Saturday 21 January 2017

वयं मिथः सोदराः भवेम॥        - कविता
- अय्यम्पुष़ हरिकुमारः
चन्दिरमातुलः मम सुन्दर मातुलः
मातुः मातुलः तथापि मातामहस्यापि च I
आह्वयते मातुल इति मम वत्सल-पित्रापि च
पितामहापि सदा सादरं मातुलेति वदति॥

चन्दिरमातुलः सर्वेषां मातुलो जानाम्यहं
मातुः तुल्योऽयं मातुलेन स्निह्यते सर्वेवयम् ।
गायामः सानन्दं चन्दिरः अस्माकं मातुलः
सर्वे वयं वत्सलाः शिशवः मातुलस्येव खलु ? ॥

मामक गेहात् बहिः वर्तितैः सामान्य ग्रामजनैः
विद्यालये वर्तितैः सकलैः छात्रगणैः गुरुभिः।
आह्वयतेमातुलः इति मम चन्दिरमातुलः
मातुलवत्सलाः वयं मिथः सोदराः भवेम॥