य महत्वं सुतरां  प्रतिपादितवन्तः| एनां भाषां विना अथर्ववेदतः आरब्धस्य आयुर्वेदस्य सुष्ठु अध्ययनम् असाध्यम् | ज्यौतिषे महाशास्त्रे संस्कृतेतरच्छात्राणां प्रवेशाधिकारः नास्ति | वेदान्तादिसकलशास्त्राणाम् अध्ययनाय संस्कृतमनिवार्यम् | काव्यरसास्वादकैः अवश्यम् अध्येयं भवति संस्कृतम्| भाषान्तरानुवादाभ्यां यत् पठनं भवति तत्तु पूर्णास्वादने रसभङ्गहेतुत्वेन समुपकल्प्यते | भूभृत् शब्दस्य भूमिं भरति इति शब्दार्थः शास्त्रतत्त्वार्थश्च अनुवादे उक्तेन माउण्टेन् [mountain] इति शब्देन 

कथं ज्ञातुं शक्यते ? यया भाषया लिखितं तया एव पठनीयं भवति काव्यम् | उत्तमोत्तम-काव्यानि संस्कृते एव सन्ति यानि अपठित्वा काव्यास्वादनं पूर्णं न भवति | अतः संस्कृतं काव्यास्वादकैः अपि पठनीयम् | भारतेतिहासं ज्ञातुं ये इच्छन्ति तेषां प्रबलं साधनम् एषा एव भाषास्ति | तैः वेदेतिहास-पुराणादीनाम् आश्रयः करणीयः। शास्त्रकारैः तन्त्रज्ञैः भाषाशास्त्रज्ञैः च संस्कृताध्ययनेन महान् लाभः अधिगम्यते इति समुदीरितं नैकत्र | सर्वोपरि व्यक्तित्वविकासेच्छुः यः सोऽपि संस्कृताध्ययनशीलः स्यात् ।

      एषः विज्ञानस्य तन्त्रज्ञानस्य च युगः । अस्य महादानं कम्प्यूटर्-यन्त्रम् । तत्रापि अतितरां समुपयोगिनी सहजभाषा संस्कृतभाषा एवेति तज्ज्ञानाम् अभिमतम् । महामुनेः पाणिनेः काले तादृशं वा किञ्चित् कम्प्यूटरयन्त्रम् आसीत् इति चिन्तनमुद्दीपयति तस्य सूत्रशैली। अहं स्वीयेषु ‘संस्कृतं पठ : आधुनिको भव [Learn Sanskrit : Be Modern] – इति शृङ्खला-व्याख्यानेषु पौनःपुनिकं सबलञ्च कथयामि यत् महामुनिना पाणिना संस्कृत-व्याकरणं शब्दानुशासनत्वेन व्यापकं सुव्यवस्थितं गणितात्मकं वैज्ञानिकम् अनुशासनात्मकं च विधातुम् ‘अष्टाध्यायी’ति ‘सोफ्टवेयर’-निर्माणं कृतम् |       

      एवं च, संस्कृति-साहित्य-विज्ञान-तन्त्रज्ञानादिषु सर्वत्र विराजमाना संस्कृतभाषा स्वाभिमानं स्वाश्रयं स्वराष्ट्रस्नेहं सहिष्णुतां संस्कृतिं सम्पत्तिं च सततं सम्वर्द्धयति । अत एव संस्कृतं राष्ट्रस्य प्राणवायुः सनातनधर्मस्तु राष्ट्रस्य जीवात्मा चेति कथ्यते । भारतराष्ट्रस्य अस्मिता रक्षणीया चेत् संस्कृताध्ययनं हि परमावश्यकम् । महामुनिना पतञ्जलिना व्याकरण-महाभाष्ये प्रोक्तम् - "एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः च स्वर्गे लोके च कामधुक् भवति” इति प्रमाणेनैव संस्कृताध्ययनस्य महत्त्वं समुपयोगित्वञ्च सरलतया अवगन्तुं शक्यते |

      साम्प्रतं प्रश्नः समुदेति यत् केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? अस्तु, प्राचीना अध्ययन-शैली तु प्रायेण गुरुकुल-पद्धतिरेव आसीत् | गच्छता कालेनात्र अनेकविधं परिवर्तनं जातं जीवन-पद्धतौ शिक्षा-पद्धतौ च | एवमपि वक्तुं शक्यते यत् साम्प्रतं संस्कृत-शिक्षणं पूर्व-कालापेक्षया सरलतरं सञ्जातम् | सामान्यतया संस्कृत-शिक्षणं हि पारम्परिक-संस्कृत-पाठशालासु, वैदिक-पाठशालासु, विद्यालयेषु, महाविद्यालयेषु, विश्व-विद्यालयेषु च विधीयते एव | परञ्च साम्प्रतिके समुन्नते सूचना-प्रविधि-काले सङ्गणक-अन्तर्जाल-माध्यमेन अध्ययन-अध्यापनयोः परिधिः व्यापकतरः सुगमश्च सम्वृत्तः | वयं साम्प्रतम् अनेकविधैः विद्युदाणविकैः [electronic] बह्वायाम-युतैः सञ्चार-माध्यमैः [multi-media] सामाजिक-सञ्चार-माध्यमैः [social media] चापि संस्कृत-शिक्षणं कर्तुं पारयामः | अधुनातनैः समुपायैः [यथा- युट्युब्-ह्वाट्स्-अप्-फेसबुक्-ट्विटर्-इन्स्ट्राग्राम्-ऑन्लाइन[सद्यस्कः]-वेब्साइट्-ब्लॉग-प्रभृति-समुपकरणैः] सरलतया संस्कृतं शिक्षतुं शक्नुमः।

  -   डॉ.बलदेवानन्द-सागरः

दूरभाषः -   ९८१० ५६२२ ७७                         

अणुप्रैषः  - baldevanand.sagar@gmail.com

Thursday 22 April 2021

 "माता भूमिः पुत्रोऽहं पृथिव्याः" 


लेखः-दीपकवात्स्यः

"माता भूमि: पुत्रोऽहं पृथिव्या:"
          अद्यत्वे सभासु बहुशो जना "मातृदेवो भव" इति तैत्तरीयोपनिषद्वाक्योद्घोषं कुर्वन्तो दरीदृश्यन्ते ।साम्प्रतं वयं ज्ञातुं यतामहे यत् "को वाभिप्रायोऽस्य उपनिषद्वाक्यस्येति"।
साम्प्रतमस्य वाक्यस्य पदं पदार्थं वाक्यार्थञ्च चिन्तयाम:-

माता देवो यस्येति विग्रहे षष्ठ्यर्थे बहुव्रीहिसमासे सति प्रथमाविभक्तेरेकवचने "मातृदेव:" इति निष्पद्यते।
यस्याभिप्रायो भवति  यो मातरं देववन्मनुते ,अथ च यस्य दृष्टौ माता देव इव पूज्या वर्ततेऽसौ मातृदेव:।"भवे"ति लोट्लकारस्य मध्यमपुरुषैकवचनरूपम्। अत्र लोट्लकार: भगवत: पाणिने: "आशिषि लिङ्लोटौ"इति सूत्रानुसारं जायते।
एतेन स्पष्टं भवति यद् उपनिषद्वचनमिदम् आशीर्वादात्मकं वर्तते। उपनिषदीहते यज्जना मातुरराधका भवेयुरिति।तदर्थमेतदाशीर्वाक्यं प्रयुज्यते।



