Friday 10 March 2023

 ज्ञानवीथी कल्पाती।

डा. गोविन्दः एन्

संस्कृताध्यापक:

सर्वकारविद्यालय:

इरिङालक्कुटा, तृश्शूर्

     मानवजीवनस्य समुन्नतये जीवनमूल्यवर्धनाय च अविभाज्याः अंशाः भवन्ति ग्रन्था इत्यत्र सन्देहो नास्ति। यद्यपि ग्रन्थानां प्राधान्यं वर्णयितुम् अनेकाः सन्दर्भाः सन्ति तथापि ग्रन्थालयानां तथा ग्रन्थविक्रयालयानां विवरणम् अल्पमेव इति भाति। वस्तुतः यथा ग्रन्थाः तथा ग्रन्थालयाः अपि प्रधानाः, विशिष्य संस्कृतवाङ्मये। अनेकैः ग्रन्थरत्नैः परिलालितो भवत्यस्माकं संस्कृतलोकः। परं विशिष्टाः ग्रन्थालयाः ग्रन्थविक्रयालयाः के इत्यत्र अधुनापि जनानां ज्ञानं नास्तीति मत्वा विशिष्टा एका ग्रन्थविक्रयशला   अत्र प्रतिपाद्यते।

    केरलराज्येषु प्रकृतिसौन्दर्ये तथा सांस्कृतिकमण्डले अग्रिमस्थानमावहति पालक्काट् जनपदः। तत्रस्थे कल्पाती इत्यग्रहारे विद्यमाना अतिविशिष्टा विशाला  ग्रन्थविक्रयशाला भवति आर्. एस्. वाध्यार् ग्रन्थशाला। पुरा केरलराज्येषु संस्कृतशिक्षायाः प्रथमं सोपानम् इतः आसीत्। वाध्यार् महोदयेन संस्कृतशिक्षां सरलीकर्तुं तथा बालानां सुखबोधाय च आरब्धा इयं ग्रन्थशाला। अत्र  ग्रन्थप्रकाशनं ग्रन्थविक्रयणं च प्रचलति। शब्दमञ्जरी, धातुरूपमाला, श्रीरामोदन्तं काव्यम्, श्रीकृष्णविलासकाव्यम् इत्यादीनां प्राथमिकग्रन्थानां सङ्ग्रहः अत्र वर्तते। एतैः पुस्तकैरेव पूर्वस्मिन् काले आचार्याः छात्रान् संस्कृतं पाठयन्ति स्म। ललितरीत्या संस्कृतकथनं, तस्य आङ्गलेयव्याख्यानम्, शुद्धाक्षराणि इत्येते अंशाः पुस्तकानां वैशिष्ट्यं प्रसारयन्ति। 

    गच्छता कालेन ग्रन्थविक्रयशालायाः अभिवृद्धिः जाता। विदेशेषु अपि अस्याः ग्रन्थशालायाः प्रसिद्धिः व्यापृता। जगति विद्यमानाः सर्वे संस्कृतानुरागिणः इमां ग्रन्थशालामन्विष्य कल्पातीपुरमागन्तुम् आरब्धवन्तः। तेषु संस्कृतछात्राः, अध्यापकाः, शोधछात्राः किमधिकं संस्कृतं पठितुमिच्छुकाः जनाः अपि अन्तर्भवन्ति। अत्र न केवलं लघुसंस्कृतग्रन्थाः अपि तु स्तोत्रग्रन्थाः, शास्त्रग्रन्थाः, साहित्यग्रन्थाः इत्यादीनां समाहारोपि वर्तते। 

    सर्वैः संस्कृतानुरक्तैः अवश्यं गन्तव्या ग्रन्थशाला भवति इयम्। अधुनापि बहवः अत्र आगत्य पुस्तकानि स्वीकुर्वन्ति।

   कदाचित् अभूतपूर्वः सम्मर्दः अत्र अनुभूयते। अन्तर्जाले अस्य सम्पर्कसंख्या उपलभ्यते। अपेक्षानुगुणं दूरवाणीं कृत्वा पुस्तकानि स्वीकर्तुं शक्यन्ते। डिजीटेल् माध्यमेन अधुनात्र प्रसिद्धीकरणं चलति इति हेतोः पुस्तकानामुपलब्धिः विना प्रयासेन जायते। वाध्यार् महोदयस्य अनुवर्तिनः सम्प्रति ग्रन्थालयं चालयन्ति। दूरवाणी - RS Vadhyar & Sons 9496245066


            सर्वे आगच्छन्तु, ज्ञानमधुरमनुभवन्तु॥