Monday 24 September 2018

श्री गणेशपूजनम्
-डा गदाधर त्रिपाठी    
सृष्टेरादावासीद् देवा दानाद् देवाः प्रकीर्तिताः।
देवेष्वयं गणेशो वै वेदग्रन्थेषूपस्थितः   ॥१॥

गणानां देवसंघानां प्रथमोऽयं वै सदा मतः। 
आदौ पूज्यः सर्वकार्येषु स्मरणान्मंगलदायकः ॥२॥

पुत्रो$यमुमामहेशयोर्हि कृष्णस्यांशो विश्रुतः। 
शापादभवत्कौंचःमूषको डिंको गणपति वाहकः ॥३॥

पराशरगृहे$भवज्जन्म गजमुखस्य च वै।
युगे द्वापरसमये संकेतो$यं कृतश्च वै ॥४॥

चतुर्भुजैश्च व्याप्तो$स्ति नेत्रै:सूक्ष्मैःसूक्ष्मदर्शकः।
परश्वंकुशपाशैश्च गणपतिःसर्वान्र क्षति सर्वदा ॥५॥

केतुग्रहस्य देवो$यं प्रणवस्यायञ्च वाचकः।
पित्रो:रक्षिता मर्यादा तेनायं गणनायकः ॥६॥

अशोकसुन्दरी भगिनी ज्ञेया भ्राता कार्तिकेयश्च वै।
पत्नी ऋद्धिश्चसिद्धिश्चविनायकस्य भुवनवाहिके ॥७॥

नामानि चैकदन्तस्य द्वादशोल्लिखितानि च वै। 
पुराणे नारदप्रोक्ते च कथितानि ऋषिभिस्तदा ॥८॥

विद्यारम्भे विवाहे च करणीयं स्मरणं सदा। 
विघ्नानामयं हर्ता  भालचन्द्रो गजाननः ॥९॥

मासे भाद्रपदे चैव शुक्लपक्षे तथा च वै। 
चतुर्थ्यां तिथौ चैव सर्वत्र भवति गणपति पूजनम् ॥१०॥