Saturday 27 February 2016

सूक्तयः


    सूक्तयः (अकारादिः)

    * अग्नेरभ्यागतो मूर्तिः ।

    * अङ्गीकृतं सुकृतिनः परिपालयन्ति।

    * अजो नित्यं शाश्वतोऽयं पुराणः ।

    * अज्ञः सुखमाराध्यः ।

    * अति सर्वत्र वर्जयेत् ।

    * अतिथिदेवो भव ।

    * अतिदर्पे हता लङ्का ।

    * अत्यादरः शङ्कनीयः ।

    * अत्येति रजनी या तु ।

    * अद्यतेऽत्ति च भूतानि, तस्मादन्नं तदुच्यते ।

    * अद्यैव कुरु यच्छ्रेयः ।

    * अधिकस्य अधिकं फलम् ।

    * अध्यात्मविद्या विद्यानाम् ।

    * अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ।

    * अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।

    * अनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः ?

    * अनिर्वेदः सदा कार्यः ।

    * अनुरक्तस्य चिह्नं तद्दोषेऽपि गुणसङ्ग्रहः ।

    * अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।

    * अन्नं न निन्द्यात् तद्व्रतम् ।

    * अन्नं न परिचक्षीत तद्वृतम् ।

    * अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ।

    * अप्रकटीकृतशक्तिः शक्तोऽपि जनः तिरस्क्रियां लभते ।

    * अप्रमत्तः सदा भवेत् ।

    * अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।

    * अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः।

    * अभिमानविहीनानां किं धनेन, किमायुषा ?

