Wednesday 28 December 2022

 हेमन्तः

-कविता

-डा. जि . गंङ्गाधरन् नायर्॥

हेमन्तऋतुकाले/स्मिन् शैत्यं तीक्ष्णं प्रवर्धते । 

ततो/पि जायते तीव्रं वातेन वहता / निशम् ॥

 आसारवर्षपातो∫स्ति ऋतावस्मिंस्तदा तदा । 

अल्पेन समयेनाथ वर्धन्ते शीकरास्तदा ।। 

धूलयः प्रसरन्तीव वान्तीह हिमशीकराः । 

कार्पासस्य तु तूलानि प्रसरन्तीव दर्शने ॥ 

भूमेरुपरि वातेन प्रेरिता हिमसीकराः ।

व्याप्नुवन्ति हि सर्वत्र भूमौ तु हिमवालुकाः ॥ 

क्रीडासक्तास्तदा बाला हिममानुषनिर्मितौ 

यतन्ते च प्रमोदेन कुर्वते हिमगोलकान् ॥ 

तानन्योन्यं प्रक्षिपन्ति बालका हृष्टमानसाः ।

नास्ति सीमा त तोषस्य तेषां बाल्यं मनोहरम् ॥ 

तु अनन्तरदिने वाथ द्वितीये वा तृतीयके । 

सान्द्रं भूत्वा घनीभूतं हिमं हिमशिला भवेत् ॥ 

पिच्छिला सा भवेत्तस्यां चलनं बहुदुष्करम् । 

अवधानं विना कश्चिच्चलेत् स स्खलितः पतेत् ॥ 

शिशिरर्तुर्भवेन्मासद्वयेन क्लेशवर्धनः । 

हिमपातस्य वृद्धिः स्यात् तीव्रं शैत्यं सहेमहि ॥

------------------------------------------