Saturday 20 January 2018

 जलवायु-परिवर्तनं पर्यावरण-संरक्षणं च 
                             
  ... बलदेवानन्द-सागरः 
 जलवायु-परिवर्तनस्य प्रत्यक्ष-प्रभावः
       समेधमानायाः जन-संख्यायाः कारणात् खाद्य-संसाधनानाम् आवश्यकताः अपि समेधन्ते | अमुना कारणेन प्राकृतिक-संसाधनेषु आपीडः अपि सततं वर्धते | जलवायु-परिवर्तनस्य प्रत्यक्ष-प्रभावः कृषौ समापतति, यथा हि तापमानेन, वृष्ट्यादौ परिवर्तनेन, मृदा-क्षमतायाः अपक्षयेण, सामान्य-स्तराद् आधिक्येन कीटाणूनां रोगाणां च प्रसारेण एतत् सुस्पष्टं भवति । जलपूराणां अनावृष्ट्यादि-घटनानां च पौनःपुन्येन आवृत्ति-कारणात् अतितरां सञ्जायमानं जलवायु-परिवर्तनं कृषिं प्रतिकूलतया प्रभावयति, एतस्मात् कारणात् शस्यादीनां उत्पादन-मितिः अपक्षीयते | जलवायु-परिवर्तनस्य कारणात् अनेकाः प्रजातयः अपि विलुप्ताः सन्त |

जलवायु-परिवर्तनस्य कारणानि                                   
            विगतेभ्यः कतिपय-वर्षेभ्यः जलवायौ बृहन्मात्रिकं परिवर्तनं दृग्गोचरीभवति | एतानि कारणानि प्राकृतिकानि मानव-निर्मितानि चेति द्विधा विभक्तुं शक्यते |

प्राकृतिकानि कारणानि
            महा-द्वीपानां प्रस्खलनानि, ज्वालामुखि-प्रस्फोटनानि, सामुद्रिकाः तरङ्गाः, पृथिव्याः परिभ्रमणम् चेत्यादीनि प्राकृतिकानि कारणानि सन्ति यानि जलवायु-परिवर्तने हेतुतां भजन्ते |

मानव-निर्मितानि कारणानि 
             कार्बन्-डाइऑक्साइड् - [ अङ्गाराम्लवायुः ], मीथेन-नाइट्रस्-ऑक्साइड् - [ पुष्कल्य-भूयीय-अम्लवायुः ] - सदृश्यः ग्रीन्-हाउस्-वातयः प्रामुख्येण जलवायु-परिवर्तनस्य मानव-निर्मितानि कारणानि वर्तन्ते | एतासु कार्बन्-डाइऑक्साइड् - [ अङ्गाराम्लवायुः ] उच्च-उत्सर्जन-शीलः परिगण्यते | यदा वयं तैल-कृष्णाङ्गार-प्राकृतिकवाति-प्रभृतीनां ईन्धनानाम् उपयोगं कुर्मः, अथवा वृक्षाणाम् उच्छेदनं कुर्मः तदा कार्बन्-डाइऑक्साइड् - [ अङ्गाराम्लवायुः ], पर्यावरणे मिश्रीयते | औद्योगिक-कारणैः विविधैः वाहनैः च उत्सृष्टस्य धूम्रस्य पर्यावरणे सञ्जायमानं   सम्मिश्रणं हि जलवायुं पर्यावरणञ्च दूषयति |        

पर्यावरणस्य परिभाषा
          पृथ्वी-जल-तेजोवायु-आकाशेति पञ्चमहाभूतानि अस्मान् परितः प्रवर्तन्ते | एतेषां पञ्च-महाभूतानां समवायः एव परिसरः आहोस्वित् ‘पर्यावरणम्’ इति पदेन व्यवह्रीयते। एवमपि अवगन्तुं शक्यते यत् मनुष्यो यत्र निवसति, यत् खादति, यत् वस्त्रं धारयति, यज्जलं पिबति, यस्य पवनस्य सेवनं करोति, तत्सर्वं पर्यावरणम् इति शब्देन अभिधीयते। अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते। यज्जलं यश्च वायुः अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितं च दृश्यते |

