Monday 5 September 2022

 राराज्यते विज्ञो गुरुर्नमस्यः 

शिष्यः आचार्यं ब्रह्मा- विष्णु- महेश्वरः इति ज्ञानेन पूजयति। तं विधिपूर्वकं प्रणम्य, परिप्रश्नेन सेवया शुश्रूषया च तस्य सन्तोषं शुभाशिषञ्च अर्जयति। गुरोः आशीर्वादात् शिष्यस्य सिद्धिलाभः भवति। तस्मात् गीतायामुक्तम् “तद्विधिप्रणिपातेन परिप्रश्नेन सेवया”। अन्यत्रापि उक्तम् - “गुरुशुश्रूषया विद्या”। सन्दर्भेऽस्मिन् गल्पद्वयमुपस्थापयामः।

रामदासः आसीत् एकः सिद्धपुरुषः तथा लोकपूज्यसद्गुरुः। तस्य अनेके शिष्याः आसन्। परन्तु शुद्धतया, गुरुभक्त्या, चरित्रवत्तया, ज्ञानपिपासया, दृढतया, वीरत्वेन च शिवाजीमहाराजः इव तस्य एकोऽपि शिष्यः नासीत्। अतः सः आसीत् गुरोरत्यन्तप्रियपात्रम्।

अन्ये शिष्याः चिन्तयन्ति स्म। शिवाजी राजपुत्रः, धनिकश्च अतः गुरुः तस्मै अधिकं स्निह्यति। ईर्षापरायणानां शिष्यानाम् आलोचनमेतत् गुरुः रामदासः श्रुतवान्। गुरुः ज्ञातवान् कतिपयशिष्याणां तस्य निरपेक्षतायाः उपरि सन्देहः घनीभूतः अस्ति। अतः सः एकमुपायं कृतवान्। सः शिष्यान् आहूय उक्तवान् - अहम् अस्वस्थः। उत्थातुमपि बलं न भवति। जीवामि उत मरिष्यामि वक्तुं न शक्यते। यूयमेतदर्थं व्यस्ताः न भवथ।

एतच्छृत्वा शिष्याः क्रन्दितवन्तः। गुरुदेवः किं कृते भवान् रोगमुक्तः भविष्यति। वयं यत्परं नास्ति उद्यमं कृत्वा तदौषधमानेष्यामः।  

गुरुदेव उक्तवान् - यूयं किं मम औषधमानेतुं सक्षमाः भविष्यथ। सद्यप्रसविनीसिंहतः यूयं किं एककुम्भदुग्धमानेतुं शक्नुथ ? तदा अहं स्वस्थः भविष्यामि। 

एतच्छृत्वा शिष्याः चिन्तायामपतन्। तेषां धारणा अभवत् एतत् असम्भवकार्यं कोऽपि कर्तुं न शक्नोति। तदा युद्धे दिग्विजयी भूत्वा शिवाजीमहाराजः गुरुं कृतज्ञतां ज्ञापयितुं प्रत्यावर्तनं करोति स्म। सः गुरोः अनारोग्यं ज्ञात्वा कालविलम्बं न कृत्वा सद्यप्रसविन्याः सिंह्याः सन्धाने अरण्यं प्रति प्रस्थितवान्। सौभाग्यात् एकस्यां गुहायां सः एकां सद्यप्रसविनीं सिंहीं प्राप्तवान्। शिवाजीमहाराजस्य कृते दुर्गा भारतमाता। सिंही तस्याः वाहनः। अतः सः तां ‘मा’ इति आहुतवान्। शिवाजीमहाराजस्य प्रेम्णः संक्रमणमभवत्। सिंह्याः उपरि तस्य प्रभावः अपतत्। शिवाजी मातृभावेन सिंहीं एककुम्भदुग्धं याचितवान्। सिंही अपि पुत्रवात्सल्यतया शिवाजीराजं लेढि। शिवाजीराजः सिंहीतः एककुम्भदुग्धमानीय गुरोः समीपमागतवान्। परन्तु रामदासः हसन् उक्तवान् - मम दुग्धे किं प्रयोजनम्। अहं ज्ञातुमिच्छामि स्म- त्वम् एतत् कार्यं कर्तुमर्हसि न वा। यः भारतवर्षस्य शासकः भविष्यति, तस्य सिंहीतः दुग्धमानेतुं दृढमनोबलं तथा दुःसाहसं स्यात्। अहं पश्यामि यत् सर्वेषु शिष्येषु त्वमेतदर्थं योग्यतमोऽस्ति। अहं सम्पूर्णतया स्वस्थोऽस्मि। मम विषये चिन्ता मास्तु, केवलं प्रमाणी करोतु यत् मम तव विषये धारणा अमूलका नास्ति इति। शिवाजी प्रमाणितवान् यत् गुरोः आशीर्वादतः सः असाधारणकार्यं कर्तुमर्हति। एषः महावीरः देशभक्तस्य चरमपराकाष्ठां निजजीवने प्रदर्शितवान्। 

लेखकः - डा.रुरुकुमारमहापात्रः (अध्यापकः)

राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः