Monday 21 November 2022

 हालोवीन् (कविता)

-डॉ जि. गङ्गाधरन् नायर् -



उत्सवोऽस्ति महान् कश्चिद् 
हालोवीनिति संज्ञितः।
शुद्धात्मदिन प्राक्सन्ध्या
शब्दार्थस्तस्य बुध्यताम् ॥
साम्प्रदायिकताप्राप्तेः
क्रिस्तुधर्मस्य प्राग्जनैः।
यूरोपीयैश्चिरं नीता
संस्कृतिः काचन स्थिता॥
क्रिस्तु धर्मप्रचारे तु
तद्धर्मस्य प्रचारकैः।
पागन्नित्याख्ययाहूता 
बहुदेवार्चनायुता॥
प्रेतात्मनां पितॄणां तु 
सभाजनपरायणाः।
पागना एकदा वर्षे
कुर्वन्ति पितृतर्पणम्॥
यथा हि भारते श्राद्धं
शिवरात्रौ प्रवर्तते।
तथैव पागने देशे
हालोवीने परेऽह्निच॥
पितॄणां तर्पणार्थाय
मिष्टान्नं रक्ष्यते गृहे।
श्रद्धालुभिस्तदा रात्रौ 
मांसवर्जनसुव्रतैः॥
स्वीकृत्य पागनाचार
माचरन्ति च क्रैस्तवाः।
तस्माल्लोके बहुत्रास्ति 
हालोवीनुत्सवः शुभः॥
उत्सवोऽयं नवे काले
सम्पन्नो बालकोत्सवः।
भीकरैः शोभनैर्वापि 
विचित्रैर्वेषभूषणैः
भ्रमन्ति बालकाः स्वेषां
प्रतिवेशगृहान् प्रति ॥
संवनन्ति च ते स्वादु
मधुरं खाद्यवस्तु यत् ।
मिठायादि च तद् द्त्त्वा
गृहस्थाः प्रीणयन्ति तान्॥
तुष्यतो बालकांश्चैव
बालिकाश्च शुभे दिने।
दृष्ट्वा चालौकिकं मोदं
लभेमहि सुहृद्वराः॥