        साम्प्रतं मातृपदं विचारयामश्चेच्छास्त्रेषु मातृविषये अनेकधा वर्णनं प्राप्यते । क्वचित् षोडश मातर:,
क्वचित् सप्त मातर:,क्वचिच्च पञ्च मातर इति ।
यथा-
स्तनदात्री गर्भधात्री भक्षदात्री गुरुप्रिया ।
अभीष्टदेवपत्नी च पितु: पत्नी च कन्यका ।।
सगर्भजा या भगिनी पुत्रपत्नी प्रियाप्रसू: ।
मातुर्माता पितुर्माता सोदरस्य प्रिया तथा ।
मातु: पितुश्च भगिनी मातुलानी तथैव च ।
जनानां वेदविहिता मातर: षोडश स्मृता: ।।
अन्यच्च -
आदौ माता गुरो: पत्नी ब्राह्मणी राजपत्निका ।
गावी धात्री तथा पृथ्वी सप्तैता मातर: स्मृता: ।।
अथर्ववेदीयपृथ्वीसूक्ते-
 "माता भूमि: पुत्रोऽहं पृथिव्या:"-अथर्व-पृ.सू.१२/१/१२
             उपयुक्तविवृत्त्या स्पष्टं भवति यच्छास्त्रेषु पृथ्वी अपि मातृत्वेन कीर्त्यते । एषा पृथ्वी स्थूलत्वगुणयुक्ता गन्धवती व्यापिका च। पृथ्वी "पृथिवी,मेदिनी,भू:,भूमि:,
धरा,धरणी,धरित्री,धात्री,धारयित्री,
भूतधात्री,जीवनधात्री,स्थिरा,
अचला,क्षिति:,क्ष्मा,क्षौणी,
ज्या,पृथु:,इला,विश्वम्भरा,
रत्नगर्भा,रत्नावती,
वसुमती,वसुधा,वसुन्धरा, अब्धिमेखला,सागरमेखला, जगद्वहा,जन्मभूमि:, भारती,माता, भुवनमाता,विश्वमाता चेत्यादिभिरभिधेयै: कीर्त्यते।
            अस्माकं सनातनसंस्कृतौ अस्या महन्महत्त्वं वर्तते।जीवनजगत: सर्वस्यापि लोकव्यवहारस्य आधारभूता एषा पृथ्वी एव वर्तते।एषा समस्तचराचरप्राणिनां जीवनं संरक्षति।यतोहि जीवनस्य सम्यग्रूपेण सञ्चालनाय यानि तत्त्वानि उपयुक्तानि भवन्ति तेषामुत्पत्त्याधार: पृथ्वी एव वर्तते।
यथा-जीवानां जीवनस्य कृते वायुर्जलम् अन्नम् आवास: स्वास्थ्यञ्च इत्येतानि मौलिकानि आवश्यकतत्त्वानि वर्तन्ते।एतेषां सम्भावना पृथ्वीं विना नोपपद्यते। अत: शास्त्रे स्वर्गादपि गरीयसीत्वेन समुच्यते -
अपि स्वर्णमयी लङ्का न मे लक्ष्यण!रोचते।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।।

          एका माता यथा स्वशिशुं गर्भे सन्धार्य स्वयमात्मनि कष्टं सोढ्वापि स्वसन्ततिं तज्जीवनञ्च संरक्षति तथैव एषा पृथ्वी मातापि अनेकानि कष्टं सोढ्वा जीवजगत् संरक्षति  चराचरजीवनं सन्दधाति परिपालयति ,समुपयुक्तव्यवस्थाञ्च परिकल्पयति। उच्यते हि वात्स्यकोशे-
यस्माद्दधाति क: सृष्टिं तस्माद्धाता समुच्यते।
दधाति जीवनं तस्मात् पृथ्वी धात्रीति कीर्त्यते।।
सन्दधाति यतो धाता जगति विधिरुच्यते।
दधाति जीवनं तस्मात् पृथ्वी धात्रीति कीर्त्यते।।
सन्धारयन्ति यथा गर्भे मातरो निजसन्ततिम् ।
सन्दधाति पुनर्धात्री सन्ततं निजसन्ततिम् ।।
धारयति यथा स्वाङ्के मातरो निजसन्ततिम्।
रत्नमिव तथा धात्री धारयति स्वसन्ततिम् ।।
धारयति यथा गर्भे मातरो निजसन्ततिम्।
रत्नमिव तथा धात्री धारयति स्वसन्ततिम् ।।
            यथा माता न कदापि स्वकष्टं स्वसन्ततये वदति
तथैव एषा पृथ्वी मातापि स्वकष्टं न कदापि सन्ततिभ्यो बोधयति।यदि माता स्वकष्टं न वदेत् किन्तर्हि अस्माकं पुत्रपुत्रीणां वा किञ्चिदपि न दायित्वं वर्तते यत् तत्कष्टं ज्ञातुं यतामह इति।
पृथ्वीमातु: कष्टानि अवलोकयामस्तावद् वयम्
"मलमूत्रं त्यजामो, निष्ठीवनं कुर्म:,उच्छिष्टम् अपच्छिष्टम् अवकरञ्चेतस्तत: प्रक्षिप्य अस्या: सौन्दर्यं नाशयाम:,  आवासादिनिर्माणाय वनान् अतिकुर्म:,पृथ्व्या: अङ्के  संरक्षितानां जीवजगतो रत्नभूतानां प्राकृतिकसंसाधनानां दुरुपयोगं कुर्मश्चेति।
                 पश्यन्तु ! भारतस्य यशस्विन: प्रधानमन्त्रिण: श्रीनरेन्द्रमोदिन: पृथ्वीमातु: कष्टमनुभूय स्वच्छताभियानम् सञ्चालयन्ति। यस्याभियानस्यान्तर्गतत्वेन स्वयपि सम्मार्जनीं सङ्गृह्य स्वच्छतां कुर्वन्ति,अन्यानपि प्रेरयन्ति, स्वच्छताकर्मिभ्य: समुचितं सम्मानं ददति दापयन्त्यपि। तद्वत् संस्कृतमातु: सौन्दर्यं नष्टं न भवेत्तस्या: समृद्धि: कथं वा भवेत्तदर्थं संस्कृतमातु: सुरभारत्या: सत्पुत्रा: स्वच्छभाषाभियानं सञ्चालयन्ति।ते संस्कृतभाषायाम् आगता: अस्वच्छता: (आगतान् दोषान्) स्वच्छीकुर्वन्ति ।यस्मान्मातु: सुरभारत्या: सौन्दर्यं न नश्येत् गङ्गामातृवच्चाविरलतया अस्या: प्रवाह:  चतुर्षु दिक्षु प्रवहेत्।  तद्वद् अनेका: संस्था: संस्कृतप्रचारप्रसाराय यतन्ते।अद्यत्वे प्राविधिकसहाय्येन बहव्य: संस्था: संस्कृतहितं, तद्गतरत्नभूतशास्त्रसंरक्षणं, छात्रेभ्योऽध्यापकेभ्यश्च मार्गदर्शनं कुर्वन्ति।तेषु यथाज्ञानं मन्मतौ अन्यतमानां नामानि यथा- "संस्कृतं भारतम्","विश्वसंस्कृतकुटुम्बकम्",
"संस्कृतरसास्वाद:","Online संस्कृतशिक्षणम्","स्वर्वाणीप्रकाश:","संस्कृतामृतम्", "संस्कृतभाषी"च तथा अन्या अपि संस्था: स्युर्याश्च मम संविज्ञाने न सन्ति।
              परं वयं भारतीया: बहुविचित्रा:।वयं चिन्तयामो यदेतत्स्वच्छतादायित्वं केवलं श्रीनरेन्द्रमोदिनां,तत्सर्वकारस्य, स्वच्छताकर्मिणां सामाजिकसंस्थानाञ्च एव।तद्वदेव भाषास्वच्छता केवलं स्वच्छभाषाभियानिनां सुरभारतीसमुपासकानामेव वर्तते नास्मदीयमिति।
अत्र जनेभ्योऽस्मदीया: प्रश्ना: वर्तन्ते-
१.किं पृथिव्यां(भारते) नरेन्द्रमोदिन: स्वच्छताकर्मिण: सामाजिकसंस्थासहयोगिन: अथ च संस्कृतक्षेत्रे स्वच्छभाषाभियानिन एव निवसन्ति वा?
२.त एव पृथिव्या संस्कृतेन च उपकृता वर्तन्ते वा?
३.वयं कदा मातृभक्ता भवेम ?
४.वयं कदा उपनिषद्वाक्योद्घोषं परिपालयेम?
५.वयं कदा  नैजं स्वार्थं परित्यज्य मातृसेवाव्रतिनो भवेम?
६.वयं कदा मातृहितचिन्तका भवेम? "मातृदेवो भव" इति।
७.वयं कदा "माता भूमि: पुत्रोऽहं पृथिव्या:" इति वेदवाक्यं सगर्वं स्वहृदये सन्धारयेम?
८.वयं कदा चिरकालनिद्रात: जागृता भवेम?
९.वयं कदा मातृकष्टमनुभवेम?
१०.वयं कदा मातृकष्टं निवारयेम?
          इत्यादयो नैके प्रश्ना: सदाऽस्मान् उद्वेलयन्ति।एतेषां समाधानं स्वबुद्ध्यनुसारं प्रस्तूयते । तद्यथा-
१.किम् अस्माकं जीवनं स्वोदरपूर्त्त्यै एव वर्तते?
२.अस्माकं लक्ष्यम् उदरपूर्तिमात्रं वा?
३.अस्माकमपि किञ्चिद्दायित्वं वर्तते वा?
४.वयं कथम् उपनिषद्वाक्यं सार्थकं कुर्याम?
५.मातरं प्रति कथम् उपेक्षाभावं विहाय आदरभावनां तनुम:?
इत्यादीनां प्रश्नानाम् उत्तरं समाधानं वा यदि
स्वस्मिन्/आत्मनि अन्विषामस्तर्हि समाधानं प्राप्स्यामो वयम। स्मर्तव्यमस्माभिरस्मदीयशास्त्रानुसारं जीवने जागरणात् पश्चात् भवतु नाम वयं न परिपालयेम परम् अस्मत्कर्म पृथिवीवन्दनेन आरभते। यथा-
समुद्रवसने देवि पर्वतस्तनमण्डले।
विष्णो: पत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे।।

