Sunday 31 January 2021

 विद्यार्थिसमाजः राष्ट्रस्य एकः शक्तिशाली सङ्घो वर्तते।

        सम्प्रति भारते विद्यार्थिनामुपरि यदा वयं विहङ्गमदृष्ट्या पश्यामः तदा सर्वतो निराशा हि हस्तगता भवति। अद्यतना विद्यार्थिनः प्रायः अनुशासनहीनाः, अकर्मण्याः, पाश्चात्यसभ्यतायां सततं निमग्नाः सन्तः स्वराष्ट्रमपि विस्मृतवन्त इव अवलोक्यन्ते। ते स्वराष्ट्रस्य वस्तूनि इतरराष्ट्राणां वस्तूनि इव मन्येरन्। राष्ट्रियसम्पदः ध्वस्तीकर्तुमपि तत्परा भवेयुः। भारतीयसंस्कृतिम् उपहसेयुः। राष्ट्रस्य कर्णधारिविद्वत्समुदायं प्रति व्यङ्गात्मकदृष्ट्या पश्येयुश्च इत्यादि। ते न समाजेन सामञ्जस्यतां रक्षेयुः, न वा परिवारेण च आस्थां स्थापयेयुः । माता-पिता-गुरूणाम् वचने तेषु विश्वासो नावलोक्यते। अध्ययने तेषाम् अरुचि एवं वेशभूषाणां भक्ता जाता दृश्यन्ते । एतत्सर्वम् अवलोक्य समाजस्य आशङ्का भवति यत् भारतीया विद्यार्थिनो यदि एतादृशेन मार्गेण एव चलेयुः तर्हि इयं पवित्रा भूमिः पुनरपि विदेशिनां हस्तगता भविष्यतीति। सम्पूर्णं राष्ट्रम् अवनत्यभिमुखं चलत् अस्माकं प्राचीनवैभवम्, संस्कृतिः, उद्योगः, वाणिज्यम् इत्यादिकं सर्वमपि अचिरेण हि नश्येदिति।

  अतो राष्ट्रस्य विद्यार्थिभिः सर्वैः सम्भूय ऐक्यमतेन राष्ट्रहितार्थं हि सर्वदा प्रयतनीयञ्चेत् शीघ्रं हि अस्मद्देशः पूर्णतो विकासमुखी, शक्तिमान् च भवितुमर्हिष्यति, कारणं देशोन्नतिः सर्वदा नवयुवकानां विद्यार्थिनामुपरि हि अवलम्बते प्रायः इति।

      
लेखकः- नारदोपाध्यायः असम प्रदेशः वैदिकगण: