Friday 29 December 2017

 सांख्यदर्शनानुसारेण पुरुषस्वरूप विचारः
Research Article  No: 20171229  
 अनुसन्धानाध्ययनम्

जिषा के नारायणन्, गवेषका
संस्कृत-वेदान्त-विभागः, 
शङ्कराचार्य संस्कृत विश्वविद्यालयः, कालटि ।
दूरवाणी-९३८७४५९२३४ 
     
         भारतीयेषु आस्तिकदर्शनेषु प्राचीनतमं भवति सांख्यदर्शनम्। सांख्यसूत्रकर्ता कपिलमुनिः। किन्तु सग्रन्थः इदानीं नोपलभ्यते। ईश्वरकृष्ण विरचिता सांख्यकारिका इदानीं उपलभ्यमानेषु सांख्यग्रन्थेषु प्राचीनतमा मुख्यतमा च। वाचस्पति मिश्र विरचिता तत्वकौमुदी अज्ञातकर्तृता, युक्ति दीपिका, गौढपादीयम् भाष्यं, माठरकृतावृत्तिः, शङ्कराचार्य विरचिता जयमङ्ला च अस्याः व्याख्यान ग्रन्थेषु मुख्या।

         गणनार्थकात् सम्यक्ज्ञान अर्थकात् वा संख्या शब्दात् मिप्पन्नोऽयं संख्या शब्दाः। अर्थद्वयमपि अत्र सङ्गच्छते। यतो हि अत्र पुरुषः, प्रकृतिः, महत् इत्यादिभिः पञ्चविंशति सांख्याख्यानि तत्वानि प्रतिपादितानि। एतेषां तत्वानां सम्यक् ज्ञानमेव अत्र दुखत्रय आत्यन्तिक निवृत्तिरूप कैवल्योपायत्वेन अमिहितम्।

        इदानीं पुरुषस्य स्वरूपविचारारम्भकद्वारेण पुरुषस्य अस्तित्व साधकानि कारणानि उच्चते। अत्र संघातपरार्थत्वात् इति। अचेतनानां पदार्थनां क्रमं अनुसृत्य सज्जीकरणमेव अथवा सङ्घातः इत्युच्चते। तादृशाः सर्वे अपि सङ्घातः सचेतनं परं उद्धि२य वर्तते। अव्यक्तादयः सर्वे सङ्घातः अपि परं सचेत नं उद्धिश्य प्रवर्तन्ते।

Friday 15 December 2017

ताटका                                 कथा
-सूनीश् नम्बूतिरि
       एकदा सुकेतु इति यक्षः सन्तानेच्छया कमलजं ध्यात्वा तपश्चकार कालान्तरे ब्रह्मानुग्रहेण तस्य कृते एका पुत्री जाता सा एव ताटका इति कथा। सा अतीवबलवती आसीत्।वरप्रसादेन सहस्रगजशक्तिं मायाविद्यां च सम्पाद्य सा साधुजनानां द्रोहे मग्ना जाता। ताटकापतिः झर्झरपुत्रः सुनन्दः एकदा अगस्त्याश्रमम् आक्रम्य महर्षेः कोपाग्नौ भस्मीभूतो जातः।इमां वार्तां श्रुत्वा कोपाविष्टा ताटका पुत्राभ्यां मारीचसुबाहुभ्यां सह अगस्त्याश्रमस्योपरि आक्रमणं कृतवन्तः। तपोनिष्ठोऽगस्त्यः शापेन तेभ्यः राक्षसत्वम् अददात्। ततः तटाका अनेककालं पताले तथा लङ्कायां च उषित्वा पुन अयोध्यासमीपस्थे करूषवने मुनिपीडां कृत्वा आस्थिता बभूव। अथैकदा विश्वामित्रः स्वस्य यागरक्षणार्थं रामलक्ष्मणौ करूषं प्रति आनीतवान्। यात्रायां विश्वामित्रवचनैः दुष्टनिग्रहार्थं रामः प्रेरितो जातः। अटव्यां कठोरशब्दं श्रुत्वा रामः कुतूहलेन मुनिं पप्रच्छ तदा मुनिः ताटकायाः विषये वर्णनं चकार।

कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी।
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्।
ताटका नाम भद्रं ते
भार्या सुनन्दस्य धीमतः।

एवं मुनिवचनात् रामः परमाद्भुतेन तटकाया: पूर्वचरितश्रवणोत्सुको जातः। रामः मुनिवचनानि श्रुत्वा ताटकाया: पीडातः सज्जनानां मुक्तिं करिष्ये इति सत्यमकरोत्।

गोब्राह्मणहितार्थाय देशस्य च हिताय च।
करिष्यामि न संदेहस्ताटकावधमुत्तमम्।

एवं ताटकया सह घोरं युद्धं प्रवृत्तम्। मायबलेन ताटकाया विविधशस्त्राणि प्रयुक्तानि तथापि अमितविक्रमेण रामेण सर्वाणि शस्त्राणि नाशितानि। ताटकाया:  करौ चिच्छेद्य युद्धान्ते रामः तस्याः वधं चकार।ताटकामोक्षेण सर्वे देवाः प्रीतमनस्काः भूत्वा पुष्पवृष्टिं चक्रुः।।
 (रामयणे बालकाण्डे ताटका इति निशाचरण्या: कथा प्रतिपादिता अस्ति। ततः संग्रहीता कथा)
----------------------------------------

Saturday 2 December 2017

 बाणलिङ्गम्                                        कविता 

      डा गदाधर त्रिपाठी
त्पत्तिस्थितिप्रलयेषु सृष्टिरियं विभाजिता।
इच्छया प्रलयो यस्य महादेव इति स्मृतः।।

महादेवस्य नामानि अत्यद्भुतानि श्रुतानि वै।
बाणलिंगं खलु नाम तु उत्तमं सुखकरञ्च तत्।।

नर्मदायाः शिलाखण्डानि  शिव इव आदृतानि वै।
बाणलिंगानि प्राप्यन्ते रेवाया:जले हि वै।।

रेखांकिता भवन्ति रेखाभिर्विविधाभिश्च सर्वदा शुभैः।
वर्णेषु च विविधेषु बाणलिङ्गानि रंजिता: प्राप्नुवन्ति च वै।।

शिवस्योल्लेखो$स्ति देवपंचायतने तथा।
जलस्य प्रतिनिधिरयं तेन कारुणिको भवः।।

स्वयम्भवतीति स्वयम्भूलिंगं नर्मदाया नर्मदेश्वरस्तथा ।
स्मरणीयश्च महाकालः सर्वदा वै कालस्यापि निवारकः।।
                             
बाणलिङ्गं मृण्मयं ज्ञेयं बाणासुरेण च पूजितम्।
सर्व श्रेयस्करं देवं वै प्रणमामि च पुनः पुनः।। 
----------------------------------------------

भगवल्लीला                                       कविता
      डा गदाधर त्रिपाठी
काकी न रमते कोऽपि भावनेयं सार्वकालिका।
ईशोऽपिअनया बद्धश्च आयाति वै पृथिवीतले।।
               समर्थस्सृष्ट्युत्पादने चैव पालने प्रलये तथा।
               लीलायै स आयाति वै शास्त्रेष्वस्ति विवेचनम्।।
चतुर्विंशत्यवतारेषु स आगतो धरिणीतले।
कृतं सर्वं तथा तेन संसारे यथास्मज्जीवनम्।।
               लीला रामकृष्णयोर्हि प्रसिद्धा मनोरंजिका।
               मर्यादा पुरुषः रामोऽस्ति कृष्णस्तु भगवान् स्वयम्।।
लीला द्विविधा प्रोक्ता  हि नित्या अनित्या तथा।
अदृश्या नित्या चैव दृश्या लोकोपकारिका।।
               नित्या रासलीला वै कृष्णचरिते उदाहृता।
               शुकदेवेन सा दृष्टा गोपिकाः सम्मिलिता अभवन्।।
रामचरिते तु सा लीला तदासीच्च कृता हि वै।
हनुमतैव सा दृष्टा अन्येन द्रष्टुं न शक्यते।।
               उपकाराय हि जीवानां भगवतो लीला भवति हि वै।
               चतुर्मूर्तियुतो भूत्वा  श्रीशः लोकानां हितमादधे।।
         ---------------------------------------------------