सुरभारतीसमुपासको दीपकवात्स्योऽपि वात्स्यकोशे लिखति-
पृथ्वीमातृसमा नास्ति माता काचिद्गरीयसी।
लौकिक्यो मातरो ह्यन्या एषैव पारमार्थिकी।।
पृथ्वीमातापि मातेव वन्द्या भवति सर्वदा।
पृथिवीसेवनं कृत्वा भवेम मातृसेवका: ।।
              यदि वयं मातु: कष्टं हितञ्च चिन्तयिष्यामस्तर्हि अस्मत्सु पुत्रत्वं संरक्षितं भवति नान्यथा । यतोहि पुत्रस्य व्युत्पत्तिरेवमेव वर्तते शास्त्रेषु-
"पुन्नाम्नो नरकात् त्रायते योऽसौ पुत्र:"।
नरकपदेनात्र दु:खं कष्टं वा ग्राह्यम्। यदि मातृदु:खं वयं चिन्तयामस्तर्हि पुत्रत्वम् अन्यथा पशुत्ववत् श्मसानतुल्यञ्च अस्मज्जीवनम्। उच्यते हि-
यत्र न देशोद्धृतकामनास्ते न मातृभूमेर्हितचिन्तनञ्च।
न राष्ट्ररक्षा बलिदानभाव: श्मसानतुल्यं नरजीवनं तत् ।।
अन्यच्च-
जिनको न निजमाता तथा मातृभूमिगौरव का भान है ।
वह नर नहीं, वह पशु निरा तथा मृतक समान है ।।
        यदि वयं मातृदु:खमपहरामस्तर्हि मन्मतौ  अधोलिखितवेदवाक्यस्य भविष्यामो वास्तविकाधिकारिण:-
    "माता भूमि: पुत्रोऽहं पृथिव्या:" इति शम्।  

लेखक:-दीपकवात्स्य: dipakavatsya@gmail.com

Saturday 10 April 2021

 

