Wednesday 12 February 2020


आश्रमेषु सन्यासाश्रमस्य प्राधान्यम्


Smt. ANU K. S .



Research Article No: 20200112
Smt. ANU K. S 
Research Scholar 
Sree Sankaracharya University of Sanskrit, Kalady.

 
 
ब्रह्मचर्यं च गार्हस्थं वानप्रस्थं तथैव च
सन्यासश्चेतिभेदेन स्युः चत्वारस्ताश्रमाः।।
     आश्रम्यन्ते स्थियते यस्मिन् सः आश्रमः इति।  आश्रमाः चत्वारः भवन्ति, ब्रह्मचर्याश्रमः, गृहस्थाश्रमः, वानप्रस्थाश्रमः, सन्यासाश्रमः इति।  ब्रह्मचर्येण सदविद्याशिक्षा कर्तव्या। गृहस्थाश्रमादुत्तमाचरणं श्रेष्टानां च पदार्थानां ज्ञानं प्राप्नुयात्। वानप्रस्थाश्रमेणैकान्तिक-सेवनमात्मोपासनं विद्याफलविचारादि च करणीयम्। सन्यासाश्रमे तु परब्रह्ममोक्षपरमानन्दप्रापणं कुर्यात्। एतैः चतुर्भिः आश्रमैः धर्मार्थकाममोक्षकर्मणां सम्यक् सिद्धिः सम्पाद्यन्ते।
यथा च श्रुतिः-
तमेतं  वेदानुवचनेन ब्रह्मणाः विविदिषन्ति यज्ञेन दानेन तपसा।
यज्ञो दानं तपश्चैव मनीषिणाम्।
अत्याश्रमिभ्यः परमं पवित्रम्।
ब्रह्मचर्याश्रमः
    ब्रह्मणि वेदं चरितुं शीलं यस्य सः ब्रह्मचारि। एवं च ब्रह्मचर्याश्रमे “सं रात्रि स्त्रिसः उदरे बिभर्ति तं जातं द्रष्टमभिसंयन्ति देवाः।“  “इयं समित्पृथ्वीद्योद्वितीयोतान्तरिक्षं समिधा पृणाति। ब्रह्मचारि समिधा  मेखलया श्रमेण लोकस्पसा पिपर्ति।“  “पूर्वो जातो ब्रह्मणो ब्रह्मचारि धर्मं वसनास्पसावतिष्टत्।  तस्मात् जातं ब्राह्मणं ब्रह्मज्येष्टं देवाश्च सर्वे अमृतेन साकम्।“
    उपाध्यायः रात्रित्रयं उपनयमानो अनन्तरं  विद्यार्थिनं ईश्वरोपासनारूपधर्मस्य पठनविचारणादि पाठनार्थं उपनयमानं  आचार्यः अन्तः करोति। ब्रह्मचारिणं द्रष्टुं विद्वांसः आगच्छन्ति। तृतीये दिने उपाध्यायः होमं कृत्वा तं संकल्पबद्धं कारयति। सः विद्यार्थि तपसा  वा धर्मानुष्टानेन पृथ्वादीन्, सर्वान् भूतान् सर्वान् प्राणिनश्च प्रसन्नान् करिष्यन्ति।  बारह्मचारि धर्मानुष्टानेन अत्यन्तः पुरुषार्थी भूत्वा सर्वेषां जीवानां कल्याणं करोति। अतः सः विद्यया प्रकाशितः दीर्खकेशश्मश्रुभिः आच्छादितस्सन् दीक्षां गृहीत्वा तपसा विद्यां  लेभे।

गृहस्थाश्रमाः
   “यदाग्रामे यदारण्ये यत्सभायां यदिन्द्रिये यदग्नेश्च कृपा वयमिदं तदवयजामहे स्वाह"
    ब्रह्मचर्याश्रमानन्तरं  गृहस्थाश्रमे  कन्यया सह विवाहं कृत्वा दम्पतिना  नियमेव धर्मेण च स्थित्वा ग्रामवासिनां यथासाध्यं  समुन्नति कुर्यात्। यस्मिन् आश्रमे गुहस्थ भूत्वा जीवयापनं क्रियते  तम् आश्रमः गृहस्थाश्रमः उच्यते।

वानप्रस्थाश्रमः
     वने  प्रकर्षेण नियमेन तिष्ठति चरतीति वानप्रस्थः, वानप्रस्थ एव वानप्रस्थः इति व्युत्पत्तिः। त्रयो धर्मस्कन्धा यज्ञोध्ययनं  दानमिति। प्रथमस्पतः द्वितीयो  ब्रह्मचर्याचार्य कुलवासः तृतीयो∫त्यन्तमात्मानमाचार्यकुले∫वसादनं सर्वे एते पुण्यलोकाः भवन्ति।
    तत्र ऋग्वेदभाष्यभूमिकाभाष्ये अत्र सर्वेष्वाश्रमेषु धर्मस्य स्कन्धा अवयवशस्त्रयः सन्ति। अध्ययनम, यज्ञः, क्रियाकाण्डं, दानं च तत्र  प्रथमो  ब्रह्मचारि तपः सुशिक्षाधर्मानुष्टानेन आचार्य कुले  वसति। द्वितीयो गृहस्थाश्रमी। तृतीयो∫त्यन्तमात्मानवसादयन् हृदये विचारयन् एकान्तदेशं प्राप्य सत्यासत्ये निश्चिनुयात्। स  वानप्रस्थाश्रमीति।

सन्यासाश्रमः
    ब्रह्मसंस्थो∫मृतत्वमेवेति इत्यस्य श्रुतेः आचार्य शङ्करभाष्ये  विशदीक्रियते सर्वे  एते त्रयो∫प्याश्रमिणो  यथोक्तैः धर्मैः पुण्यलोका  भवन्ति।  पुण्यो लोकॊ येषां त इमे पुण्यलोकाः आश्रमिणो  भवन्ति। अवशिष्टस्त्वनुक्तः परिव्राङ् ब्रह्मसंस्थो व्रह्मणि सम्यक् स्थितः सो∫मृतत्वं पुण्यलोकविलक्षणमभरणभावमात्यन्तिकमेति नापेक्षिकं  देवाद्यमृतत्ववत् पुण्यलोकात् पृथग्मृतत्वस्य विभागकरणादिति।१०  अपि चान्यत्र-
तमेतं  वेदानुवचनेन विविदिषन्ति ब्रह्मचर्येण तपसा
श्रद्धया यज्ञेननाशकेन चैतमेव विदित्वा मुनिः भवत्येतमेव।
प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति।।११
शान्तोदन्ता उपरतः इत्यत्र उपरतः इति पदं  कर्मपरित्यागरूप सन्यासपरम्। सहकार्याधिकरण वाक्ये तद्वतः विद्यावतः सन्यासिनः बाल्यपाण्डित्यमपेक्षया तृतीयमिदं मौनं विधीयते।१२
    सिद्धान्तलेशसंग्रहप्रतिपादितं भिक्षाचार्यचरन्तीति श्रुत्या च सम्यासः साधनचतुष्टयसम्पन्नस्य विशेषणमिति वदन्ति।  तथा च यः वेदान्तश्रवणो∫धिकारि भवति सः सन्यासी इत्यर्थः।
“त्यक्ताशेषक्रियाश्यैव संसारं प्रणिहासतः
जिज्ञासोरेव चैकाम्यं त्रप्यन्तेष्वधिकारितः।।“१३
    विवरणकारः श्रवणाद्यङ्गतया आत्मज्ञानफलता सन्यासे सिद्धा इति उक्तम्। अनन्यव्यापारेण श्रवणाद्यनुष्टानं सन्यासेनैव सिद्ध्यन्ति। गृहस्थाश्रमेषु श्रुतिविहिताग्निहोत्रादि कर्मकामवश्यानुश्टेयत्वात् परित्यागे प्रत्यवयव श्रवणात् च निरन्तरं वेदान्तश्रवणं दुष्करम्। आतः दुष्टद्वारेणैव सन्यासस्योपयोगः। आश्रमान्तरेषु आर्थात् ब्रह्मचर्ये गुरुशुश्रूषादीनां गुहस्थे कुटुम्बवरणादीनां , वानप्रस्थे च तु इति वेदान्तश्रवणं न सुलभं साधनम्।  चतुर्थे सन्यासे कर्मान्तराणां अभावात्। तस्मात् ब्रह्मसंस्थो∫मृतत्वमेवेति, अपि च सिद्धान्तलेशसंग्रहे तथापि वार्तिके∫पि सन्यासस्य प्राधान्यं  प्रतिपादयन्ति।
गच्छतस्तिष्टता वा∫प जाग्रतः स्वपतो∫पि वा
न विचारपरं चेतो यस्या∫सौनृत उच्यते।
आसुप्तेरामृतेः कालं नयेत वेदानतचिन्तया।१४
आदि वाक्यैः सन्यासपयोग सिद्ध्यति। ब्रह्मणो व्युत्थाय, ब्रह्मण प्रव्रणेत इत्यादि सन्यासविधिवाक्येषु ब्राह्मण पदश्रवणात् तेषामेव सन्यास अधिकारः सिद्ध्यति। केचित् ब्रह्मणस्यैव सन्यासपूर्वक वेतान्दश्रवणं इतरयोस्तु तद्विना वेदान्तश्रवणे∫धिकार इति वदति। अपरे ब्रह्मणस्यैव सन्यासे∫धिकारः इतरयोः विद्वान्सन्यासे∫धिकारः इति च वदन्ति। दिने दिने तु वेदान्तश्रवणात् भक्तिसंयुतात् कृथ्थाशीतिफलं लभेत् इति सिद्धान्तलेशसंग्रहवचनात्  मुख्याधिकारिभिः क्रियमाण वेदान्तश्रवणात् प्रतिबन्धकनिवृत्तिरूपं दृष्टफलं, तधा अदृष्टफलेन आमुष्मिकः फल साधनत्वम्। तथा च भगवत्गीतायां उक्तो∫ यं श्लोकः-
आसक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः
नैष्कर्म्यसिद्धपरमां सन्यासेनाभिगच्छति।।१५
एतैः चतुर्भिः आश्रमैः धर्मार्थमोक्षाणां  सिद्धिः प्रतिपादयति।  अनेन  परमपुरुषार्थ अपि सिद्ध्यति।

