गुरुरेव गरीयः
मम दिग्दर्शकः, गुरुः, सर्वस्वम्... श्री. प्रोफ. आर्. वासुदेवन् पोट्टी।
-डा. मनोजः बी. (भावना)
गुरुरेव गरीयः
मम दिग्दर्शकः, गुरुः, सर्वस्वम्... श्री. प्रोफ. आर्. वासुदेवन् पोट्टी।
॥ दूरभाषकासुर:॥
रचयिता - युवराजभट्टराई
(शैशवे महदस्ति दूरभाषकस्य संकटम्। तदेव आलक्ष्य अद्य प्रस्तूयते नूतना बालबोधनपरा एका सुललिता कविता )
वर्षाकाले भोज्यवस्तूनि संरक्षितुम् एताः विद्याः परीक्ष्यन्ताम्-
![]() |
ज्योतिलक्ष्मी जे. वेदपूर्णपुरी - |
वास्तविकं स्वातन्त्र्यम्
-डा गदाधर त्रिपाठी
श्रुत्वा संरक्षिता वेदा श्रुत्वा संरक्षणं तदा।
लिपिर्नासीत्तथा चैव न ज्ञानं मुद्रणस्य वै।।
आदौ जाता ध्वनिश्चैवाक्षराणां नु समुद्भवः।
पितृभिः गुरुभिश्चैव भाषा वै प्रस्तुता तदा।।
शनै:शनैश्च जातं नु लिपेर्ज्ञानं तदा हि वै।
लेखनं भूर्जपत्रेषु समारब्धं सुशोभनम्।।
लिपिर्जाता नु पुष्टा वै कर्गदस्य च शोधनम्।
विचाराः कलिताश्चैव समारब्धं तु मुद्रणम्।
काष्ठाक्षरैस्तथा चैव लोहाक्षरैः सहैव वा।
आरब्धं मुद्रणञ्चैव व्यवस्थेयं पुरा हि वै।।
कवयो लेखकाश्चैव लिखन्ति यद् वदन्ति वा।
इच्छन्ति मुद्रणं तस्य सर्वेषाञ्च हिताय वै।।
अभवद्वै विकासो हि यन्त्राणाञ्च यथा तथा।
मुद्रणञ्चैव यन्त्रैर्हि जातं रुचिकरं हि वै।।
अनेके विधयश्चैव मुद्रणस्य नु भारते।
यन्त्रै: प्रचलितास्तेन सरलं मुद्रणं हि वै।।
चीनदेशे तु बुद्धस्य चित्रमासीत् प्रकाशितम्।
प्राप्तं हीरकसूत्रञ्च मुद्रणं प्रथमं हि वै।।
भवति या च शक्तिर्हि मुद्रणेन सुरक्षिता।
'चाल्सी डिक्नस' विद्वान् निरूपयति मतं यथा।।
मुद्रणस्य तु कार्यं वै साध्यमर्थेन सर्वदा।
अर्थहीनास्तथा चैव लेखका:प्रायशस्तु वै।।
अनेनैव तु प्रायो वै मुद्रणं मुद्रकैर्यथा।
लाभान्वितास्तथा चैव लेखका हि यथा तथा।।
oooooooooooooooooooooooooooooooooooooo
अरण्यजीवाः
द्विधा भवन्ति जीवास्तु पाल्या आरण्यकाश्च वै।
पशवः पक्षिणश्चैव तेषां चर्या पृथक् पृथक्।।
पृथिव्यां यच्च प्राप्तं वै मनुष्याणां कृते च तत्।वन्यजीवास्तथा चैव मानवानां हिताय वै।।
कूर्दन्ते नु मृगाश्चैव शशकानाञ्च धावनम्।
व्याघ्रा वै हिंसकाश्चैव वनमध्ये वसन्ति च।।
वसन्ति चैव सर्वत्र विचरन्ति च सर्वथा।
पर्वतेषु नदीतीरे शुष्कस्थलेषु प्रायशः।।
भ्रमति केशरी चैव वनराजश्च कथ्यते।
अरण्ये हि तथा चैव भल्लूकोऽपि विराजते।।
वने भवन्ति गावश्च कूर्दन्ति हरयस्तथा।
नृत्यञ्चैव च केकानां मनोहारि च सर्वदा।।
कोकिलाभिश्च रावैर्वै वनमाकर्षकं सदा।
खगैरन्यैर्नु रावैर्वै वनं संशोभितं तथा।।
संरक्षिता सदा सन्तु वन्यजीवाश्च भूतले।
नियमा विविधा: सन्ति शासनेन निरूपिता:।।
घातका ये च जीवा वै स्वयमेव नियन्त्रिता:।
पर्यावरणरक्षायै महत्त्वञ्च निरूपितम्।।
-डा गदाधर त्रिपाठी -
पि. एन्. पणिक्करः- ग्रन्थालयप्रतिष्ठापना योजनायाः संस्थापकः
वाचनेन वर्धते।
वाचनं विनापि वर्धते।
वाचनेन पुष्टिमाप्नुयात्।
वाचनं विना वक्रतामाप्नुयात्। (कविः- कुञ्ञुण्णि-)
---------------------------------------------
विवेकज्ञानसिद्ध्यर्थं प्रतिभावैभवाय च ।
ग्रन्थानां वाचनं नित्यं कारयेत् बालकैर्मुदा॥
अन्तर्जाले महापुटे लभन्ते ग्रन्थतल्लजाः।
अन्तर्जालश्च भग्ने तु हस्तग्रन्थो सदाश्रयः॥
पोषणाय तु गात्रस्य हिताहारं समाश्रयेत्।
पोषणाय च प्रज्ञायाः आर्षग्रन्थान् समाश्रयेत्॥
शरीरस्य तु व्यायामो मनसश्चैव वाचनम्।
उत्तमावौषधौ नित्यं नराणां सुखकाङ्क्षिणाम्॥
- रमा टि.के -
----------------------------------------------
पठ्यतां पठ्यतां पुस्तकानि पठ्यतां
चिन्तनाय साम्प्रतं निरन्तरं च पठ्यताम्॥
विस्मृतिर्यथा भवेत् विकल्पज्ञानं वा भवेत्
पुस्तकानां वाचनेन सुस्मृतिर्तथा भवेत्॥
सुष्टुज्ञानमावहेत् सुपुस्तकानि सन्ततम्।
विश्वज्ञान-सञ्चयान् मानसे प्रसारयेत्॥
अन्तर्जालात् ग्रन्थाणि लभन्ते निमिषान्तरे
अन्तर्जालं भग्ने तु हस्तग्रन्थो वरं स्मृतम्॥
पुस्तकस्था महाविद्या मस्तके धारयेत् सदा
मस्तके सुप्रतिष्ठा तु वाचनेन सुसाधयेत्।
पुस्तकेन हृदि भासते मधुरभावना मृदुलचोदना
संस्कृतिं परिरक्षणाय हि पठथ संस्कृतमुत्तमम्॥
-आय्यम्पुष़हरिकुमारः -