वैमानिकदृष्टिः

spf




यदि कश्चन विमाने हेलिकाप्टरमध्ये वा उपविश्य अधः भूमिं पश्येत् तर्हि बहुदूरं यावत् द्रष्टुं शक्नुयात्, विशालं किञ्चन चित्रं द्रष्टुं शक्नुयात् च। अतः एव जलप्वावनसमये प्रधानमन्त्री विमानेन हेलिकाप्टरयानेन वा गत्वा आकाशतः सर्वेक्षणं करोति। तथा विमानतः विशालक्षेत्रदर्शनम् इत्यर्थे एव वैमानिकदृष्टिः इति अत्र शब्दप्रयोगः क्रियते।
संस्कृतक्षेत्रे विद्यमानाः शिक्षकाः प्राध्यापकाः कुलपतयः निदेशकाः संस्थाप्रमुखाः कार्यकर्तारः वा सीमितक्षेत्रे निर्दिष्टयोजनायां परिमितकालबन्धनेन स्वल्पसम्पदा च कार्यं कुर्वन्ति। तस्मात् तेषां कार्ययोजना सहजतया तत्स्थानीया व्यवस्थाधीना अल्पावधिका तत्काललाभप्रदा च भवति।
यद्यपि कार्ययोजना प्रत्यक्षकार्यं च स्थानीयस्तरे एव भवति तथापि सा योजना विशालस्य देशस्य वर्तमानभविष्ययोः सर्वासाम् आवश्यकतानां पूर्त्यर्थं करणीयानां कार्याणां महत्तरयोजनायाः अङ्गतया भवेत्। तथा कार्यचिन्तनाय नेत्रयोः पुरतः विशालं भव्यं च किञ्चन चित्रम् आवश्यकम्। तत् चित्रं वैमानिकदृष्ट्या प्राप्तुं शक्यते। सार्वत्रिकी वर्तमानस्थितिः अपि वैमानिकदृष्ट्या ज्ञातुं शक्यते।
1)कोटिशः जनाः (भारतीयाः अभारतीयाः च) संस्कृतं पठेयुः, संस्कृतेन वदेयुः लिखेयुः च। 2)लक्षशः जनाः काव्यानि शास्त्राणि च पठेयुः। 3)संस्कृतस्य विद्यालयाः महाविद्यालयाः विश्वविद्यालयाः च छात्रसम्पन्नाः अर्थसमृद्धाः गुणवृद्धाः च स्युः। 4)संस्कृतभाषा संस्कृताध्ययनं च मुख्यधाराशिक्षणस्य शोधक्षेत्रस्य च अङ्गभूतं सर्वस्तरव्याप्तं सर्वक्षेत्रप्रसृतं च भवेत्। 5)पाण्डुलिपिग्रन्थानां सम्पादनेन, प्रकाशनेन, संशोधनेन च इतरभाषाकृतीनां संस्कृतानुवादेन, स्वतन्त्रसंस्कृतकृतिरचनया च संस्कृतवाङ्मयं समकालिकं सुसमृद्धं च भवेत् इति एतानि पञ्च लक्ष्याणि अग्रिमाणि त्रिंशत् वर्षाणि यावत् अस्माकं सर्वेषां करणीयानि कार्याणि स्युः। एतत् भव्यं चित्रं सर्वदा अस्माकं मनसि स्थापयित्वा वयं कार्यं चिन्तयेम।
एतानि पञ्च कार्याणि कैः करणीयानि? शैक्षिकसंस्थाभिः सामाजिकसंस्थाभिः च इति उत्तरं चेदपि तत्र शैक्षिकसंस्थानाम् उत्तरदायित्वेषु स्वयं करणस्य तथा च सामाजिकसंस्थानाम् कार्ये योजनस्य चेति उभयविधम् उत्तरदायित्वं भवति। अतः संस्कृतस्य भविष्यतः निर्माणे संस्कृतशिक्षाजगतः प्रमुखाणां महती भूमिका भवति। यदि ते कर्तव्यं न अवगमिष्यन्ति, अथवा अवगत्य अपि न प्रवर्तन्ते, तर्हि वर्तमानः ऐतिहासिकः अवसरः हस्तच्युतः भवेत्।
शैक्षिकसंस्थासु प्रमुखाणां व्यवस्थात्मकानां कार्याणाम् आधिक्यकारणेन शैक्षिकगतिविधिषु न्यूनता न भवेत्। विद्यमानम् अपि नष्टं न भवेत् इति चिन्तनेन पाठ्यक्रमेषु परिवर्तने कर्तव्ये अधैर्यं न भवेत्। परम्परया आगतानां पाठ्यक्रमाणां विषये अभिभूतेन मनसा नूतनानां मार्गाणां विषये अन्धेन न भवितव्यम्। नूतनशिक्षानीतिः इति कश्चन महान् अवसरः। परं संस्कृतस्य भविष्यतः विषये निश्चिन्तस्य जनस्य कृते अथवा अनवगतभविष्यस्य जनस्य कृते अवसरः अनवसरः वा, तेन कोपि भेदः न भवति। सिषाधयिषवः धैर्यवन्तः अग्रेसराः जनाः तु अनवसरे अपि अवसरान् सृष्ट्वा गहनारण्येषु पर्वतोपत्यकेषु च मार्गान् निर्माय अग्रे गच्छन्ति, गमयन्ति च।
कस्याश्चित् भाषाकक्ष्यायाः भाषाविद्यालयस्य भाषामहाविद्यालयस्य भाषाविभागस्य भाषाविश्वविद्यालयस्य च आत्मा प्राणाः वा सा भाषा एव भवति। संस्कृतसम्बन्धे सम्पूर्णे देशे वैमानिकदृष्ट्या पश्येम चेत् प्रथमं चित्रं स्पष्टं भवति यत् सा संस्कृतभाषा भाषारूपेण सामान्यतः तत्र कुत्रापि नास्ति इति। तथा चेत्, किञ्च तद्विषये अस्माकम् एव प्रयत्नः अपर्याप्तः चेत्, परिस्थितिपरिवर्तनाय अस्माकं योजना अपि काचित् नास्ति चेत् संस्कृतस्य कथं वा उन्नतिः स्यात्?
नूतनशिक्षानीतिसम्बन्धे याः सज्जताः संस्कृतशिक्षाजगति भवेयुः ताः जायमानाः सन्ति वा इति वैमानिकदृष्ट्या पश्येम चेत् नेति अपर्याप्तमिति वा दृश्येत। नवसामग्रीनिर्माणाय ये पूर्वप्रयोगाः भवेयुः ते जायमानाः न सन्ति। 2020-राष्ट्रियशिक्षानीतेः कारणतः संस्कृतशिक्षणे नवं किम् आगच्छेत् इति कुतूहलं सर्वेषु संस्कृतानुरागिषु उत्पन्नम् अस्ति। संस्कृतशिक्षाजगतः प्रमुखाः तेषु संस्कृतप्रेमिषु निराशतां न उत्पादयेयुः इति आशास्महे।
राष्ट्रियशिक्षानीतेः निमित्तं सद्यः करणीयानि कार्याणि इति कश्चन लेखः मया सम्भाषणसन्देशे गतस्य नवम्बरमासस्य अङ्के लिखितः आसीत्। तस्य पठनाय अत्र दृश्यताम्- https://sambhashanasandesha.in/article/pdf/2020/11/#page=6&search= । तस्मिन् लेखे उक्तानां विषयाणाम् अनुगुणं भवतः शिक्षणसंस्थायां विभागे राज्ये शिक्षकसङ्घे वा कार्यं प्रचलति वा इति वैमानिकदृष्ट्या अवलोकनं क्रियताम्। न प्रचलति चेत् सत्वरं कार्यम् आरभ्यताम्।
अद्य सर्वेण अपि संस्कृतस्य शिक्षकेण, विद्यालयेन, महाविद्यालयेन, प्राध्यापकेन, विश्वविद्यालयेन वा कीदृशाः कथं च पाठ्यक्रमाः रचनीयाः इति मुख्यः प्रश्नः। 1) छात्राः किमर्थम् आगच्छेयुः कथम् आगच्छेयुः च 2) आगताः छात्राः भाषायां विषयेषु कौशलेषु चेति त्रिषु अपि निपुणाः कथं भवेयुः 3) अध्ययनानन्तरं छात्राः भाविजीवने कुत्र गच्छेयुः किं वा कुर्युः इति एतेषां त्रयाणाम् अपि प्रश्नानाम् उत्तराणि न चिन्त्यन्ते चेत् संस्कृतस्य वर्तमानानां समस्यानां निवारणं न भविष्यति। छात्रकेन्द्रितचिन्तनम् एव अद्यतनी आवश्यकता। छात्रकेन्द्रितं चिन्तनम् इति विषये शिक्षाक्षेत्रे द्वितीयप्रश्नः प्रधानः आयामः भवति। परम् अत्र प्रथमतृतीयप्रश्नरूपौ अन्यौ द्वौ आयामौ योजितौ। छात्रकेन्द्रितचिन्तने त्रयाणाम् अपि प्रश्नानां चिन्तनम् अवश्यं करणीयम्।
छात्रकेन्द्रिताः नूतनाः पाठ्यक्रमाः चिन्तनीयाः, विद्यमानपाठ्यक्रमाणां परिवर्तनं करणीयं वा। पाठ्यक्रमचिन्तनं नाम प्रथमस्य तृतीयस्य च प्रश्नयोः चिन्तनं विना केवलं द्वितीयस्य प्रश्नस्य चिन्तनं न। अद्यत्वे अस्माभिः केवलं द्वितीयस्य विचारः क्रियते। प्रथमतृतीययोः चिन्तनं प्रकृतम् अपर्याप्तम् अस्ति। तृतीयस्य प्रश्नस्य उत्तरानुगुणं द्वितीयस्य चिन्तनं करणीयम्। प्रथमद्वितीययोः प्रश्नयोः उत्तरानुगुणं यस्य पाठ्यक्रमस्य निर्माणं क्रियेत तत् प्रथमस्य प्रश्नस्य समाधानं कुर्यात् अपि।
अवसराः सर्वदा एव भवन्ति। केचन तान् द्रष्टुं शक्नुवन्ति केचन न इति एतावदेव वास्तविकम्। अद्य संस्कृतस्य विषये अपि तथैव। तृतीयस्य प्रश्नस्य उत्तरं सर्वकाराः दद्युः इति मा चिन्त्यताम्। सर्वकाराः न कुर्वन्ति इति अद्यावधि अनुभवं बुद्धिमन्तः अवगच्छेयुः। सर्वकारसाहाय्यं विना एव वर्तमानजगति एव इदानीम् अपि संस्कृताय बहवः अवसराः सन्ति। अस्माभिः नेत्रे उद्घाट्य वैमानिकदृष्ट्या द्रष्टव्यम् इति एतावदेव अपेक्षितम्!