    * अभ्यासः कर्मसु कौशलमुत्पादयत्येव ।

    * अमेध्यो वै पुरुषो यदनृतं वदति ।

    * अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।

    * अर्थत्यागोऽपि कार्यस्स्याद् अर्थं श्रेयांसमिच्छता ।

    * अर्थमूलौ हि धर्मकामौ ।

    * अर्थस्य पुरुषो दासो दासः त्वर्थो न कस्यचित् ।

    * अर्थार्थी जीवलोकोऽयम् ।

    * अर्थो हि लोके पुरुषस्य बन्धुः ।

    * अर्धो घटो घोषमुपैति नूनम् ।

    * अर्धो वै एष आत्मनो यत् पत्नी ।

    * अर्धो वै एष आत्मनो यत्पत्नी ।

    * अलक्ष्मीराविशत्येव शयानमलसं नरम् ।

    * अल्पक्लेशं मरणं दारिद्र्यमनल्पकं दुःखम् ।

    * अल्पविद्या भयङ्करी ।

    * अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।

    * अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ।

    * अशान्तस्य मनो भारम् ।

    * अश्नुते स हि कल्याणं व्यसने यो न मुह्यति ।

    * अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।

    * अहिंसा परमो धर्मः।
सूक्तयः (आकारादिः)
·         आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया ।
·         आचरिष्यसि चेत्कर्म महतोऽर्थान् अवाप्स्यसि ।
·         आचारः कुलमाख्याति ।
·         आचारः परमो धर्मः ।
·         आचारहीनं न पुनन्ति वेदाः ।
·         आचार्यः कस्मादाचारं ग्राहयतीति ।
·         आचार्यवान् पुरुषो वेद ।
·         आचार्यशिष्टा याजातिस्सानित्या साजरामरा ।
·         आचार्याद्देव खलु विदिता विद्या साधिष्यं प्रापत् ।
·         आचार्यो ब्रह्मणो मूर्तिः ।
·         आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
·         आत्मोद्धारं विना लोके परोद्धारः सुदुष्करः ।
·         आत्मैव ह्यात्मनः साक्षी कृतस्याप्यकृतस्य च ।
·         आदानं हि विसर्गाय सतां वारिमुचामिव ।
·         आ नो भद्राः क्रतवो यन्तु विश्वतः ।
·         आपत्काले च कष्टे च नोत्साहस्त्यज्यते बुधैः ।
·         आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ।
·         आपदां कथितः पन्थाः इन्द्रियाणाम् असंयमः ।
·         आरभन्तेऽल्पमेवाज्ञाः कार्यव्यग्रा भवन्ति च।
·         आरोहणम् आक्रमणं जीवतो जीयतोऽयनम् ।
·         आशा येषां दासी तेषां दासायते लोकः ।
·         आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।
सूक्तयः (इकारादिः)
·         इदमेव सुबुद्धित्वम् आयादल्पतरो व्ययः ।
·         इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।
सूक्तयः (ईकारादिः)
·         ईर्ष्या कलहमूलं स्यात् ।
सूक्तयः (उकारादिः)
·         उत्तमस्य विशेषेणे कलङ्कोत्पादको जनः ।
·         उत्तिष्ठत, जागृत, प्राप्य वरान् निबोधत ।
·         उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः ।
·         उदारचरितानां तु वसुधैव कुटुम्बकम्।
·         उदिते हि सहस्रांशौ न खद्योतो न चन्द्रमाः।
·         उद्धरेत् दीनमात्मानं, समर्थो धर्ममाचरेत् ।
·         उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
·         उपदेशो हि न मूर्खाणां प्रकोपाय न शान्तये।
·         उपायं चिन्तयेत् प्राज्ञः अपायं च विचिन्तयेत्।
·         उष्णो दहति चाङ्गारः, शीतः कृष्णायते करम्।
सूक्तयः (एकारादिः)
·         एकः प्रजायते जन्तुः एकः एव प्रलीयते।
·         एकयोनीप्रसूतानां तेषां गन्धं पृथक् पृथक् ।
·         एति जीवन्तमानन्दो नरं वर्षशतादपि ।
सूक्तयः (ककारादिः)
·         कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा।
·         कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ।
·         कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
·         कामार्ता हि प्रकृतिकृपणाश्चेतनाश्चेतनेषु।
·         कार्यकाले दुर्लभः पुरुषसमुदायः ।
·         कार्यं निदानाद्धि गुणानधीते ।
·         किञ्चित्कालोपभोग्यानि यौवनानि धनानि च।
·         कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
·         कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः ।
·         कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।
·         कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः ।
·         क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।
·         क्षणमुज्ज्वलितं श्रेयः न तु धूमायितं चिरम् ।
·         क्षणे रुष्टा क्षणे तुष्टा रुष्टा तुष्टा क्षणे क्षणे।
·         क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ।
सूक्तयः (गकारादिः)
·         गतानुगतिको लोकः न लोकः पारमार्थिकः ।
·         गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ।
·         गुणाः प्रियत्वेऽधिकृता न संस्तवः।
·         गुरुतां नयन्ति हि गुणा न संहतिः ।
·         गृहीत इव केशेषु मृत्युना धर्ममाचरेत्।
सूक्तयः (चकारादिः)
·         चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः।
सूक्तयः (जकारादिः)
·         जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
·         जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
·         जातस्य हि ध्रुवो मृत्युः।
·         जितक्रोधेन सर्वं हि जगदेतद्विजीयते ।
·         जीवने यावदादानं स्यात् प्रदानं ततोऽधिकम् ।
·         ज्ञानं भारः क्रियां विना ।
·         ज्ञानमार्गे ह्यहङ्कारः परिघो दुरतिक्रमः ।
·         ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ।
सूक्तयः (तकारादिः)
·         तन्मित्रं यदकृत्रिमम् ।
·         त्याज्यं न धैर्यं विधुरेऽपि काले।
सूक्तयः (दकारादिः)
·         दारिद्र्यदोषो गुणराशिनाशी।
·         दीर्घसूत्री विनश्यति ।
·         दुःखं त्यक्तुं रूढमूलो हि अनुरागः ।
·         दूरतः पर्वतो रम्यः ।
·         दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् ।
·         दैवे दुर्जनतां गते तृणमपि प्रायेण वज्रायते।
सूक्तयः (धकारादिः)
·         धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः ।
·         धर्मलोपो महांस्तस्य कृते ह्यप्रतिकुर्वत ।
·         धर्मो रक्षति रक्षितः।
·         धर्मार्थकाममोक्षाणाम् आरोग्यं मूलकारणम् ।
सूक्तयः (नकारादिः)
·         न कञ्च न वसतौ प्रत्याचक्षीत ।
·         न कालमतिवर्तन्ते महान्तः स्वेषु कर्मसु ।
·         न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते।
·         न जातु कामः कामानामुपभोगे न शाम्यति।
·         न जातु कामः कामानाम् उपभोगे न शाम्यति।
·         न तद् दानं प्रशंसन्ति ये न वृत्तिर्विपद्यते ।
·         न नश्यति तमो नाम कृतया दीपवार्तया ।
·         न रत्नम् अन्विष्यति मृग्यते हि तत्।
·         न वक्तुमिच्छन्ति मृषा हितैषिणः ।
·         न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
·         न वारिणा शुद्ध्यति चान्तरात्मा ।
·         न विश्वसेत् अविश्वस्ते विश्वस्ते नाति विश्वसेत्।
·         न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ।
·         न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति ।
·         न हि कृतमुपकारं साधवो विस्मरन्ति ।
·         न हि दुष्करमस्तीह किञ्चदध्यवसायिनाम् ।
·         न हि निर्विण्णमागम्य कश्चित् प्राप्नोति शोभनम् ।
·         न हि सर्वः सर्वं जानाति ।
·         न ह्यमूला जनश्रुतिः।
·         न ह्येको भागः कुक्कुट्याः पाकाय, अपरो भागः प्रसवाय कल्पते ।
·         नाकवित्वम् अधर्माय ।
·         नाकार्यमस्ति क्षुद्रस्य नावाच्यं विद्यते क्वचित् ।
·         नाद्रव्यविहिता काचित् क्रियाभवति शोभना ।
·         नाधनो धर्मकृत्या नि यथावदनुतिष्ठति ।
·         नायं लोकोऽस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम ।
·         नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।
·         नाराजके जनपदे योगक्षेमः प्रवर्तते ।
·         नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत्।
·         नास्तिह्रीरशनार्थिनः ।
·         निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।
·         निरीहो नाश्नुते महत् ।
·         निसर्गः हि धीराणां यदापद्यधिकं धृढम् ।
·         निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
·         नीचो वदति न कुरुते, वदति न साधुः करोत्येव ।
·         नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥
·         नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च।
सूक्तयः (पकारादिः)
·         पदं हि सर्वत्र गुणैर्निधीयते ।
·         पयः पानं भुजङ्गानां केवलं विषवर्धनम्।
·         परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।
·         पराधीने परं दुःखं, स्वाधीने तु महत्सुखम् ।
·         परान् समुपसेवेत, न सेव्येत परं परैः ।
·         परान्नं दुर्लभं लोके शरीराणि पुनः पुनः॥
·         परोपकारः पुण्याय पापाय परपीडनम् ।
·         परोपकाराय सतां विभूतयः।
·         पर्वतखनने मूषकोपलब्धिः।
·         पाणौ पयसा दग्धे तक्रं फूत्कृत्य पिबति पामरः।
·         पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
·         पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
·         प्रकृत्यमित्रा हि सतामसधवः ।
·         प्रमादः सम्पदं हन्ति ।
·         प्रियञ्च नानृतं ब्रूयात् एष धर्मः सनातनः।
·         प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
·         प्रेमयुक्तमितरेतराश्रयम् ।
·         पङ्को हि नभसि क्षिप्तः क्षेप्तुः पतति मूर्धनि ।
·         पञ्चभिः मिलितैः किं यत् जगतीह न साध्यते ।
सूक्तयः (बकारादिः)
·         बलीयसी केवलमीश्वरेच्छा।
·         बुद्धिर्यस्य बलं तस्य।
·         बुभुक्षितं न प्रतिभाति किञ्चित्।
·         बुभुक्षितः किं न करोति पापम्।
·         बृहत्सहायः कार्यान्तं क्षोदीयान् अपि गच्छति ।
·         ब्राह्मणस्य तु देहोयं नोपभोगाय विद्यते ।
सूक्तयः (भकारादिः)
·         भवन्ति नम्रास्तरवः फलोद्गमैः।
·         भिक्षुकाः सन्तीति शालयो नोप्यन्ते, स्थालयो नाधिश्रीयन्ते ।
·         भोजनं कुरु दुर्बुद्धे मा शरीरे दयां कुरु।
सूक्तयः (मकारादिः)
·         मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
·         मनः पूतं समाचरेत्।
·         मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः।
·         मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ।
·         मनोरथानां न समाप्तिरस्ति ।
·         मनोरथानाम् अतटाः प्रवाहाः ।
·         महाजनो येन गतः स पन्थाः ।
·         महारम्भः कृतधियस्तिष्ठन्ति च निराकुलाः॥
·         मा गृधः कस्यस्विद्धनम्।
·         मानो हि महतां धनम्।
·         मार्गारब्धाः सर्वयत्नाः फलन्ति ।
·         मितं सारञ्च वचो हि वाग्मिता।
सूक्तयः (यकारादिः)
·         यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
·         यत्र विद्वज्जनो नास्ति प्राज्ञस्तत्राल्पधीरपि ।
·         यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ।
·         यद्धात्रा निजभावपट्टलिखितं तन्मार्जितुं कः क्षमः।
·         यद्यपि शुद्धं लोकविरुद्धं नाकरणीयं नाचरणीयम्।
·         यया कया च विधया बह्वन्नं प्राप्नुयात् ।
·         यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ।
·         याज्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ।
·         यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।
·         योग्यत्वाद् यः समुत्कर्षो निरपायः सः सर्वथा ।
·         यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् ।
·         योऽर्थे शुचिस्सः हि शुचिर्न मृद्वारिशुचिः शुचिः ।
सूक्तयः (रकारादिः)
·         रक्तं पुरुषं स्त्रियः परिभवन्ति ।
·         रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ।
सूक्तयः (लकारादिः)
·         लोकहितं मम करणीयम् ।
·         लोकाः समस्ताः सुखिनो भवन्तु।
सूक्तयः (वकारादिः)
·         वक्तारो दर्दुरा यत्र, तत्र मौनं हि शोभनम्।
·         वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम्।
·         वरं विरोधोऽपि समं महात्मभिः ।
·         वसुधैव कुटुम्बकम्।
·         वस्तुदोषमनादृत्य गुणांश्चिन्वन्ति तद्विदः ।
·         विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।
·         विद्यया अमृतमश्नुते।
·         विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
·         विद्याधनं सर्वधनप्रधानम्।
·         विद्याधनं सर्वधनात् प्रधानम्।
·         विद्याविहीनः पशुः।
·         विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।
·         विश्वसयत्याशु सतां हि योगः ।
·         वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ।
·         व्यवहारेण हि जायन्ते मित्राणि रिपवस्तथा।
·         व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ।
सूक्तयः (शकारादिः)
·         शठे शाठ्यं समाचरेत्।
·         शत्रवो यान्ति मित्रत्वं विशुद्धे सति चेतसा ।
·         शत्रोरपि गुणा वाच्याः दोषा वाच्या गुरोरपि ।
·         शरीरं पातयामि कार्यं वा साधयामि।
·         शास्त्रं हि निश्चितधियां क्व न सिद्धमेति।
·         शिरो वा तद्यज्ञस्य यदातिथ्यम् ।
·         शीलं हि सर्वस्य नरस्य भूषणम् ।
·         शुद्धा हि बुद्धिः किल कामधेनुः ।
सूक्तयः (सकारादिः)
·         स तु भवति दरिद्रो यस्य तृष्णा विशाला।
·         सतां हि वाणी गुणमेव भाषते ।
·         सत्यश्रमाभ्यां सकलार्थसिद्धिः ।
·         सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
·         समूलो वा परिशुष्यति यदनृतं वदति ।
·         सर्वः स्वार्थं समीहते।
·         सर्वथा सुकरा मैत्री, दुष्करं परिपालनम् ।
·         सर्वमतिमात्रं दोषाय ।
·         सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्।
·         सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
·         सर्वेषामपि शौचानाम् अर्थशौचं परं स्मृतम् ।
·         सर्वेषु भूतेषु दया हि धर्मः ।
·         सहते विपत्सहस्रं मानी नैवापमानलेशमपि ।
·         सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् ।
·         सिद्ध्यन्ति कुत्र सुकृतानि विना श्रमेण ?
·         सुतप्तमपि पानीयं शमत्येव पावकम्।
·         सुदुर्लभाः सर्वमनोरमा गिरः ।
·         सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ।
·         सुलभो हि द्विषां भङ्गः दुर्लभा सत्स्ववाच्यता ।
·         सोत्साहानां नास्त्यसाध्यं नराणाम् ।
·         स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् ।
·         स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।
·         स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
·         सङ्घे शक्तिः कलौ युगे ।
·         सन्तोषं जनयेत् प्राज्ञः तदेवेश्वरपूजनम् ।
·         सन्दीप्ते भवने न कूपखननं प्रत्युद्यमः कीदृशः ?
·         सम्भावितस्य चाकीर्तिः मरणात् अतिरिच्यते ।
·         संसर्गजाः दोषगुणाः भवन्ति ।
सूक्तयः (हकारादिः)
·         हता नीरसनाथा स्त्रीः ।
·         हन्त्यनर्थं पराक्रमः ।

·         हितं मनोहारि च् दुर्लभं वचः ।सूक्तयः (अकारादिः)

    * अग्नेरभ्यागतो मूर्तिः ।

    * अङ्गीकृतं सुकृतिनः परिपालयन्ति।

    * अजो नित्यं शाश्वतोऽयं पुराणः ।

    * अज्ञः सुखमाराध्यः ।

    * अति सर्वत्र वर्जयेत् ।

    * अतिथिदेवो भव ।

    * अतिदर्पे हता लङ्का ।

    * अत्यादरः शङ्कनीयः ।

    * अत्येति रजनी या तु ।

    * अद्यतेऽत्ति च भूतानि, तस्मादन्नं तदुच्यते ।

    * अद्यैव कुरु यच्छ्रेयः ।

    * अधिकस्य अधिकं फलम् ।

    * अध्यात्मविद्या विद्यानाम् ।

    * अनर्थाः क्षिप्रमायान्ति वाग्दुष्टं क्रोधनं तथा ।

    * अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।

    * अनार्यजुष्टेन पथा प्रवृत्तानां शिवं कुतः ?

    * अनिर्वेदः सदा कार्यः ।

    * अनुरक्तस्य चिह्नं तद्दोषेऽपि गुणसङ्ग्रहः ।

    * अन्तर्दुष्टः क्षमायुक्तः सर्वानर्थकरः किल ।

    * अन्नं न निन्द्यात् तद्व्रतम् ।

    * अन्नं न परिचक्षीत तद्वृतम् ।

    * अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ।

    * अप्रकटीकृतशक्तिः शक्तोऽपि जनः तिरस्क्रियां लभते ।

    * अप्रमत्तः सदा भवेत् ।

    * अप्रियस्यापि पथ्यस्य परिणामः सुखावहः ।

    * अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः।

    * अभिमानविहीनानां किं धनेन, किमायुषा ?

