Thursday 21 January 2021

 भेदभावः

-कथा

 नेताजी सुभाषचन्द्रमहोदयस्य आजादहिन्दसेनायां हिन्दू-मुस्लिम-सिक्ख सम्प्रदायानां सैनिकाः आसन्। तेषां भिन्ना भिन्ना रन्धनव्यवस्था आसन्। एकदा नेताजी अवदत्, अहं भवद्भिः प्रस्तुतं खाद्यं खादिष्यामि। त्रिधर्मस्य हिन्दू-मुस्लिम-सिक्खसैनिकाः तेषां समूहेन प्रस्तुतं खाद्यमेव ग्रहीतुं नेताजीमहोदयं निवेदितवन्तः। नेताजी ईषत् हसन् अवदत्- अस्तु भवद्भिः प्रस्तुतानि खाद्यानि आनयन्तु। भिन्नायां भिन्नायां स्थालिकायां खाद्यानि आनीय त्रिधर्मस्य सैनिकाः उपस्थिताः अभवन्। नेताजी तेभ्यः स्थालिकाः नीत्वा तत्र तत्र स्थितानि खाद्यानि एकस्यां बृहत्स्थालिकायां संस्थाप्य अमिश्रयत्। त्रिधर्मस्य सैनिकाः एतत् साश्चर्यं पश्यन्ति स्म। नेताजी हसन् अवदत्, अधुना भवन्तः भवतां खाद्यानि भिन्नीकुर्वन्तु। यदा एकस्यां स्थालिकायां सर्वाणि खाद्यानि मिश्रितानि तदा भिन्नीकरणे कोऽपि लाभो नास्ति किल । तथैव यदा वयं सर्वेषां धर्माणां जना मिलित्वा हिन्दुस्थानस्थापनाय चेष्टामहे, तदानीं किं पुनः धर्मभेदेन। अतः समस्तसाम्प्रदायिकमनोभावं परित्यज्य सर्वे भारतीयाः भवन्त्विति अहमिच्छामि। एवम्प्रकारेण नेताजीमहोदयस्य ऐक्यसन्देशः अस्माकं सर्वेषां भारतीयानां कृते सदैव वरीवर्तते।  

लेखकः - डाॅ रुरुकुमारमहापात्रः

अध्यापकः, राष्टियसंस्कृतविश्वविद्यालयः, तिरुपतिः।