कोरोनाकाले
-च मू कृष्णशास्त्री

सम्पूर्णं भारतं विश्वं च कोरोनाग्रस्तम्। एतत् कोरोनाप्रकरणं कियत्कालं प्रचलेत् इति विषये कस्य अपि स्पष्टज्ञानं नास्ति। सर्वैः कोविदकोविदैः ऊह्यते यत् वर्षद्वयं यावत् एषा गम्भीरा चिन्ताजनिका स्थितिः अनुवर्तेत। कदाचित् ततोधिककालम् अपि स्यात् तथा च अस्माभिः कोरोनया सह जीवनस्य अभ्यासः करणीयः इति। सद्यः तु जून-जुलै-अगस्ट-मासेषु तु भारते कोरोनारोगवतां सङ्ख्या शिखरं प्राप्नुयात्। तदा अन्तिमवर्षीयाणां छात्राणां परीक्षाः कथं करणीयाः, नूतनशैक्षिकवर्षस्य आरम्भः केन प्रकारेण स्यात्, छात्राणां के क्लेशाः स्युः इति विषये बहवः