    * अभ्यासः कर्मसु कौशलमुत्पादयत्येव ।

    * अमेध्यो वै पुरुषो यदनृतं वदति ।

    * अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।

    * अर्थत्यागोऽपि कार्यस्स्याद् अर्थं श्रेयांसमिच्छता ।

    * अर्थमूलौ हि धर्मकामौ ।

    * अर्थस्य पुरुषो दासो दासः त्वर्थो न कस्यचित् ।

    * अर्थार्थी जीवलोकोऽयम् ।

    * अर्थो हि लोके पुरुषस्य बन्धुः ।

    * अर्धो घटो घोषमुपैति नूनम् ।

    * अर्धो वै एष आत्मनो यत् पत्नी ।

    * अर्धो वै एष आत्मनो यत्पत्नी ।

    * अलक्ष्मीराविशत्येव शयानमलसं नरम् ।

    * अल्पक्लेशं मरणं दारिद्र्यमनल्पकं दुःखम् ।

    * अल्पविद्या भयङ्करी ।

    * अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।

    * अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ।

    * अशान्तस्य मनो भारम् ।

    * अश्नुते स हि कल्याणं व्यसने यो न मुह्यति ।

    * अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।

    * अहिंसा परमो धर्मः।
सूक्तयः (आकारादिः)
·         आकण्ठजलमग्नोऽपि श्वा लिहत्येव जिह्वया ।
·         आचरिष्यसि चेत्कर्म महतोऽर्थान् अवाप्स्यसि ।
·         आचारः कुलमाख्याति ।
·         आचारः परमो धर्मः ।
·         आचारहीनं न पुनन्ति वेदाः ।
·         आचार्यः कस्मादाचारं ग्राहयतीति ।
·         आचार्यवान् पुरुषो वेद ।
·         आचार्यशिष्टा याजातिस्सानित्या साजरामरा ।
·         आचार्याद्देव खलु विदिता विद्या साधिष्यं प्रापत् ।
·         आचार्यो ब्रह्मणो मूर्तिः ।
·         आत्मनः प्रतिकूलानि परेषां न समाचरेत् ।
·         आत्मोद्धारं विना लोके परोद्धारः सुदुष्करः ।
·         आत्मैव ह्यात्मनः साक्षी कृतस्याप्यकृतस्य च ।
·         आदानं हि विसर्गाय सतां वारिमुचामिव ।
·         आ नो भद्राः क्रतवो यन्तु विश्वतः ।
·         आपत्काले च कष्टे च नोत्साहस्त्यज्यते बुधैः ।
·         आपदि स्फुरति प्रज्ञा यस्य धीरः स एव हि ।
·         आपदां कथितः पन्थाः इन्द्रियाणाम् असंयमः ।
·         आरभन्तेऽल्पमेवाज्ञाः कार्यव्यग्रा भवन्ति च।
·         आरोहणम् आक्रमणं जीवतो जीयतोऽयनम् ।
·         आशा येषां दासी तेषां दासायते लोकः ।
·         आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्।
सूक्तयः (इकारादिः)
·         इदमेव सुबुद्धित्वम् आयादल्पतरो व्ययः ।
·         इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ।
सूक्तयः (ईकारादिः)
·         ईर्ष्या कलहमूलं स्यात् ।
सूक्तयः (उकारादिः)
·         उत्तमस्य विशेषेणे कलङ्कोत्पादको जनः ।
·         उत्तिष्ठत, जागृत, प्राप्य वरान् निबोधत ।
·         उत्पद्यन्ते विलीयन्ते दरिद्राणां मनोरथाः ।
·         उदारचरितानां तु वसुधैव कुटुम्बकम्।
·         उदिते हि सहस्रांशौ न खद्योतो न चन्द्रमाः।
·         उद्धरेत् दीनमात्मानं, समर्थो धर्ममाचरेत् ।
·         उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
·         उपदेशो हि न मूर्खाणां प्रकोपाय न शान्तये।
·         उपायं चिन्तयेत् प्राज्ञः अपायं च विचिन्तयेत्।
·         उष्णो दहति चाङ्गारः, शीतः कृष्णायते करम्।
सूक्तयः (एकारादिः)
·         एकः प्रजायते जन्तुः एकः एव प्रलीयते।
·         एकयोनीप्रसूतानां तेषां गन्धं पृथक् पृथक् ।
·         एति जीवन्तमानन्दो नरं वर्षशतादपि ।
सूक्तयः (ककारादिः)
·         कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा।
·         कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ।
·         कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
·         कामार्ता हि प्रकृतिकृपणाश्चेतनाश्चेतनेषु।
·         कार्यकाले दुर्लभः पुरुषसमुदायः ।
·         कार्यं निदानाद्धि गुणानधीते ।
·         किञ्चित्कालोपभोग्यानि यौवनानि धनानि च।
·         कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।
·         कुर्वन्नेवेह कर्माणि जिजीविषेत् शतं समाः ।
·         कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।
·         कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः ।
·         क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।
·         क्षणमुज्ज्वलितं श्रेयः न तु धूमायितं चिरम् ।
·         क्षणे रुष्टा क्षणे तुष्टा रुष्टा तुष्टा क्षणे क्षणे।
·         क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ।
सूक्तयः (गकारादिः)
·         गतानुगतिको लोकः न लोकः पारमार्थिकः ।
·         गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः ।
·         गुणाः प्रियत्वेऽधिकृता न संस्तवः।
·         गुरुतां नयन्ति हि गुणा न संहतिः ।
·         गृहीत इव केशेषु मृत्युना धर्ममाचरेत्।
सूक्तयः (चकारादिः)
·         चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः।
सूक्तयः (जकारादिः)
·         जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
·         जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
·         जातस्य हि ध्रुवो मृत्युः।
·         जितक्रोधेन सर्वं हि जगदेतद्विजीयते ।
·         जीवने यावदादानं स्यात् प्रदानं ततोऽधिकम् ।
·         ज्ञानं भारः क्रियां विना ।
·         ज्ञानमार्गे ह्यहङ्कारः परिघो दुरतिक्रमः ।
·         ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ।
सूक्तयः (तकारादिः)
·         तन्मित्रं यदकृत्रिमम् ।
·         त्याज्यं न धैर्यं विधुरेऽपि काले।
सूक्तयः (दकारादिः)
·         दारिद्र्यदोषो गुणराशिनाशी।
·         दीर्घसूत्री विनश्यति ।
·         दुःखं त्यक्तुं रूढमूलो हि अनुरागः ।
·         दूरतः पर्वतो रम्यः ।
·         दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् ।
·         दैवे दुर्जनतां गते तृणमपि प्रायेण वज्रायते।
सूक्तयः (धकारादिः)
·         धर्म जिज्ञासमानानां प्रमाणं परमं श्रुतिः ।
·         धर्मलोपो महांस्तस्य कृते ह्यप्रतिकुर्वत ।
·         धर्मो रक्षति रक्षितः।
·         धर्मार्थकाममोक्षाणाम् आरोग्यं मूलकारणम् ।
सूक्तयः (नकारादिः)
·         न कञ्च न वसतौ प्रत्याचक्षीत ।
·         न कालमतिवर्तन्ते महान्तः स्वेषु कर्मसु ।
·         न गृहं गृहमित्याहुः गृहिणी गृहमुच्यते।
·         न जातु कामः कामानामुपभोगे न शाम्यति।
·         न जातु कामः कामानाम् उपभोगे न शाम्यति।
·         न तद् दानं प्रशंसन्ति ये न वृत्तिर्विपद्यते ।
·         न नश्यति तमो नाम कृतया दीपवार्तया ।
·         न रत्नम् अन्विष्यति मृग्यते हि तत्।
·         न वक्तुमिच्छन्ति मृषा हितैषिणः ।
·         न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
·         न वारिणा शुद्ध्यति चान्तरात्मा ।
·         न विश्वसेत् अविश्वस्ते विश्वस्ते नाति विश्वसेत्।
·         न शक्या हि स्त्रियो रोद्धुं प्रस्थिता दयितं प्रति ।
·         न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति ।
·         न हि कृतमुपकारं साधवो विस्मरन्ति ।
·         न हि दुष्करमस्तीह किञ्चदध्यवसायिनाम् ।
·         न हि निर्विण्णमागम्य कश्चित् प्राप्नोति शोभनम् ।
·         न हि सर्वः सर्वं जानाति ।
·         न ह्यमूला जनश्रुतिः।
·         न ह्येको भागः कुक्कुट्याः पाकाय, अपरो भागः प्रसवाय कल्पते ।
·         नाकवित्वम् अधर्माय ।
·         नाकार्यमस्ति क्षुद्रस्य नावाच्यं विद्यते क्वचित् ।
·         नाद्रव्यविहिता काचित् क्रियाभवति शोभना ।
·         नाधनो धर्मकृत्या नि यथावदनुतिष्ठति ।
