Thursday 11 April 2019

महात्मा फुले
(दिनविशेषः)
 -  प्रो.दर्शना वरगंटीवारः
 डि एम् एम्   आयुर्वेद महाविद्यालयः, यवतमाल, महाराष्ट्रम्
     ज्योतिरावः गोविन्दरावः फुलेवर्यः भारतीयसमाजसेवकः लेखकः दार्शनिकः विचारकः तथा च क्रान्तिकारकः  आसीत्। महात्माफुले नाम्ना विख्यातः असौ महाभागानां अद्य जन्मदिनं वर्तते।
फुलेवर्यानां जन्मः एप्रिल 11दिनाङ्के 1827 तमे महाराष्ट्रप्रान्ते पुण्यपतनमण्डले खानवाडी ग्रामे अभवत्।
  समाजे विद्यमाने समस्तवर्गाणां कृते शिक्षा प्रदानाय तेषां महत्वपूर्णं दायित्वमासीत्। तदानिन्तन समाजे वर्णव्यवस्थायां  प्रचलिताः भेदभावं प्रति तेषां महान्तमसंतोषं आसीत्। तदर्थं किमपि करणीयमिती मनसि निधायः समाजकार्यं कृतमासीत् महोदयेन। समाजविघातकाः अनिष्टाः प्रथापरम्पराः मार्जितुं सततं प्रयत्नरताः भूत्वा समाजोन्नत्यर्थं आजीवनं कार्यं कृतम् आसीत्। स्त्रीशिक्षणार्थं सर्वप्रथमं विद्यायस्य निर्माणं पुण्यपतने  कृतम्। तेषां धारणासीत् यत्  स्त्रीयः शिक्षिताः भवन्ति चेत् समाजपरिवर्तनं अवश्यमेव भविष्यति अतः पत्नीसावित्र्यासह स्त्रीशिक्षणार्थं कार्यरतः जातः। अस्पृश्यजनानां कृते शिक्षणार्थं विद्यालयः स्थापितः। सत्यशोधकसमाजस्य स्थापनापि कृता महोदयेन। जनाः तान् समाजसुधारकः इत्योपाधिना सम्मानीताः। तेषां उक्तिरियं प्रसिद्धा अस्ति.......मराठीभाषायां

*विद्येविना मती गेली
*मतीविना नीती गेली
*नीतीविना गती गेली
*गतीविना वित्त गेले
*वित्ताविना शूद्र खचले
 *इतका अनर्थ एका अविद्येने केले
    तात्पर्योस्ति
*विद्यां विना मतिनष्टः
*मतिं विना नीतिनष्टः
 *नीतिं विना गतिकुणठितः
 *गतिं विना धनं नष्टः
 *धनं विना शूद्रः व्यथितः
*केवलं अविद्यया एतावतनर्थः जातःI
      अतः समाजोन्त्यर्थं शिक्षणं महत्वपूर्णमस्ति तदर्थं आजीवनं  महान्तं प्रयासं अकरोत् फुलेवर्यः।
तेषां जन्मदिनस्योपलक्ष्ये विनम्राभिवादनम्।
________________________