Saturday 19 November 2016

॥ संस्कृताष्टकम् ॥

अग्रतः संस्कृतं मेऽस्तु पृष्ठतो मेऽस्तु संस्कृतम् ।
संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥ १॥

संस्कृतं देवभाषाऽस्ति वेदभाषाऽस्ति संस्कृतम् ।
प्राचीन-ज्ञान-भाषा च संस्कृतं भद्रमण्डनम् ॥ २॥

वेदान्तानां पुराणानां शास्त्राणां च तथैव च ।
मंत्राणां तंत्रसूत्राणाम् आद्यभाषाऽस्ति संस्कृतम् ॥ ३॥

रामायणं महाकाव्यं महाभारतमेव च ।
उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥ ४॥

भासस्य कालिदासस्य भवभूतेश्च विश्रुता ।
बाण-शूद्रक-हर्षाणाम् काव्यभाषाऽस्ति संस्कृतम् ॥ ५॥

प्राणभूतं च यत्तत्त्वं सारभूतं तथैव च ।
संस्कृतौ भारतस्याऽस्य तन्मे यच्छतु संस्कृतम् ॥ ६॥

यत्र रामकथागानम् तत्राऽस्ते हनुमान् यथा ।
संस्कृताध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥ ७॥

शृणुमः संस्कृतं नित्यं वदामः संस्कृतं तथा ।
स्मरामः संस्कृतं नित्यं पठामः संस्कृतं तथा ॥ ८॥   वाड्साप् द्वारा लब्धाधा ॥