·         नायं लोकोऽस्त्ययज्ञस्य कुतोन्यः कुरुसत्तम ।
·         नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।
·         नाराजके जनपदे योगक्षेमः प्रवर्तते ।
·         नासमीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत्।
·         नास्तिह्रीरशनार्थिनः ।
·         निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।
·         निरीहो नाश्नुते महत् ।
·         निसर्गः हि धीराणां यदापद्यधिकं धृढम् ।
·         निस्सारस्य पदार्थस्य प्रायेणाडम्बरो महान् ।
·         नीचो वदति न कुरुते, वदति न साधुः करोत्येव ।
·         नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण॥
·         नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च।
सूक्तयः (पकारादिः)
·         पदं हि सर्वत्र गुणैर्निधीयते ।
·         पयः पानं भुजङ्गानां केवलं विषवर्धनम्।
·         परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ।
·         पराधीने परं दुःखं, स्वाधीने तु महत्सुखम् ।
·         परान् समुपसेवेत, न सेव्येत परं परैः ।
·         परान्नं दुर्लभं लोके शरीराणि पुनः पुनः॥
·         परोपकारः पुण्याय पापाय परपीडनम् ।
·         परोपकाराय सतां विभूतयः।
·         पर्वतखनने मूषकोपलब्धिः।
·         पाणौ पयसा दग्धे तक्रं फूत्कृत्य पिबति पामरः।
·         पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः ।
·         पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
·         प्रकृत्यमित्रा हि सतामसधवः ।
·         प्रमादः सम्पदं हन्ति ।
·         प्रियञ्च नानृतं ब्रूयात् एष धर्मः सनातनः।
·         प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
·         प्रेमयुक्तमितरेतराश्रयम् ।
·         पङ्को हि नभसि क्षिप्तः क्षेप्तुः पतति मूर्धनि ।
·         पञ्चभिः मिलितैः किं यत् जगतीह न साध्यते ।
सूक्तयः (बकारादिः)
·         बलीयसी केवलमीश्वरेच्छा।
·         बुद्धिर्यस्य बलं तस्य।
·         बुभुक्षितं न प्रतिभाति किञ्चित्।
·         बुभुक्षितः किं न करोति पापम्।
·         बृहत्सहायः कार्यान्तं क्षोदीयान् अपि गच्छति ।
·         ब्राह्मणस्य तु देहोयं नोपभोगाय विद्यते ।
सूक्तयः (भकारादिः)
·         भवन्ति नम्रास्तरवः फलोद्गमैः।
·         भिक्षुकाः सन्तीति शालयो नोप्यन्ते, स्थालयो नाधिश्रीयन्ते ।
·         भोजनं कुरु दुर्बुद्धे मा शरीरे दयां कुरु।
सूक्तयः (मकारादिः)
·         मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
·         मनः पूतं समाचरेत्।
·         मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः।
·         मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ।
·         मनोरथानां न समाप्तिरस्ति ।
·         मनोरथानाम् अतटाः प्रवाहाः ।
·         महाजनो येन गतः स पन्थाः ।
·         महारम्भः कृतधियस्तिष्ठन्ति च निराकुलाः॥
·         मा गृधः कस्यस्विद्धनम्।
·         मानो हि महतां धनम्।
·         मार्गारब्धाः सर्वयत्नाः फलन्ति ।
·         मितं सारञ्च वचो हि वाग्मिता।
सूक्तयः (यकारादिः)
·         यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
·         यत्र विद्वज्जनो नास्ति प्राज्ञस्तत्राल्पधीरपि ।
·         यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ।
·         यद्धात्रा निजभावपट्टलिखितं तन्मार्जितुं कः क्षमः।
·         यद्यपि शुद्धं लोकविरुद्धं नाकरणीयं नाचरणीयम्।
·         यया कया च विधया बह्वन्नं प्राप्नुयात् ।
·         यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ।
·         याज्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ।
·         यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।
·         योग्यत्वाद् यः समुत्कर्षो निरपायः सः सर्वथा ।
·         यो यद्वपति बीजं हि लभते सोऽपि तत्फलम् ।
·         योऽर्थे शुचिस्सः हि शुचिर्न मृद्वारिशुचिः शुचिः ।
सूक्तयः (रकारादिः)
·         रक्तं पुरुषं स्त्रियः परिभवन्ति ।
·         रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ।
सूक्तयः (लकारादिः)
·         लोकहितं मम करणीयम् ।
·         लोकाः समस्ताः सुखिनो भवन्तु।
सूक्तयः (वकारादिः)
·         वक्तारो दर्दुरा यत्र, तत्र मौनं हि शोभनम्।
·         वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम्।
·         वरं विरोधोऽपि समं महात्मभिः ।
·         वसुधैव कुटुम्बकम्।
·         वस्तुदोषमनादृत्य गुणांश्चिन्वन्ति तद्विदः ।
·         विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव धीराः ।
·         विद्यया अमृतमश्नुते।
·         विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च ।
·         विद्याधनं सर्वधनप्रधानम्।
·         विद्याधनं सर्वधनात् प्रधानम्।
·         विद्याविहीनः पशुः।
·         विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।
·         विश्वसयत्याशु सतां हि योगः ।
·         वृत्तेन हि भवत्यार्यो न धनेन न विद्यया ।
·         व्यवहारेण हि जायन्ते मित्राणि रिपवस्तथा।
·         व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ।
सूक्तयः (शकारादिः)
·         शठे शाठ्यं समाचरेत्।
·         शत्रवो यान्ति मित्रत्वं विशुद्धे सति चेतसा ।
·         शत्रोरपि गुणा वाच्याः दोषा वाच्या गुरोरपि ।
·         शरीरं पातयामि कार्यं वा साधयामि।
·         शास्त्रं हि निश्चितधियां क्व न सिद्धमेति।
·         शिरो वा तद्यज्ञस्य यदातिथ्यम् ।
·         शीलं हि सर्वस्य नरस्य भूषणम् ।
·         शुद्धा हि बुद्धिः किल कामधेनुः ।
सूक्तयः (सकारादिः)
·         स तु भवति दरिद्रो यस्य तृष्णा विशाला।
·         सतां हि वाणी गुणमेव भाषते ।
·         सत्यश्रमाभ्यां सकलार्थसिद्धिः ।
·         सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
·         समूलो वा परिशुष्यति यदनृतं वदति ।
·         सर्वः स्वार्थं समीहते।
·         सर्वथा सुकरा मैत्री, दुष्करं परिपालनम् ।
·         सर्वमतिमात्रं दोषाय ।
·         सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत्।
·         सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
·         सर्वेषामपि शौचानाम् अर्थशौचं परं स्मृतम् ।
·         सर्वेषु भूतेषु दया हि धर्मः ।
·         सहते विपत्सहस्रं मानी नैवापमानलेशमपि ।
·         सहसा विदधीत न क्रियाम् अविवेकः परमापदां पदम् ।
·         सिद्ध्यन्ति कुत्र सुकृतानि विना श्रमेण ?
·         सुतप्तमपि पानीयं शमत्येव पावकम्।
·         सुदुर्लभाः सर्वमनोरमा गिरः ।
·         सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ।
·         सुलभो हि द्विषां भङ्गः दुर्लभा सत्स्ववाच्यता ।
·         सोत्साहानां नास्त्यसाध्यं नराणाम् ।
·         स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् ।
·         स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ।
·         स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।
·         सङ्घे शक्तिः कलौ युगे ।
·         सन्तोषं जनयेत् प्राज्ञः तदेवेश्वरपूजनम् ।
·         सन्दीप्ते भवने न कूपखननं प्रत्युद्यमः कीदृशः ?
·         सम्भावितस्य चाकीर्तिः मरणात् अतिरिच्यते ।
·         संसर्गजाः दोषगुणाः भवन्ति ।
सूक्तयः (हकारादिः)
·         हता नीरसनाथा स्त्रीः ।
·         हन्त्यनर्थं पराक्रमः ।
·         हितं मनोहारि च् दुर्लभं वचः ।

