Wednesday 3 August 2022

 ब्रह्मचर्यम्

-डा.गदाधर त्रिपाठी


ऋषयो वेदवेत्तारो ज्ञाननिधयस्तथा च वै।

जीवनं तु मनुष्याणां योजितं तैस्तदा च हि॥1॥


आसीदाश्रमेषु विभक्तं हि ब्रह्मचर्यं सुखदं परम्।

ऊर्जायाः संरक्षणमभवद् ज्ञानार्जनं तथा च वै॥2॥


वेदार्थं यच्च विप्राणामाचरणं ब्रह्मचर्यं हि वै।

स्त्रीस्मरणशून्यत्वं सर्वथा विन्दो:परिरक्षणं तथा॥3॥


स्त्रीणां पुरुषस्मरणराहित्यं

नैव पुरुषान्तरमैथुनसेवनम्।

स्मरणं कीर्तनं केलि पुरुषैरष्टविधि

सर्वदा कामनिवर्तनम्।।4।।


प्राथमिकी चावस्था या रक्ते नायात्यशक्तता।

सामर्थ्यमायाति वीर्ये ह्योजसस्तु मुखमण्डले॥5॥


मरणं विन्दुपातेन जीवनं विन्दुरक्षणम्।

महत्वं ब्रह्मचर्यस्य ऋषिभिः कीर्तितं सदा॥6॥


त्याज्यं भवति गरिष्ठं वै शृंगारञ्चैव च वर्जितम्। 

ज्ञानार्जने गुरुसेवायां श्रद्धयया चैव समर्पणम्॥7॥ 

विनयश्चैव तपश्चैव दर्शनञ्चैव व्रतं हि वै।

मुक्ते:प्रदर्शकमस्ति ब्रह्मचर्यं सनातनम्॥8॥


वानप्रस्थो ब्रह्मचर्यञ्च कलौ नास्ति च स्वीकृतम्।

गृहस्था भिक्षुकाश्चैव भविष्यन्ति खल्वस्मिन् युगे॥9॥