Monday 17 December 2018

तुलसीपत्रम्
 -डा गदाधर त्रिपाठी
-कविता
अन्यैस्तुलना नास्त्यतुल्या ननु तुलसी सदा।
अक्षमास्तुलनां दातुं  तेन तुलसी  स्मृता।।1।।
भूतघ्नी भूतपत्री च सुभगा तीव्रा तथा।
वैष्णवी पावनी वृन्दा कथिता सर्वथा सदा।।2।।
गौरी श्यामा ननु तुलसी तु खरपत्रा तथा च वै।
क्षुद्रपत्रा विल्वगन्धा गन्धतुलसी कथिता सदा।।3।।
कटुत्वञ्चैव तिक्तत्वमुष्णत्वञ्च वै सदा।
सुरभित्वं रुचिकरत्वञ्च गुणाः कथितास्तथा।।4।।
एका तुलसी गोपी राधाशापाद्  भूमिमागता।
पत्नी शंखचूडस्यापरा गण्डकी तुलसी मता।।5।।
आख्यानमस्ति द्वितीयं हि वृन्दाया: कथितं तथा।
त्रिषु देवीषु तुलसी वै तदा भूमिं समागता।।6।।
ओषधिर्मूलं बीजञ्च पत्रमस्या: सर्वदा।
हृदयस्य भवति पुष्टिर्हि ज्वरनाशस्तथा च वै।।7।।
चक्षुरोगञ्च दद्रुं वै मसकान्नपवारयति।
आरोपिता यत्र तुलसी लक्ष्मीर्वसति सर्वथा।।8।।
धन्या:शालग्रामस्य तुलस्या कुर्वन्ति पूजनम्।
तीर्थानि चैव देवाश्च तुलस्यां वसन्ति सर्वदा।।9।।
भोजनं तुलसीपत्रेण त्वीशस्य स्मरणं सदा।
अन्ते गंगाजलञ्चैव पुनरागमनं नैव च हि।।10।।
°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°°