Wednesday 17 February 2016

।।भारतराष्ट्रे षोडशसंस्काराः।।

संस्कारशब्दः सम् उपसर्गपूर्वक: 'कृञ्' धातुना घञ् प्रत्ययपूर्वक: अस्ति। सम + कृञ् + घञ् इति संस्कारशब्दस्य व्युत्पत्ति:। संस्कारशब्दस्य प्रयोगः बहुधा भवति। मीमांसादर्शने अस्य संस्कारशब्दस्य अर्थः यज्ञाङ्गभूत पुरोडाशादि शुद्ध्यर्थं प्रोक्षणविक्षणादिना सम्पन्ना भवति । अद्वैतवेदान्तमतानुसारेण शारीरिकक्रियाणां मिथ्याक्षेपः संस्कारः इति। अभिव्यक्तिहेतुना आत्मव्यञ्जकशक्तिः संस्कारः कथ्यते इति नैय्यायिका:। मानवजीवने संस्काराः महत्त्वपूर्णाः सन्ति। संस्कारैः मनुष्यत्वं, मानवता, व्यक्तित्वविकासश्च भवति। विभिन्नेषु ग्रन्थेषु संस्काराणां संख्या भिन्ना-भिन्ना दर्शिता वर्तते। जन्मना मानवः अपूर्णः भवति। संस्कारै: तत्र पूर्णता आयाति।
भारतीयग्रन्थपरम्परायां प्रायः षोडशसंस्काराः करणीयाः इति भगवान् बादरायणः सूचयति, ते च इत्थं सन्ति -
१ गर्भाधानसंस्कारः
सृष्ट्यां मानवः सर्वोत्कृष्टो मन्यते। तस्य जीवनस्य उद्देश्यम् आत्मसाक्षात्कारो वर्तते। विधिपूर्वकं संस्कृतो मानवो दिव्यज्ञानमर्जयित्वा आत्मसाक्षात्कारं कर्तुं प्रभवति। मानवस्य सम्पूर्णजीवनं संस्काराणां क्षेत्रं वर्तते। संस्काराणां प्रमुखं लक्ष्यं शरीरस्य शुद्धि: पवित्रता चास्ति। एते संस्कारा वस्तुतः गर्भस्याधानादेव प्रारभन्ते।
अधिकांशगृह्यसूत्राणि गर्भाधानादेव संस्काराणां प्रारम्भं निर्दिशन्ति। प्रजननमपि मानवजीवनस्य अङ्गभूतम्। धर्मशास्त्रानुसारम् अत्र काऽप्यशुचिता नास्ति। अस्मिन् विषये मनुराह  –
वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम्।
कार्यं शरीरसंस्कारः पावनः प्रेत्य चेह च ॥
अस्यायमर्थो यद् वेदमूलत्वात् वैदिकैः पुण्यैः शुभैः मन्त्रप्रयोगादिभिः कर्मभिः द्विजातीनां गर्भाधानादि शरीरसंस्कार: कर्तव्यः। यतोहि एष शरीरसंस्कारो न केवलम् इहलोके परलोके चापि पुनाति। एवम् उक्तप्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः पापं शमं याति। गर्भाधानं परिभाषमाणो जैमिनिराह –
गर्भः सन्धार्यते येन कर्मणा तद् गर्भाधानमित्यनुगतार्थं कर्मनामधेयम्।
शौनकोऽपि प्रत्यपादयत् यत् यस्मिन् कर्मणि पुरुषेण निषिक्तो गर्भः स्त्रियां धार्यते तत् गर्भालम्भनं गर्भाधानं इत्युच्यते –
निषिक्तो यत्प्रयोगेण गर्भः सन्धार्यते स्त्रिया।
तद् गर्भालम्भनं नाम कर्म प्रोक्तं मनीषिभिः ॥
मनुयाज्ञवल्क्यादयः आचार्याः इदमेव कर्म ''निषेक्'' इत्यभ्यदधुः ।
२ पुंसवनसंस्कारः
गर्भधारणानन्तरं गर्भस्थशिशोः पुंसत्वं सम्पादनहेतोः पुंसवननाम्नः संस्कारः भवति। अत्र विभिन्नदेवानां प्रार्थना भवति। यया प्रार्थनया गर्भस्थशिशुः पुष्टो भूत्वा पुत्ररूपेणप्राप्तो भवेत्। अस्मिन् अवसरे आयुर्वैदिकौषधीनां सेवनं, भगवतः विष्णोः पूजनं च कर्तव्यम्। येन कर्मणा पुमान् सूयते तत् पुंसवनम्। गर्भाधानस्य द्वितीये तृतीये वा मासे पुष्यनक्षत्रयुक्तायां तिथौ पुंसवनकर्म क्रियते। पुत्रजनननिमित्तं संस्कारः क्रियते। होमः औषधिसेवनञ्च परिपाल्यते।
३ सीमन्तोन्नयनसंस्कारः
गृह्यसूत्रानुसारेण गर्भधारणानन्तरं चतुर्थे पञ्चमे वा मासे सीमन्तोन्नयनसंस्कारः भवति। अत्रावसरे पतिपत्न्योः केशानां प्रसाधनं वा संवर्धनं च करणीयम्। तयोः कृते उत्सवरूपोयं संस्कारः। अत्र संस्कारः, नृत्यं, गानं, वादनम् इत्यादि भवति । पत्न्याः मनोरञ्जनार्थं सोमस्य स्तुतिः भवति। यदा चन्द्रः पुरुषवाचकनक्षत्रेण युक्तः भवति तदा एव एषः संस्कारः भवति। सीमन्तम् उन्नियते यस्मिन् कर्मणि तत् सीमन्तोन्नयनम्। स्मृतिग्रन्थानुसारेण षष्ठे अष्टमे वा मासे संस्कारोऽयमनुष्ठीयते। त्रिभिः दर्भपिञ्जुलैः गर्भिण्याः सीमन्तं (केशम्) उर्ध्व विनयति स्वामी। गर्भरक्षणमस्य प्रयोजनम्। केशस्य विभजनद्वारा जातशिशोः यशः त्रिलोकं व्याप्नुयात् इति भाव:।
४ जातकर्मसंस्कारः
जातकर्मसंस्कारः नवजातशिशोः संवर्धनार्थं तथा च तस्य परिपोषणार्थं भवति। एतस्मिन् नाभिवर्धनात्पूर्वं पञ्च ब्राह्मणैः वैश्वानराग्ने: स्तुतिः भवति। तथा च आहुतिः अपि देयं भवति। येन शिशोदीर्घायुष्यम् एवम् अभ्युदयश्च भवति। गर्भकोशात् शिशु: निर्गते सति जातकर्म विधीयते। पुत्रमुखदर्शनेन पिता नाभिवर्धनात् प्राक् शीतोदकेन सतैलस्नानं विधाय उत्तराभिमुखं भूत्वा यथाविधि: जातकर्म कुर्यात्। जातकर्मणि पितृनुद्दिश्य नान्दीमुखश्राद्धादिकर्माणि क्रियन्ते। एतत्सर्वं शौचानन्तरमेव कर्तव्यम्।
५ नामकरणसंस्कारः
अयं संस्कारः शिशोः जन्मानन्तरदश वा एकादशदिनानन्तरं भवति। गोपनीयं नाम तु जातकर्मसंस्कारे एव भवति। उच्चारणार्हं नाम एतस्मिन् दिने भवति। शुभमुहूर्ते नक्षत्रे च मघुरध्वनियुक्तं नामचतुराक्षरैः वा द्वि अक्षरात्मकं भवति। नाम्नः करणं नामकरणम्। शिशोः जन्मनः दशमे एकादशे वा दिवसे पुण्यावसरे पिता आचम्य “अस्य पुत्रस्य नामकरणं करिष्ये” इति संकल्प्य पुण्याहं कथयित्वा नान्दीश्राध्दं च विधाय ब्राह्मणान् भोजयित्वा कुमारस्य नाम दद्यात् । ब्राह्मणशिशोः जन्मतः दशमदिवसे, क्षत्रियाणां त्रयोदशे षोडशे वा दिवसे, वैश्यानां षोडशे विंशतितमे वा दिवसे, शुद्राणां द्वाविंशे मासान्ते वा नामकरणसंस्कारः करणीयः ।
६ कर्णवेधसंस्कारः
कर्णवेधं प्रशंसन्ति पुष्ट्यायुः श्री विवृद्धये इति गर्गस्य उक्त्या अस्य संस्कारस्य प्रशंसा ज्ञायते ।