             भौतिक-पर्यावरणं प्रकृत्या प्रदत्तं प्राणतत्त्वं रक्षा-कवचं च वर्तते । जीवमात्रस्य विकासाय पर्यावरणशुद्धिः आवश्यकी वर्तते । एवमपि अवगन्तुं शक्यते यत् "परितः आवृणोतीति पर्यावरणम् ।" अस्मान् परितः भूमण्डलं जलराशिः वायुवृत्तं तेजोमण्डलं नभोमण्डलं चेति पञ्चमण्डलानि

Friday 19 January 2018


पातञ्जलयोगसूत्रे अन्तरायाः
फिलोमिना टि एल्
अनुसन्धानाध्ययनम्
 Research Article No: 20180119
फिलोमिना टि एल्
शोधछात्रः
श्री शङ्कराचार्य विश्वविद्यालयः,  कालटी।


   भारतवर्षो ऋषीणाम्  अन्वेषणफलत्वेनैव दर्शनशाखाः अविर्भवन्। तासु दर्शनेषु अन्यतमं  भवति योगदर्शनम्। अस्य योगदर्शनस्य प्रणेता भवति पतञ्चलिः।  अधिकारिकं ग्रन्थं च भवति पातञलं योगसूत्रम्। योगसूत्रे चत्वारः पादाः सन्ति। ते च समाधिपादः साधनपादः विभूतिपादः कैवल्यपादः। अत्र प्रथमम् समाधिपादे समाहितचित्तस्य सोपायं योगं प्रतिपादयति। अनन्तरं द्वितीयं साधनापादे  व्युत्थितचित्तस्य कथम्‌ उपायाभ्यासपूर्वकः योगाः साध्यः इति तत्साधनानुष्ठानः क्रिया योगः प्रतिपादयति। विभूति इति तृतीयपादे संयमत्वादिनां* कथम् अस्य लोकस्य नाशम् इति प्रतिपादयति। चतुर्थः कैवल्यपादे कथम् पूर्वोक्तैः उपायैः कैवल्यम् अश्नुते इति प्रतिपादयति।
           पातञ्जलयोगसूत्रम् अथ योगानुशासनम् इतिसूत्रेण आरब्धम्। योगो नाम चित्तवृत्ति निरोध:। वृत्तीनां प्रमाण-विपर्यय-विकल्प-निद्रादीनां स्मृत्यादीनां निरोधः योगः इत्युच्यते। अन्तरायाऽभावे एव योगः सम्भवति अत्र अन्तरायाः विशदीकुर्वन्ति।

अन्तरायाः
          ततः प्रत्यक् चेतनाऽधिगमोऽप्यन्तरायाभावश्च* इति ईश्वर प्रणिधानात् आत्मस्वरूपज्ञानं तथा विघ्नानां निवर्तिः च संभवति इति प्रतिपादितं भवति। तत्र व्याधिस्त्यानसंशय-प्रमादाऽऽलस्याऽविरतिभ्रान्ति दर्शनाऽलब्धभूमिकत्वाऽनवस्थितत्वानि चित्त विक्षेपास्तेऽन्तरायाः* इति पातञ्जलयोगसूत्रे समाधि पादे अन्तरायाः चिन्तयन्ति। ते अन्तरायाः रजस्तमो गुणानां बलात् प्रवर्तमानं चित्तस्य विक्षेपाः भवन्ति। तैः अन्तरायैः एकाग्रता विरोधित्वेन चित्तं प्रव

Friday 12 January 2018

नवोत्थाननायक: महर्षिदयानन्दसरस्वती।
डा. रोहिणी के.

Research Article  No: 20180112  

 अनुसन्धानाध्ययनम्
Dr. ROHINI K.
Guest Lecturer 
Dept. of Sanskrit
Sree Krishna college, Guruvayoor.

