Sunday 11 February 2018

          द्रौपदी
डा. गदाधर त्रिपाठी
जीवनञ्च मनुष्याणामद्भुतं रोमाञ्चकं तथा।
तेष्वपि च जीवनं स्त्रीणामत्यद्भुतं दृष्टं तथा।।
द्रौपदी पाञ्चाली कृष्णा सैरन्ध्री याज्ञसेनी तथा।
ख्याता नामभिश्च या आसीत् पञ्चभिर्वै पतिभिर्युता।।
अर्जुनेन स्वयम्वरसमये हि विप्रवेषः कृतो हि वै।
पत्नीरूपेण प्राप्ता च स्वयम्वराद् द्रौपदी विधिवत्तदा।।
कथेयमद्भुता दृष्टा च मातुराज्ञाभवत्तदा।
पञ्चभिर्भ्रतृभिः सहिता पत्नीरूपेण स्वीकृता।।
कथेयं प्रचलिता अस्ति शिवप्रसादाद् वै अभवदिदम्।
परञ्च शिवप्रसादादेव कन्यारूपेण स्वीकृता।।
आसीदासक्तिरस्या: कर्णं प्रति तदा हि वै।
विवाहः सूतपुत्रेण सम्भवो नाभवत्तदा।।
वस्त्रापहरणकाले हि आर्ता आसीदरक्षिता।
भगवता रक्षिता आसीत् स एव परमरक्षकः।।
                     -------------------
                             
                        युधिष्ठिरः
 डा गदाधर त्रिपाठी।
युधिष्ठिरदुर्योधनयोर्मध्ये विपरीता आसीत् संस्कृतिः।
न्यायप्रियः खलु सत्यवादी च तदा वै आसीद् युधिष्ठिरः।।
कुन्त्या आहूतो धर्मराजा तेनाभवद् युधिष्ठिरः।
इच्छापूर्तये रुचिर्नासीन्न चैवासत्यभाषणे।।
यद्यपि क्षत्रिय आसीद् वै हिंसाया विरतो महान्।
दुर्योधनस्य विनाशाय मतिरपि तेन कृता न वै।।
शकुनेर्या धूर्तता आसीत्तेन अज्ञोऽयं जनः।
द्यूते प्रवृत्तो$भवद्  हि तेन काले विचक्षणः।।
अश्वत्थामा मृतो नरो वा कुञ्जरो वा च हि।
कृष्णेन प्रेरितस्तेन असत्यं नैव भाषितम्।।
स्वर्गस्यापि इच्छा च न वै कृता श्वानं विना।
शत्रुहस्ताद् दुष्टोऽपि दुर्योधनो हि रक्षितः।।
पाण्डवानां भ्राता कर्ण इति ज्ञात्वा दुःखितोऽभूत्।
शापिता माता तेन न गोप्यं भवितेति च वै।।
भातृन् नरके दृष्ट्वा पत्नीं दृष्ट्वा तथैव च।
निवासः स्वर्गस्यापि युधिष्ठिरेण न स्वीकृतः।।
               
                  -------------------