अस्मिन् संस्कारे प्रथमं बालकस्य दक्षिणे कर्णे सूर्यकिरणप्रवेशयोग्यं छिद्रं तदनु वामकर्णे क्रियते।
संस्कारेण अनेन अन्त्रवृद्धिः न भवति इति स्मृतिकाराणां मतम् यद् -
शङ्कोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीयम्।
व्यत्यासाद्वा शिरां विध्येदन्त्रवृद्धि निवृत्तये ॥
कर्णवेधसंस्कारात् बालकेषु नपुंसकत्वम्, बालिकासु च वन्ध्यात्वं न भवति इति स्मृतिसङ्ग्रहबोधनम्।
७ निष्क्रमणसंस्कारः
शिशोः गृहाद् प्रथमबहिर्निगमनं निष्क्रमणमित्युच्यते। चतुर्थमासे शुभे दिने संस्कारोऽयं करणीय इति मनुनोक्तम्। शिशोःमानसिक्याभिवृद्ध्यर्थं, बाह्मजगत: ज्ञाननिमित्तं, श्रीवृद्ध्यर्थं संस्कारोऽयं विधीयते।
८ अन्नप्राशनसंस्कारः
अन्नं प्राश्यते येन कर्मणा तदन्नप्राशनम्। षष्ठे मासे अथवा कुलधर्मत्वेन माङ्गल्यकालविशेषे मासेऽन्नप्राशनं करणीयमिति मनुना प्रोक्तम्। 'षष्ठे मासेऽन्नप्राशनम्' इति पारशगृह्यसूत्रम्। 'घृतोदनं तेजस्कामः दधिमधु घृतमिश्रमन्नं प्राशयेत्' इति आश्वलायनगृह्यसूत्रम्। सामान्यतः दधिमधुघृतमिश्रितमन्नं शिशवेऽन्नप्राशनाय प्रदीयते। काठकगृह्यसूत्रानुसारेण शिशोः दन्तजननानन्तरमन्नप्राशनं विधेयम्। तस्मिन् दिवसे सिद्धं सुमिष्टं चान्नमिष्टदेवेभ्यः उत्सर्गीकृत्य पिता पुत्रं मन्त्रपाठपूर्वकं भोजयेत्।
९ चूडाकर्मसंस्कारः
चूडानां केशपाशानां संस्कारो येन कर्मणा क्रियते तत् चूडाकर्मेति कथ्यते। प्रथमे तृतीये वा संवत्सरे अथवा कुलधर्मानुसारेण् संस्कारोऽयं करणीयः। प्रवरसंख्यानुसारेण चूडाकरणसंस्कारः कल्पितः। शिखा एकाधिका भवितुमर्हति। वशिष्ठगोत्रियाः शिरोमध्यभागे एकां शिखां धारयन्ति। अत्रिकाश्यपगोत्रियाः पञ्चशिखा: धरन्ति। भृगुवंशीयाः सर्वमुण्डिताः भवन्ति।
१० उपनयनसंस्कारः
बालसंस्काराणाम् उपनयनाख्यः संस्कारः एव सर्वप्रधान:। वेदाध्ययनाय गुरोः शिष्यस्य समीपे गमनम् उपनयनम् इति उच्यते। उपनयन शब्दोऽयम् उपपूर्वक नी धातोः ल्युट् प्रत्यययोगे निष्पद्यते। उप = समीपं (वेदपठनाय गुरोः समीपं) नयनमुपनयनम् इति। यदा पिता वेदम् अध्यापयितुम् असमर्थो भवति तदा स्वयं स्वपुत्रम् आचार्यस्य समीपं नीत्वा तस्य उपनयनार्थं प्रार्थयेत्। आचार्य: तम् उपनीय शिष्यत्वेन अङ्गीकृत्य तम् अध्यापयेत्। महर्षिगौतममतानुसारेण प्रथमतः अष्टमवर्षवयस्कं माणवकम् उपनयनसंस्कारेण संस्कुर्यात्। उपनयनं हि माणवकसंस्कारः।
११ वेदारम्भसंस्कारः
उपनयनसंस्कारस्य अनन्तरं गुरुः शिष्यं वेदान् शिक्षयेत्। तदारम्भप्रधानः संस्कारः एव अयम्।
उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम्।
वेदमध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ (याज्ञवल्क्यस्मृतिः)
वेदारम्भः प्रथमं निजशाखायाः एव स्यात्। निजशाखां साङ्गोपाङ्गम् अधीत्य ततः शाखान्तराध्ययनक्रमः विहितः।
१२ केशान्तसंस्कारः
षोडशे वर्षे केशान्तसंस्कारः सम्पादनीयः। संस्कारोऽयं ब्रह्मचर्यस्य समाप्तिमेव सूचयति। अस्मिन् संस्कारे ब्रह्मचारी केशानां श्मश्रूणां च क्षौरं करोति। अवसरेऽस्मिन् आचार्याय गोदानं क्रियते। नापितमपि उपहारः प्रदीयते।
१३ समावर्तनसंस्कारः
द्वादशवर्षाणि वेदग्रहणान्तं वा गुरुकुले ब्रह्मचर्यम् आचरित्वा ततः प्रतिनिवृत्ते: काले समावर्तनाख्यः संस्कार: अनुष्ठेय:। तत्र प्रधानभूतं कर्म स्नानम्। तच्च तस्य ब्रह्मचर्यप्रक्षालनोद्देशेन क्रियते। तेन स: स्नातकाख्यो भवति। अत आश्रमाद् गृहगमनं समावर्तनम् इति उच्यते। संस्कारेस्मिन् गुरोः उपदेशः भवति। एष उपदेशो ब्रह्मचारिणः जीवनयात्रां सुखदां सरलां च कर्तुं सारगर्भितो भवति। उपदेशवाक्यानि श्रद्धा-विश्वास-प्रेम-भक्ति-ज्ञान-वैराग्यादीनि
ऐहिकपारलौकिककल्याणानि वर्षन्तीव भान्ति।
१४ विवाहसंस्कारः
गृहस्थाश्रमं प्रविविक्षता 'विवाहसंस्कारः' अनुष्ठीयते। अयं संस्कारः स्त्रीणामपि भवति। गृहस्थाश्रमपरिपालनाय गृहिण्या: अपेक्षा भवति। अतः स्त्रीपुरुषयोः सौन्दर्यं, पौरुषं, नारीत्वं, चरित्र, कुलं चेति बाह्याभ्यन्तरदृष्ट्या उद्वाहः, परिणयनं, विवाहः इति वा अभिधीयते इहामुक्तं च -
नारीणां परमा गति: पतिः।
भर्तृमार्गानुसरणं स्त्रीणां हि परमं व्रतम्।
न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते।
तस्याः पुत्रं प्राप्य पुरुषः पूर्णोऽभवत्।
पुत्रलाभेन पितॄणाम् ऋणाद् मुक्तिः।
इत्यादिभिः सुभाषितैः अस्य संस्कारस्य महत्त्वम् अवगम्यते।
विवाहाग्निपरिग्रहसंस्कारः
आश्रमेषु गृहस्थाश्रमः विशिष्टः अस्ति। अस्मिन् प्रवेशार्हता विवाहसंस्कारेण भवति। तस्मिश्च संस्कारे अग्निः प्रधानदेवता। तस्य परिग्रहः एव अस्मिन् संस्कारे विशिष्टं कर्म। धर्मशास्त्रानुगुणम् आह्निकाचारयोः महत्त्वपूर्णं स्थानम् आस्ते। गृहस्थानां प्रमुखं कर्तव्यं आयाति 'अग्निपरिग्रहः'। अग्निना नित्यकर्म भवति गृहस्थस्य। अग्नौ समिधनिक्षेपणं वास्तविकः यज्ञः अस्ति।
गृहस्थस्तु षडग्निः स्यात्पञ्चाग्निचतुरग्निकः च।
स्याद् द्वित्र्यग्निरथैकाग्निः नाग्निहीनः कथञ्चन।।
१६ अन्त्येष्टिसंस्कारः
अयं संस्कारः मानवजीवनस्यान्तिमसंस्कारः, येन संस्कारेण सह तस्य जीवनं समाप्यते। अन्त्येष्टे:
कारणेन मनुष्यः परलोकं प्राप्नोति। मृत्युपरवर्तिजीवनस्य सरलीकरणाय अयं संस्कारः अनुष्ठीयते।⛳