                          ज्ञताया: अन्धकारे मग्ने स्वसमाजे ज्ञानस्य प्रकाशं दर्शयन् महर्षिदयानन्द: आधुनिकनवोत्थाननायकेषु प्रमुख: अभवत्। ऊनविंशतितमशतकस्य उत्तरार्धे 1825 फेब्रुवरि 12 तमे दिनाङ्के लब्धजन्मोयं समाजस्य अनाचारान् प्रति स्वजीवनं समर्पितवान्।
                       तस्मिन् काले भारते अनाचारा: अन्धविश्वासा: च प्रचलिता: आसन्। तदवसरे आसीत् दयानन्दसरस्वतीवर्यस्य जननम्। सामाजीकपरिष्करणाय राष्ट्रनवीकरणाय च अहर्निशं प्रयत्नमकरोत् अयं संन्यासीवर्य: स्वतन्त्रभारतम् इति आशयस्य प्रचारकश्चासीत्। भारतीयानां जीवनरीतय: विश्वासा: च वेदाधिष्ठितं भवति इति तै: उद्घोषितम्।
               गुजरात् राज्यस्य कतियवार् देशे टङ्कारनगरे अयं जनिमलभत। बाल्ये तस्य नाम मूलशङ्कर: इत्यासीत्। दयाल्जी इति गृहे तम् आह्वयति स्म। संन्यासदीक्षाया: स्वीकरणानन्तरमेव दयानन्द: इति प्रशस्तो%भवत्। बाल्यादेव सामाजिकोन्नमनाय प्रयत्नमकुर्वन्। मूलशङ्करस्य बाल्यं दुरितपूर्णमासीत्। भगिन्या: तथा पितृसहोदरस्य च देहवियोग: दयानन्दं चिन्तामग्नमकरोत्। तत: मोक्षमार्गमन्विष्य यात्रा: आरब्धा:। स्वगृहमुपेक्ष्य विविधदेशेषु यात्राम् अकरोत्। महर्षिणमुपगम्य मोक्षमार्गम् अपृच्छत्। किन्तु तेषाम् उपदेशेषु अतृप्त: स: पुनरपि बहुदूरम् अटति स्म। अन्ते स: परमानन्दसरस्वती महाभागात् संन्यासदीक्षां स्वीचकार। तत: दयानन्दसरस्वती इति नाम स्वीचकार। तदनन्तरं योगशास्त्रादि विषयान् पठित्वा वादप्रतिवादान् अकरोत्। दुराचरान् प्रति विरोधं प्रकटयति स्म। महर्षिवर्य: मोक्ष-पुनर्जन्म-कर्मफलसिद्धान्तादि विषयान् अङ्गीकृतवान्।
                    त्रैतवाद: आसीत् तस्य सिद्धान्त:। साधारणजना: अपि तस्य सिद्धान्तं अजानन्। 1875 एप्रिल् 10 तमे दिनाङ्के आर्यसमाजम् अस्थापयत्। आर्यसमाजस्थापनाय दयानन्द: महान् प्रयत्न: अकरोत्। आर्यसमाजेन वेदा: सत्यप्रमाणत्वेन अङ्गीकृता:। 1883 ओक्टोबर् मासस्य 31 दिनाङ्के दीपावल्यां समाधिं प्राप।
त्रैतवाद:।
                     त्रैतवात: दयानन्दस्य तत्त्वशास्त्रं भवति। तन्मते ईश्वर:, आत्मा, प्रकृति: च तत्त्वत्रयं भवति। एते क्रमश: निमित्त-साधारण-उपादानकारणत्वेन कल्पिता:। अचेतनप्रकृते: चेतनवस्तुकारक: शक्तिविशेष: ईश्वर:। स: ईश्वर: सच्चिदानन्द:, निराकार:, सर्वशक्त:, न्यायकारी, दयालु:, जन्मरहित:, सर्वव्यापि, सर्वान्तर्यामी, जरादिरहित:, अनश्वर:, निर्भय:, नित्य:, पवित्रश्च। उपादानकारणात् प्रकृते: पञ्चेन्द्रियानुभवयोग्यवस्तूनि सञ्जातानि, साधारणकारणरूप आत्मना तानि उपभुज्यन्ते।