च मू कृष्ण शास्त्री

https://www.chamuks.in/article_view?chamuks=VFVSSk0wMXFZelJQUkdzelQwUkpQUT09#.YHEzTlPe0B4.whatsapp

Saturday 13 March 2021

 शिक्षा अर्थात्

-उपन्यासः


 साक्षी चौरसिया - (छात्रा) 

केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड नवदेहली

भूमिका

    "शिक्षा" अर्थात् – पठनपाठनस्यानवरतप्रक्रिया। √शिक्ष् धातोः निष्पन्नः शब्दोऽयम्। शिक्षायै विद्या शब्दमपि ग्राह्यते। प्रत्येकछात्रेभ्यः शिक्षा आवश्यकी। तेषां मौलिकाधिकारेषु शिक्षायाः अप्येकमधिकारो वर्तते। शिक्षया विना न कस्यश्चित् जीवनं सार्थकं भवति। शिक्षया विहीनाः जनाः पशुभिः समानाः एव वर्तन्ते। यथोक्तं वर्तते —

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्,

विद्या भोगकरी यशः सुखकरी विद्या गुरुणां गुरुः।

विद्या बन्धुजने विदेशगमने विद्या परा देवता,

विद्या राजसु पूजिता न तु धनं विद्या विहीनः पशुः,॥

  विद्या मनुष्यस्य रूपं, धनं भवति, विद्या भोगकारी, सुखकरी, भवति, यशः प्रददाति, सर्वेषां गुरूणामपि गुरुः भवति। विद्या विदेशगमने मनुष्यस्य बन्धुजनसमाना भवति, एषा परा विद्या मन्यते, राजभिः अपि विद्या एव पूजिता धनन्न, तदर्थमेवमुच्यते यत् ये मनुष्याः विद्यया विहीनाः तेषां जीवनं पशुभिः समानमस्ति, ते केवलं बुभुक्षायै जीवन्ति, जीवितुन्न खादन्त्यपितु खादितुं जीवन्ति।

अपि चोक्तम् —

साहित्यसंगीतकला विहीनः,

साक्षात् पशुः पुच्छविषाणहीनः।

तृणन्न खादन्नपि जीवमानः,

तद्भागदेयं पपरमं पशूनाम्॥

  प्रत्येकस्य मनुष्यस्य जीवने माधुर्याय नवानां रसानां प्रवाहः भवितव्यः, सो रसः साहित्येन, संगीतेन, कलया चायाति, किन्तु ये एतेभ्यः विहीनाः भवन्ति ते साक्षात् पुच्छहीनाः पशुनां समानाः भवन्ति। सौभाग्यवशात् सः तृणन्न खादति तथापि जीवमानो वर्तते।

ये मातापिता स्वबालकान्न शिक्षयन्ति ते बालकस्य शत्रुः भवन्ति। यथोक्तम् —

माता शत्रुः पिता वैरी येन बालो न पाठितः|

न शोभते सभामध्ये हंसमध्ये बको यथा ॥

विद्यया न केवलं पुस्तकीयज्ञानमपितु व्यावहारिकत्वं, विनयं, धनं, सुख-सम्मानमादिकं सर्वं प्राप्यते—

विद्या ददाति विनयं विनयाद् याति पात्रताम्।

पात्रत्वाद् धनमाप्नोति धनाद् धर्मः ततः सुखम्॥

रूपसम्पन्नं, यौवनसम्पन्नं, विशालकुले जन्मजन्मोऽपि यदि विद्या विहीनोऽस्ति तर्हि स सुगन्धहीनं कसुडपुष्पवदस्ति —

रूपयौवनसम्पन्ना विशाल कुलसम्भवाः।

विद्याहीना न शोभते निर्गन्धः इव किन्शुकाः॥

बालकाय वा सर्वेभ्यः विद्या कल्याणकारिणी, सुखदायिनी भवति यथोक्तम् —

विद्याभ्यास स्तपो ज्ञानमिन्द्रियाणाञ्च संयमः।

अहिंसा गुरूसेवा च निःश्रेयसकरं परम्॥

विद्यालयाः बालकानां शिक्षायां प्रप्रथमभूमिकां व्याहरन्ति। विद्यालयाः बालकानां शिक्षायाः प्रथमं सोपानम्भवति। यया शिक्षया गतेकाले तेषां सुव्यक्तित्वं निर्मीयते, तदनन्तरं सुराष्ट्रस्य निर्माणङ्करोति। यदा कदापि बालानां सुशिक्षायाः विषयोऽऽयाति तदा तत्र केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड (CBSE) अस्यनामनूनं श्रूयते। इदानीन्तनदिनेषु मन्ये सीबीएसई इति विद्यालयस्य पर्यायोऽभूत्। इदानीन्सर्वेऽभिभावकाः स्वबालकान् केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड इत्यस्मिन्पाठयितुमिच्छन्ति।

केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड- इत्यनेन संचालिताः परीक्षाः —


सीबीएसई इति प्रथमतः द्वादशीकक्षापर्यन्तं पाठ्यक्रमः निर्माति। एवं वर्षेवारद्वयं परीक्षामायोजयति — दशमीकक्षायै अखिलभारतीय-माध्यमिक-विद्यालयपरीक्षा (AISSE) इत्येवं द्वादशीकक्षायै अखिलभारतीय-सिनीयर-विद्यालय-प्रमाणपत्रपरीक्षा (AISSCE) इति। अपरं अखिलभारतीय-इन्जीनियरिंग-प्रवेशपरीक्षा (AIEEE) तथा अखिलभारतीय-प्री-मेडिकल-परीक्षा (AIPMT) इत्यापि सञ्चालयति।

