Saturday 13 February 2021

 सूर्यः पवनः च!

-कथा

सूर्यपवनयोर्मध्ये एकदा विवादः सञ्जातः आसीत् यत् तयोः मध्ये कः शक्तिशाली इति। 

  पवनः कथयति अहं शक्तिशाली सूर्यः अपि कथयति अहं शक्तिशाली इति। इदानीं कः अधिकः शक्तिशाली इति तौ परीक्षितुम् एकम् उपायं चिन्तितवन्तौ। तदानीम् एकः मनुष्यः तस्य शरीरे प्रच्छदम् ऊढ्वा गच्छन् आसीत्। तं दृष्ट्वा तौ निर्दिष्टं कृतवन्तौ यद् यः तस्य मनुष्यस्य शरीरात् प्रच्छदम् अपसारयितुं शक्नोति सः अधिकः शक्तिशाली इति। प्रथमं पवनस्य पर्यायः। तदा पवनः अत्यन्तं वेगेन वायुं चालयितुम् आरब्धवान्। वायुना सह वृष्टिः अपि। यावता वेगेन वायुः चलति तावता दृढेन सः मनुष्यः तस्य हस्ताभ्यां प्रच्छदं गृह्णाति स्म। पवनः बहुधा चेष्टां कृतवान् चेदपि तस्य प्रच्छदम् अपसारयितुं न अशक्नोत्।  तत्पश्चात् सूर्यस्य पर्यायः। इदानीं सूर्यः स्वस्य प्रतापेन तापं प्रदातुम् आरब्धवान् । सूर्यस्य तापेन सः मनुष्यः तप्तः अभवत्। अत्यन्तं घर्मः सोढुम् अशक्तः सः मनुष्यः तस्य शरीरात् प्रच्छदम् अपसार्य एकस्य वृक्षस्य अधः उपाविशत्। एवं दृष्ट्वा पवनः अङ्ग्यकरोत् यत् सूर्यः एव अधिकः शक्तिशाली इति।

लेखक:-
प्रदीपकुमार नाथः असमराज्यम् वैदिकगणसदस्यः