                श्रीशङ्करस्य अद्वैतदर्शनमिव न क्लिष्टमिदं नास्त्यत्र कर्मज्ञाननिषेध: अपि च अद्वैतापग्रथने त्रैतवादसमन्वये अद्वैतं च द्रष्टुं शक्यते। अत्र अयमेव भेद: - शङ्करमते माया प्रधाना, महर्षिदयानन्दमते सर्वं सत्यम्, माया अप्रधाना च।
आर्यसमाजस्य स्थापनम्।
                         आर्यसमाजद्वारा महर्षि: लोकान् पुनरुद्बोधयत्। निर्मितेषु नियमेषु 1932 वैक्रमाब्दस्य चैत्रशुक्ल पञ्चमी तिथौ बुधवासरे तदनु 1975 ईसवीयवर्षस्य एप्रिल् मासस्य दशमे दिनाङ्के सायं सार्धपञ्चवादने मुम्बई नगरस्य गिरगांवोपवसतिसम्भागे श्री डा. मणिक्चन्द्रमहोदयस्य वाटिकायाम् आर्यसमाजस्य स्थापनमभूत्। श्रीगिरिधारीदयास् दास् कोठारि महोदयश्च आर्यसमाजस्य प्रथम सभापतिरूपेण तथा श्रीसेवककृष्णदास्महाभाग: मन्त्रित्वेन च नियुक्त:। तदानीम् एकशतसंख्यकाश्च सदस्या: आसन्। सर्वजनाग्रहेणा%पि किमपि पदमस्वीकुर्वन् महर्षिणा साधरणसदस्यरूपेणैव स्थित:। पूर्वम् आर्यसमाजेन अष्टाविंशति संख्यका: नियमा: निर्धारिता आसन्। परं यदा लाहोर् नगरे आर्यसमाजस्य संस्थापनमभवत् तदा दश संख्याका एव नियमा: निश्चिता:।
तियोसफिकल् सोसाइटि
                     1875 वर्षस्थनवम्बरमासस्य सप्तदशतारिकायां मैडमब्लैवट्स्कीकर्नल अल्काटमहोदयश्चोभौ तियोसफिकल् सोसाइटिसंस्थापयताम्। संस्थाया: संस्थापनं सम्पन्नं परं तौ हि स्वकर्मभिरतितरां कुख्यातावास्ताम्, तयोर्भोजनप्राप्तिरपि दुर्लभा%भवत्। तत्रावासो%प्यसम्भव आसीत्, अतस्तौ हि भारतवर्षं प्रत्याशान्वितावभवताम्। भारतवर्षे पदमारोपयितुं कस्यचित् शक्तिमतो महापुरुषस्याश्रयो%पेक्षित आसीत्। श्रीहरिश्चन्द्रचिन्तामणिमहोदयात् श्रीअल्काटमहाशयो महर्षेर्दयानन्दस्य परिचयं प्राप्नोत्।
                एवं तियोसफिकल् सोसाइटि संस्था तदार्यसमाजेन समं स्वसम्बन्धं समायोजयत्, यदा हि अमेरिकावासिन: संस्थासञ्चालका: स्वश्वोभोजनप्राप्तिविषये%पि सन्देहयुता आसन्। तत्र ते%तितरां कुख्याता: दुःखिताश्चासन्। पर्याप्तपत्रव्यवहारानन्तरं तियोसफिकल् सोसाइटि युगलमिदं 1879 तमवर्षस्य जनवरिमासे मुम्बईनगरमागच्छत्।
महर्षिदयानन्दसरस्वतीकृतग्रन्थावलि:
                सत्यार्थप्रकाश:,  ऋग्वेदादिभाष्यभूमिका, वेदभाष्याणि,    संस्कारविधि:, आर्याभिविनयम्, गोकरुणानिधि:, पञ्चमहायज्ञविधि:, संस्कृतवाक्यप्रबोधम्, व्यवहारभानु, काशीशास्त्रार्थम्, वेदविरुद्धमतखण्डनम्, ब्रह्मोछेदनम्, भ्रान्तिनिवारणम्, सत्यधर्मविचार:, आरोद्देश्यरत्नमाला, वेदाङ्गप्रकाश: इत्यादय: दयानन्दसरस्वते: कृतय: भवति।