प्रमुखकार्याण्युद्देश्यानि च —

केन्द्रीयमाध्यमिकशिक्षाबोर्ड अस्य स्थापना कतिपय-परस्पर-सम्बन्धितामुद्देश्याणां पूर्तये जाता। : —

• दशमीद्वादशीकक्षायाः अन्ते सार्वजनिकीपरीक्षामायोजितुमेवं परीक्षासम्बन्धिताः नियमाः निर्धारणार्थम्। सम्बद्धविद्यालयानां सफलविद्यार्थिभ्योऽर्हता-प्रमाण-पत्रं प्रदातुम्।

• तेषां विद्यार्थिनां शैक्षिकावश्यकतानां पूर्तये, येषां पितरौ स्थानान्तरणीयपदेषु कार्यरताः भवेयुः।

• परीक्षायै अनुदेशपाठ्यक्रमाणां निर्धारणाय तथा च एतान्पाठ्यक्रमानद्यतनङ्कर्तुम्।

• परीक्षाप्रयोजनाय विद्यालयसम्बद्धतां प्रदातुं, देशस्य शैक्षिकप्रतिमानान् वर्धयितुञ्च।

• तथा च एतान्पाठ्यक्रमानद्यतनङ्कर्तुम्।

सीबीएसई इति (Central Board Of Secondary Education), केंद्रीय-माध्यमिक-शिक्षा-बोर्ड इत्यस्येकं संक्षिप्तनामास्ति। इत्यस्य पूर्णनाम “केंद्रीय-माध्यमिक-शिक्षा-बोर्ड” इत्यस्ति । इयमस्माकं देशस्य प्रप्रमुखशिक्षाबोर्ड वर्तते। सीबीएसई इत्यस्यान्तर्गते आगच्छन्तः सर्वे विद्यालयानां सञ्चालनं केन्द्रसर्वकारेण क्रीयते। अस्यस्थापना १९६२तमे वर्षे नवम्बरमासस्य तृतीये दिनाङ्के (03 नवम्बर 1962) जाता।

इतिहासः

    भारते प्रप्रथमं "उत्तरप्रदेशबोर्डऑफहाईस्कूलएण्डइंटरमीडिएटएजुकेशन” प्रथमबोर्ड इत्यस्य स्थापना १९२१तमे ईस्वीयेवर्षे जाता। राजपुताना, मध्यभारत, ग्वालियर चेत्यस्याधिकारक्षेत्रे आयान्ति स्मः। अपि च संयुक्तप्रान्तानां सर्वकारेण द्वाराकृताभ्यावेदनस्यूत्तरे तत्कालीनभारतसर्वकारेण सर्वेभ्यः क्षेत्रेभ्यः १९२९तमेवर्षे एकं संयुक्तबोर्ड इत्यस्य स्थापनायाः प्रस्तावं प्रदत्तं यस्य नाम "बोर्ड् ऑफ् हाईस्कूल् एण्डइंटरमीडिएट् एजुकेशन् राजपूताना" इति स्वीकृतम्। क्षेत्रेऽस्मिन् अजमेर्, मारवाड़, मध्यभारतः ग्वालियर् च सम्मिलिताः आसन्।

     बोर्डद्वारा माध्यमिकशिक्षास्तरे तीव्रविकासविस्तारकरणस्य फलस्वरूपं अस्य संस्थानेषु शिक्षास्तरे गुणताञ्च परिष्कारः आगतः। परं देशस्य विभिन्नभागेषु राज्यविश्वविद्यालयाः राज्यबोर्ड इत्यनयोः स्थापनेन केवलम् अजमेरभोपाल-तत्पश्चात्‌ विंयप्रदेशमेवास्याधिकारक्षेत्रेऽवशिष्टः आसन्। परिणामस्वरूपतः १९५२तमेवर्षे बोर्ड इत्यस्य संविधानं संशोधितं जातम् येनास्य क्षेत्राधिकारः भाग-ग, भाग-घ इत्यस्य क्षेत्रतः वर्धितः जातः। अपि च बोर्ड एतमस्य वर्तमाननाम केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड इति कृतम्। अन्ततः १९६२तमेवर्षे बोर्ड इत्यस्य पुनर्गठनं जातम्। अस्य प्रमुखोद्देश्यः वर्तते। तेषां शैक्षिकसंस्थानानामधिकप्रभावीरूपेण सेवाकरणं, तेषां छात्राणां शैक्षिकावश्यकतानां प्रति उत्तरदायी भवितव्यम् येषामभिभावकाः केन्द्रसर्वकारे कार्यरताः सन्ति अपि च येषां प्रायः स्थानान्तरणीयव्यवसायाः आसन्।

   अस्यान्तर्गतेरागतः सर्वे निजी अथवा पब्लिक् विद्यालयाः, राजधानीदेहलीतः संचालिताः भवन्ति। सीबीएसई विद्यालयेषु शिक्षायाः द्वौ माध्यमौ स्तः, हिन्दीमाङ्ग्लं वापि चेतेषां पाठ्यक्रमे NCERT इत्यस्य पुस्तकानि प्रयुज्यते।

  1921तमेवर्षे भारतस्य प्रप्रथमशिक्षा-बोर्ड इत्यस्य स्थापना उत्तरप्रदेशे जाता, यस्य नामासीत् “उत्तर-प्रदेश-बोर्ड्-आफ्-हाई-स्कूल्-एंड-इंटरमीडिएट-एजूकेशन्” इति। सीबीएसई इत्यनेन शिक्षायाः क्षेत्रे तीव्रगत्या से विकासः कृतः, अपि चैतदेव कारणमस्ति यत् गतवर्षेषु अस्याः बहुतीव्रतया विस्तारोऽभवत्। 2020तमे वर्षे वर्तमानसमये ‘मनोजः आहूजा महोदयः’ केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड सीबीएसई इत्यस्याध्यक्षोऽस्ति।

  सीबीएसई अन्यबोर्ड तः भिन्नो एतदर्थमस्ति यतोह्यस्य पाठ्यक्रमे NCERT इत्यस्य पुस्तकानि प्रयुज्यते। भारते उच्चस्तरीया शिक्षायै बहवाः महत्वपूर्णपरीक्षाणां यथा NEET, JEE आदिनां पाठ्यक्रमाः सीबीएसई इत्यनेन युक्तः भवति। ये छात्राः क्षेत्रेऽस्मिन् स्वीयभविष्यं यच्छन्ति तेभ्यः सीबीएसई पाठ्यक्रमः बहूपयोगी सिद्धः ।

  केन्द्रीय-माध्यमिक-शिक्षा-बोर्ड् (Central Board of Secondary Education अथवा CBSE) भारतस्य विद्यालयस्तरीय-शिक्षायाः एको प्रमुखो बोर्ड् अस्ति। भारतस्यान्तर्बहिर्वा बहवः निजी-विद्यालयाः एतेन सम्बद्धाः सन्ति। अस्यप्रमुखोद्देश्यो वर्तते – शिक्षासंस्थानान्याधिकप्रभावशाली रूपेण लाभः दानीयम्, तेषां विद्यार्थिनां शैक्षिकावश्यकतानां प्रति उत्तरदायित्वं भवितव्यम्, येषां मातापितरौ केन्द्रीयसर्वकारस्य कर्मकरौ स्तः।

   अपि च निरन्तरन्स्थानान्तरणीयपदेषु कार्यरताः भवेयुः। केन्द्रीयविद्यालयाः, १७६१ सर्वकारीयविद्यालया़ः, ५८२७ स्वतन्त्रविद्यालयाः, ४८० जवाहरनवोदयविद्यालया़ः, १४ केन्द्रीयतिब्बतीयविद्यालयाः सम्मिलिताः सन्ति। अस्य ध्येयवाक्यं वर्तते – “असतो मा सद्गमय” (हे प्रभो! अस्मानसत्यतः सत्यम्प्रत्यग्रसरतु ।)

क्षेत्राधिकारः

 बोर्ड् इत्यस्याधिकारक्षेत्रं व्यापकं वर्तते अपि च राष्ट्रस्य भौगोलिकसीमातः बहिरपि प्रसरितमस्ति। पुनर्गठनस्य फलस्वरूपं दिल्लीमाध्यमिकशिक्षाबोर्ड इत्यस्य केन्द्रीयबोर्ड मध्ये विलयः कृतः तथा च ऐन प्रकारेण दिल्लीबोर्ड द्वारा मान्यताप्राप्तासर्वाः शैक्षिकसंस्थाः अपि केन्द्रीयबोर्ड इत्यस्याङ्गोंऽभूत्। तदनन्तरं संघशासितप्रदेश-चण्डीगढ-अरूणाचलप्रदेश-अण्डमाननिकोबारद्वीपसमूह सिक्किमराज्यस्य पुनश्च झारखण्ड-उत्तरांचल एवं छत्तीसगढ़स्य सर्वे विद्यालयाः अपि बोर्ड इत्यनेन सह सम्बद्धतां प्राप्तवन्तः सन्ति। १९६२तमेवर्षे मात्र ३०९ विद्यालयतः ३१-०३-२००७ तमेवर्षे ८९७९ विद्यालययावत् बोर्ड इत्यनेन सम्बद्धाः जाताः येषु २१ अन्यदेशेषु प्रचलिताः १४१ विद्यालयाः अपि सम्मिलिताः सन्ति। एतेषु आहत्य ८९७ केन्द्रीयविद्यालयाः, १७६१ सर्वकारिकविद्यालयाः, ५८२७ स्वतन्त्रविद्यालयाः, ४८० जवाहरनवोदयविद्यालयाः, १४ केन्द्रीयतिब्बतीविद्यालयाः सम्मिलिताः सन्ति।

विकेन्द्रीकरणम्

    स्वकीयकार्याणि अधिकाधिकप्रभावशालीरूपेण निष्पादितुं सम्बद्धविद्यालयानाञ्च प्रति अधिकप्रतिसंवेदी उद्देश्येन बोर्डद्वारा देशस्य विभिन्नभागेषु क्षेत्रीयकार्यालयाः स्थापिताः। बोर्ड इत्यस्य क्षेत्रीयकार्यालयाः अजमेर्, चेन्नई, इलाहाबाद, गुवाहाटी, पंचकुला, देहेल्याञ्च स्थिताः सन्ति। देशात् बहिः स्थितविद्यालयाः, क्षेत्रीयकार्यालयाः देहल्याः अन्तर्गते आयान्ति। मुख्यालयस्य, क्षेत्रीयकार्यालयस्य कार्यकलापेषु दृष्टिः स्थापयति। यद्यपि क्षेत्रीयकार्यालयाः अपि पर्याप्ताधिकारः दीयते तथापि नीतिगतकार्येषु मुख्यालयं प्रेषयते। प्रशासनसम्बन्धिनः दिनप्रतिदिनस्य कार्येषु, विद्यालयेन सम्पर्कः, परीक्षायाः पूर्वं परं वा व्यवस्थादि सर्वेषां कार्याणां निरीक्षणं क्षेत्रीयकार्यालयेन द्वारा क्रीयते।


Saturday 13 February 2021

 सूर्यः पवनः च!

-कथा

सूर्यपवनयोर्मध्ये एकदा विवादः सञ्जातः आसीत् यत् तयोः मध्ये कः शक्तिशाली इति। 

  पवनः कथयति अहं शक्तिशाली सूर्यः अपि कथयति अहं शक्तिशाली इति। इदानीं कः अधिकः शक्तिशाली इति तौ परीक्षितुम् एकम् उपायं चिन्तितवन्तौ। तदानीम् एकः मनुष्यः तस्य शरीरे प्रच्छदम् ऊढ्वा गच्छन् आसीत्। तं दृष्ट्वा तौ निर्दिष्टं कृतवन्तौ यद् यः तस्य मनुष्यस्य शरीरात् प्रच्छदम् अपसारयितुं शक्नोति सः अधिकः शक्तिशाली इति। प्रथमं पवनस्य पर्यायः। तदा पवनः अत्यन्तं वेगेन वायुं चालयितुम् आरब्धवान्। वायुना सह वृष्टिः अपि। यावता वेगेन वायुः चलति तावता दृढेन सः मनुष्यः तस्य हस्ताभ्यां प्रच्छदं गृह्णाति स्म। पवनः बहुधा चेष्टां कृतवान् चेदपि तस्य प्रच्छदम् अपसारयितुं न अशक्नोत्।  तत्पश्चात् सूर्यस्य पर्यायः। इदानीं सूर्यः स्वस्य प्रतापेन तापं प्रदातुम् आरब्धवान् । सूर्यस्य तापेन सः मनुष्यः तप्तः अभवत्। अत्यन्तं घर्मः सोढुम् अशक्तः सः मनुष्यः तस्य शरीरात् प्रच्छदम् अपसार्य एकस्य वृक्षस्य अधः उपाविशत्। एवं दृष्ट्वा पवनः अङ्ग्यकरोत् यत् सूर्यः एव अधिकः शक्तिशाली इति।

लेखक:-
प्रदीपकुमार नाथः असमराज्यम् वैदिकगणसदस्यः

Sunday 31 January 2021

 विद्यार्थिसमाजः राष्ट्रस्य एकः शक्तिशाली सङ्घो वर्तते।

        सम्प्रति भारते विद्यार्थिनामुपरि यदा वयं विहङ्गमदृष्ट्या पश्यामः तदा सर्वतो निराशा हि हस्तगता भवति। अद्यतना विद्यार्थिनः प्रायः अनुशासनहीनाः, अकर्मण्याः, पाश्चात्यसभ्यतायां सततं निमग्नाः सन्तः स्वराष्ट्रमपि विस्मृतवन्त इव अवलोक्यन्ते। ते स्वराष्ट्रस्य वस्तूनि इतरराष्ट्राणां वस्तूनि इव मन्येरन्। राष्ट्रियसम्पदः ध्वस्तीकर्तुमपि तत्परा भवेयुः। भारतीयसंस्कृतिम् उपहसेयुः। राष्ट्रस्य कर्णधारिविद्वत्समुदायं प्रति व्यङ्गात्मकदृष्ट्या पश्येयुश्च इत्यादि। ते न समाजेन सामञ्जस्यतां रक्षेयुः, न वा परिवारेण च आस्थां स्थापयेयुः । माता-पिता-गुरूणाम् वचने तेषु विश्वासो नावलोक्यते। अध्ययने तेषाम् अरुचि एवं वेशभूषाणां भक्ता जाता दृश्यन्ते । एतत्सर्वम् अवलोक्य समाजस्य आशङ्का भवति यत् भारतीया विद्यार्थिनो यदि एतादृशेन मार्गेण एव चलेयुः तर्हि इयं पवित्रा भूमिः पुनरपि विदेशिनां हस्तगता भविष्यतीति। सम्पूर्णं राष्ट्रम् अवनत्यभिमुखं चलत् अस्माकं प्राचीनवैभवम्, संस्कृतिः, उद्योगः, वाणिज्यम् इत्यादिकं सर्वमपि अचिरेण हि नश्येदिति।

