Sunday 31 January 2021

 विद्यार्थिसमाजः राष्ट्रस्य एकः शक्तिशाली सङ्घो वर्तते।

        सम्प्रति भारते विद्यार्थिनामुपरि यदा वयं विहङ्गमदृष्ट्या पश्यामः तदा सर्वतो निराशा हि हस्तगता भवति। अद्यतना विद्यार्थिनः प्रायः अनुशासनहीनाः, अकर्मण्याः, पाश्चात्यसभ्यतायां सततं निमग्नाः सन्तः स्वराष्ट्रमपि विस्मृतवन्त इव अवलोक्यन्ते। ते स्वराष्ट्रस्य वस्तूनि इतरराष्ट्राणां वस्तूनि इव मन्येरन्। राष्ट्रियसम्पदः ध्वस्तीकर्तुमपि तत्परा भवेयुः। भारतीयसंस्कृतिम् उपहसेयुः। राष्ट्रस्य कर्णधारिविद्वत्समुदायं प्रति व्यङ्गात्मकदृष्ट्या पश्येयुश्च इत्यादि। ते न समाजेन सामञ्जस्यतां रक्षेयुः, न वा परिवारेण च आस्थां स्थापयेयुः । माता-पिता-गुरूणाम् वचने तेषु विश्वासो नावलोक्यते। अध्ययने तेषाम् अरुचि एवं वेशभूषाणां भक्ता जाता दृश्यन्ते । एतत्सर्वम् अवलोक्य समाजस्य आशङ्का भवति यत् भारतीया विद्यार्थिनो यदि एतादृशेन मार्गेण एव चलेयुः तर्हि इयं पवित्रा भूमिः पुनरपि विदेशिनां हस्तगता भविष्यतीति। सम्पूर्णं राष्ट्रम् अवनत्यभिमुखं चलत् अस्माकं प्राचीनवैभवम्, संस्कृतिः, उद्योगः, वाणिज्यम् इत्यादिकं सर्वमपि अचिरेण हि नश्येदिति।

  अतो राष्ट्रस्य विद्यार्थिभिः सर्वैः सम्भूय ऐक्यमतेन राष्ट्रहितार्थं हि सर्वदा प्रयतनीयञ्चेत् शीघ्रं हि अस्मद्देशः पूर्णतो विकासमुखी, शक्तिमान् च भवितुमर्हिष्यति, कारणं देशोन्नतिः सर्वदा नवयुवकानां विद्यार्थिनामुपरि हि अवलम्बते प्रायः इति।

      
लेखकः- नारदोपाध्यायः असम प्रदेशः वैदिकगण:

Monday 25 January 2021

 नेताजी-सुभाषचन्द्रबोसस्य बाल्यकालस्य काचिद् घटना।

  नेताजी सुभाषचन्द्रबोसः पञ्चवर्षीयः बालकः आसीत्। जनवरीमासे १९०२ तमे वर्षे तस्य पिता जानकीनाथबोसः विद्यार्जनाय तं कटकनगरे एकस्मिन् मिशनारी-विद्यालये प्रवेशम् अकारयत्। किन्तु केवलं पञ्चमासेभ्यः परम् अर्थात् तस्मिन् वर्षे जुलाई मासे तस्य कश्चन महान् रोगः अभवत्। सार्धपञ्चवर्षीयः बालकः आसीत् सुभाषचन्द्रबोसः।तदानीं कटकनगरे महतां वैद्यानाम् अभावः सर्वजनविदितः आसीत्। तथापि तेषु कैश्चित् उत्तमैः वैद्यैः तस्य चिकित्सा कृता। परन्तु तस्य सुभाषस्य रोगस्य उपशमनं न भवति स्म।अनन्तरं तस्य पित्रा जानकीनाथबोसेन कोलकातानगरस्य वैद्यैः अपि चिकित्सा कारिता चेदपि तस्य रोगस्य उपशमनं न अभवत्।

   जुलायीमासस्य चतुर्थे दिनाङ्के रात्रौ सुभाषस्य अवस्था अत्यन्तं शोचनीया अभवत्। सः जीवनमरणयोः सङ्घर्षं कुर्वन् आसीत्। गृहजनाः सर्वे तदानीं रोदनम् आरब्धवन्तः। रात्रौ नववादने अकस्मात् काषायवस्त्रधारी कश्चन महापुरुषः गृहं प्रविष्टवान्। तं दिव्यपुरुषं दृष्ट्वा चेतनाहीनस्य  सुभाषस्य पितरौ आश्चर्यचकितौ अभवताम्। भावगम्भीरः सः दिव्यपुरुषः तस्य चेतनाहीनस्य सुभाषस्य वक्षःस्थले हस्तेन शनैः शनैः स्पर्शं कृत्वा अनन्तरं निःशब्देन गृहात् बहिः निर्गतवान्। केनापि वार्तालापं न कृतवान्। दशाधिकनववादने सुभाषचन्द्रबोसः चरमावस्थाम् अतिक्रम्य सः यथा पुनर्जन्म अलभत। सः दिव्यपुरुषः आसीत् स्वामी विवेकानन्दः। इतोपि आश्चर्यं यत् तस्मिन्नेव समये १९०२ तमे वर्षे जुलायीमासस्य चतुर्थे दिनाङ्के शुक्रवासरे स्वामी विवेकानन्दः महासमाधिम् अलभत, चिरकालाय च ब्रह्मणि लीनः अभवत्। एतस्याः घटनायाः परं सुभाषचन्द्रबोसः सम्पूर्णरूपेण स्वस्थः अभवत्। एवमपि कथ्यते यत् स्वामिविवेकानन्दस्य आत्मा सुभाषचन्द्रबोसस्य अन्तः प्रविष्टवान् इति।
तथ्यमिदम् इतिहासात् संगृहीतं वर्तते।


रचयिता - प्रदीपकुमार नाथः असम्।
वैदिकगणस्य कार्यकर्ता ।

Thursday 21 January 2021

 भेदभावः

-कथा

 नेताजी सुभाषचन्द्रमहोदयस्य आजादहिन्दसेनायां हिन्दू-मुस्लिम-सिक्ख सम्प्रदायानां सैनिकाः आसन्। तेषां भिन्ना भिन्ना रन्धनव्यवस्था आसन्। एकदा नेताजी अवदत्, अहं भवद्भिः प्रस्तुतं खाद्यं खादिष्यामि। त्रिधर्मस्य हिन्दू-मुस्लिम-सिक्खसैनिकाः तेषां समूहेन प्रस्तुतं खाद्यमेव ग्रहीतुं नेताजीमहोदयं निवेदितवन्तः। नेताजी ईषत् हसन् अवदत्- अस्तु भवद्भिः प्रस्तुतानि खाद्यानि आनयन्तु। भिन्नायां भिन्नायां स्थालिकायां खाद्यानि आनीय त्रिधर्मस्य सैनिकाः उपस्थिताः अभवन्। नेताजी तेभ्यः स्थालिकाः नीत्वा तत्र तत्र स्थितानि खाद्यानि एकस्यां बृहत्स्थालिकायां संस्थाप्य अमिश्रयत्। त्रिधर्मस्य सैनिकाः एतत् साश्चर्यं पश्यन्ति स्म। नेताजी हसन् अवदत्, अधुना भवन्तः भवतां खाद्यानि भिन्नीकुर्वन्तु। यदा एकस्यां स्थालिकायां सर्वाणि खाद्यानि मिश्रितानि तदा भिन्नीकरणे कोऽपि लाभो नास्ति किल । तथैव यदा वयं सर्वेषां धर्माणां जना मिलित्वा हिन्दुस्थानस्थापनाय चेष्टामहे, तदानीं किं पुनः धर्मभेदेन। अतः समस्तसाम्प्रदायिकमनोभावं परित्यज्य सर्वे भारतीयाः भवन्त्विति अहमिच्छामि। एवम्प्रकारेण नेताजीमहोदयस्य ऐक्यसन्देशः अस्माकं सर्वेषां भारतीयानां कृते सदैव वरीवर्तते।  

लेखकः - डाॅ रुरुकुमारमहापात्रः

अध्यापकः, राष्टियसंस्कृतविश्वविद्यालयः, तिरुपतिः।