                

Monday 1 January 2018

“मनोगतम्”  [सोपानम् ३९] 
 - नरेन्द्रमोदी        
    
[“मनोगतम्” - “मन की बात”- इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ] 
(प्रसारण-तिथि:- 31.12.2017)                          
 - भाषान्तर-कर्ता -  डॉ बलदेवानन्द-सागरः (संस्कृत वार्ता प्रसारकः)

            मम प्रियाः देशवासिनः ! नमस्कारः | इदं ‘मन की बात’-प्रसारणं हि, अस्य वर्षस्य अन्तिमोऽयं कार्यक्रमः, तथा च संयोगं पश्यन्तु यत् अद्य, सप्तदशोत्तर-विंशति-शत-तमस्य वर्षस्य अपि अन्तिमो दिवसोऽस्ति | सम्पूर्णेsपि वर्षेऽस्मिन् अनेके विषयाः अस्माभिः भवद्भिः च संविभाजिताः | ‘मन की बात’-प्रसारणस्य कृते भवद्भिः प्रेषितानां बहूनां पत्राणाम्, अनेकासां टिप्पणीनां, विविधानां च विचाराणाम् आदान-प्रदानम्, मम कृते तु सदा नूतनायाः ऊर्जायाः प्रदायकं सिद्ध्यति | 
      कासाञ्चन होराणाम् अनन्तरं वर्षमिदं परिवर्तिष्यते, परञ्च अस्मदीयः एषः कथा-क्रमः इतः परमपि एवमेव प्रवर्तिता | आगमिष्यमाणे वर्षे वयं, नवीनाः कथाः करिष्यामः, नूतनान् अनुभवान् च संविभाजयिष्यामः | भवद्भ्यः सर्वेभ्यः अष्टादशोत्तर-विंशति-शत-तम-वर्षस्य कृते भूरिशो मङ्गल-कामनाः | नातिचिरं डिसेम्बर-मासे पञ्चविंशति-तमे दिनाङ्के अशेष-जगति क्रिस्मस्-पर्व सोत्साहम् आमानितम् | भारतेsपि जनैः सोत्साहं पर्वेदम् आमानितम् | क्रिस्मस्-पर्वणि वयं ईसा-मसीहस्य बहुमूल्यान् उपदेशान् स्मरामः, तथा च, ईसा-मसीहेन यस्मै विषयाय सर्वाधिकं बलं प्रदत्तम्, सः आसीत्  - “सेवा-भावः” | सेवा-भावनायाः सारं वयं बाइबले अपि पश्यामः |  “The Son of Man has come, not to be served, But to serve, And to give his life, as blessing, To all humankind.”   अर्थात् मानव-पुत्रः समायातः, सेवा-प्राप्तये नैव, अपि तु सेवा-कार्यार्थम्, आशीर्भूतं स्वीयं जीवनं मानवतायै अर्पयितुम्” 
        इदं द्योतयति यत् किं नाम सेवायाः माहात्म्यम् ? भवतु नाम विश्वस्य काचिदपि जातिः, कश्चन अपि धर्मः, परम्परा, वर्णः वा, परञ्च सेवाभावो हि मानवीय-मूल्यानाम् अनुपम-अभिज्ञानत्वेन प्रवर्तते | अस्मदीये देशे ‘निष्काम-कर्म’-विषये सुबहु श्रूयते अर्थात् तादृशी सेवा या हि काञ्चिदपि अपेक्षां विना क्रियते | अस्माकं ग्रन्थेषु तु प्रोक्तमेव– “सेवा परमो धर्मः” | ‘जीव-सेवा एव शिव-सेवा’ तथा च, गुरुदेवः रामकृष्ण-परम-हंसः तु कथयति – शिव-भावेन जीव-सेवां कुर्यात् अर्थात् विश्वस्मिन् विश्वे एतानि सर्वाणि मानवीय-मूल्यानि तुल्यानि एव सन्ति | आगच्छन्तु, वयं सर्वे एतान् महापुरुषान्, पवित्र-दिवसान् च स्मरन्तः, अस्मदीयायै अस्यै महत्यै मूल्य-परम्परायै नूतनां चेतनां, नवीनाञ्च ऊर्जाम् आनयेम तथा च,