BIBLIOGRAPHY
छान्दोग्योपनिषत् -धशोपनिषत्, अडयार्, 1984
ब्रह्मसूत्रम् -मोतिलाल बनारसीदास, दिल्लि, 1988
बृहदारण्यकोपनिषत् -धशोपनिषत्, अडयार्, 1984
  ऋग्वेदभाष्यभूमिका - व्या. श्रीमध्यानन्दसरस्वती, अजमेर, 1985.
 सिद्धान्तलेशसंग्रहः-श्रीमदप्पय्यदीक्षितः, चौखम्बा, वारणासि, 1989.
वेदान्तसिद्दान्तादर्शः - श्री मोहन्लाल, मेडिकालहलमुद्णयन्त्रालय, काशी.
 श्रीमद्भगवत्गीताभाष्य-श्री षङ्कराचार्य, श्रीरामकृष्णमठ, मेलापूर, 1983.
 

सुचितांशाः-

.वेदान्तसिद्धान्तादर्शं p.103
.बृहदारण्यकोपनिषद् 4.4.22
.भगवद्गीता 18.5
.Ibid
.ऋग्वेद भाष्य भूमिका 28.1
.तत्रैव 28.2
.तत्रैव 28.3

..वेभ.भू 28.9

. छ उ 2.23.1
१०. छा..शा.भा.2.23.1
११.शब्दकल्पद्रुमः 14.7.2.25
१२. ब्रह्मसूत्रं 3.4.46
१३. सिद्धान्तलेशसंग्रहः 444
१४.तत्रैव p.451
१५. भगवद्गीता 18.46