  अतो राष्ट्रस्य विद्यार्थिभिः सर्वैः सम्भूय ऐक्यमतेन राष्ट्रहितार्थं हि सर्वदा प्रयतनीयञ्चेत् शीघ्रं हि अस्मद्देशः पूर्णतो विकासमुखी, शक्तिमान् च भवितुमर्हिष्यति, कारणं देशोन्नतिः सर्वदा नवयुवकानां विद्यार्थिनामुपरि हि अवलम्बते प्रायः इति।

      
लेखकः- नारदोपाध्यायः असम प्रदेशः वैदिकगण:

Monday 25 January 2021

 नेताजी-सुभाषचन्द्रबोसस्य बाल्यकालस्य काचिद् घटना।

  नेताजी सुभाषचन्द्रबोसः पञ्चवर्षीयः बालकः आसीत्। जनवरीमासे १९०२ तमे वर्षे तस्य पिता जानकीनाथबोसः विद्यार्जनाय तं कटकनगरे एकस्मिन् मिशनारी-विद्यालये प्रवेशम् अकारयत्। किन्तु केवलं पञ्चमासेभ्यः परम् अर्थात् तस्मिन् वर्षे जुलाई मासे तस्य कश्चन महान् रोगः अभवत्। सार्धपञ्चवर्षीयः बालकः आसीत् सुभाषचन्द्रबोसः।तदानीं कटकनगरे महतां वैद्यानाम् अभावः सर्वजनविदितः आसीत्। तथापि तेषु कैश्चित् उत्तमैः वैद्यैः तस्य चिकित्सा कृता। परन्तु तस्य सुभाषस्य रोगस्य उपशमनं न भवति स्म।अनन्तरं तस्य पित्रा जानकीनाथबोसेन कोलकातानगरस्य वैद्यैः अपि चिकित्सा कारिता चेदपि तस्य रोगस्य उपशमनं न अभवत्।

   जुलायीमासस्य चतुर्थे दिनाङ्के रात्रौ सुभाषस्य अवस्था अत्यन्तं शोचनीया अभवत्। सः जीवनमरणयोः सङ्घर्षं कुर्वन् आसीत्। गृहजनाः सर्वे तदानीं रोदनम् आरब्धवन्तः। रात्रौ नववादने अकस्मात् काषायवस्त्रधारी कश्चन महापुरुषः गृहं प्रविष्टवान्। तं दिव्यपुरुषं दृष्ट्वा चेतनाहीनस्य  सुभाषस्य पितरौ आश्चर्यचकितौ अभवताम्। भावगम्भीरः सः दिव्यपुरुषः तस्य चेतनाहीनस्य सुभाषस्य वक्षःस्थले हस्तेन शनैः शनैः स्पर्शं कृत्वा अनन्तरं निःशब्देन गृहात् बहिः निर्गतवान्। केनापि वार्तालापं न कृतवान्। दशाधिकनववादने सुभाषचन्द्रबोसः चरमावस्थाम् अतिक्रम्य सः यथा पुनर्जन्म अलभत। सः दिव्यपुरुषः आसीत् स्वामी विवेकानन्दः। इतोपि आश्चर्यं यत् तस्मिन्नेव समये १९०२ तमे वर्षे जुलायीमासस्य चतुर्थे दिनाङ्के शुक्रवासरे स्वामी विवेकानन्दः महासमाधिम् अलभत, चिरकालाय च ब्रह्मणि लीनः अभवत्। एतस्याः घटनायाः परं सुभाषचन्द्रबोसः सम्पूर्णरूपेण स्वस्थः अभवत्। एवमपि कथ्यते यत् स्वामिविवेकानन्दस्य आत्मा सुभाषचन्द्रबोसस्य अन्तः प्रविष्टवान् इति।
तथ्यमिदम् इतिहासात् संगृहीतं वर्तते।


रचयिता - प्रदीपकुमार नाथः असम्।
वैदिकगणस्य कार्यकर्ता ।

Thursday 21 January 2021

 भेदभावः

-कथा

 नेताजी सुभाषचन्द्रमहोदयस्य आजादहिन्दसेनायां हिन्दू-मुस्लिम-सिक्ख सम्प्रदायानां सैनिकाः आसन्। तेषां भिन्ना भिन्ना रन्धनव्यवस्था आसन्। एकदा नेताजी अवदत्, अहं भवद्भिः प्रस्तुतं खाद्यं खादिष्यामि। त्रिधर्मस्य हिन्दू-मुस्लिम-सिक्खसैनिकाः तेषां समूहेन प्रस्तुतं खाद्यमेव ग्रहीतुं नेताजीमहोदयं निवेदितवन्तः। नेताजी ईषत् हसन् अवदत्- अस्तु भवद्भिः प्रस्तुतानि खाद्यानि आनयन्तु। भिन्नायां भिन्नायां स्थालिकायां खाद्यानि आनीय त्रिधर्मस्य सैनिकाः उपस्थिताः अभवन्। नेताजी तेभ्यः स्थालिकाः नीत्वा तत्र तत्र स्थितानि खाद्यानि एकस्यां बृहत्स्थालिकायां संस्थाप्य अमिश्रयत्। त्रिधर्मस्य सैनिकाः एतत् साश्चर्यं पश्यन्ति स्म। नेताजी हसन् अवदत्, अधुना भवन्तः भवतां खाद्यानि भिन्नीकुर्वन्तु। यदा एकस्यां स्थालिकायां सर्वाणि खाद्यानि मिश्रितानि तदा भिन्नीकरणे कोऽपि लाभो नास्ति किल । तथैव यदा वयं सर्वेषां धर्माणां जना मिलित्वा हिन्दुस्थानस्थापनाय चेष्टामहे, तदानीं किं पुनः धर्मभेदेन। अतः समस्तसाम्प्रदायिकमनोभावं परित्यज्य सर्वे भारतीयाः भवन्त्विति अहमिच्छामि। एवम्प्रकारेण नेताजीमहोदयस्य ऐक्यसन्देशः अस्माकं सर्वेषां भारतीयानां कृते सदैव वरीवर्तते।  

लेखकः - डाॅ रुरुकुमारमहापात्रः

अध्यापकः, राष्टियसंस्कृतविश्वविद्यालयः, तिरुपतिः।