Saturday 8 August 2015

APJ ABDULKALAM

Image result for apj abdul kalam

अवुल् पकिर् जैनुलाअबदीन अब्दुल् कलामः। -

 Edited by Libi Bhaskaran


LIBI BHASKARAN
                डॉ. अब्दुल् कलाममहोदयस्य हृदयाघातेन निधनम् अभवत् । २०१५ जूलै २७ 
सायं काले भारतीय-प्रबन्ध-संस्थानस्य (Indian Institute of 
Management Shillong) एकस्यां व्याख्यानसभायां व्याख्यारतः 
सन् हृत्पीडया पीडितः जातः आसीत् । एतां वार्तां श्रुत्वा  अखिलं भारतीयैः
 सह लोकं दुःख सागरे निमग्नम् I

(१५ अक्टोबर् १९३१ – २७ जुलै २०१५) अयं  क्रि.श. 
१९३१तमवर्षस्य अक्टोबरमासस्य पञ्चदशे दिने तमिळ्नाडुराज्यस्य रामेश्वरम् इति 
 मण्डलस्य धनुष्कोटि इति स्थाने लब्धजन्माभूत्। अस्य पूर्ण नाम अवुल् पकिर् जैनुलाअबदीन 
अब्दुल् कलाम: इत्यासीत् । लोकः एतं डा. अब्दुल् कलाम इत्येव सम्बोधयति स्म ।
 भारतीयगणतन्त्रस्य एकादशः निर्वाचितः राष्ट्रपतिः अभवत् । कलामः प्रसिद्धः वैज्ञानिकः 
अभियन्ता अविवाहितः च आसीत् ।

बाल्यं शिक्षा च

अस्य जन्म मध्यमवर्गस्य मुस्लिम् कुटुम्बे अभवत् । यद्यपि अस्य पिता जैनुलाब्दीन् तु 
धनवान् विद्यावान् च नासीत् तथापि सः शुद्धहस्तः अनुशासितः नाविकः आसीत् । 
धीवरेभ्यः नौकाः भाटकरूपेण ददाति  स्म । अविभक्ते कुटुम्बे  पालितस्य अस्य 
पञ्च सहोदराः पञ्चसहोदर्यः सन्ति । एवं गृहे त्रयाणां कुटुम्बाः वसन्ति स्म । 
अब्दुल् कलामस्य जीवने अस्य पितुः प्रभावः अधिकः आसीत्। सः सम्पूर्णतया शिक्षितः
 नास्ति तथापि तस्य कार्यबद्धता दत्तः संस्कारः च कलामस्य जीवने बहूपकारकः जातः ।

विद्यार्थिजीवनम्

पञ्चवर्षीयः कलामः रामेश्वरस्य पञ्चायतप्राथमिकशालायां प्रविष्टः । प्रारम्भिकशिक्षां 
अनुवर्तयितुम् आवश्यकं धनसङ्ग्रहं प्रातः प्रतिगृहं वृत्तपत्रिकानां वितरणद्वारा करोति स्म 
इति सःस्वीये विङ्‌ स् ऑफ फयर्  नामिकायाम् आत्मकथायाम् वदति। तिरुच्चिरप्पलि
  सेन्ट् जोसफ्स् कलालयतः पठनानन्तरं क्रि.श. १९५८तमे वर्षे कलामः 
मद्रास-इंस्टीट्यूट-आफ् टेकनालजी इति महाविद्यालयतः अन्तरिक्षविज्ञाने स्नातकपदवीमं 
प्राप्तवान् । पश्चात् हाँवरक्राफ्ट् इति परियोजनायाम् उद्योगं प्राप्तवान् । ततः भारतीयरक्षानुसन्धान
 तथा विकास इत्येतस्यां संस्थायां प्रवेशं प्राप्य क्रि.श. १९६२ तमवर्षतः उपग्रहप्रक्षेपणस्य 
विविधासु परियोजनासु स्वभूमिकां समर्थरूपेण निरूढवान् । परियोजनायाः निदेशकत्वेन 
भारतस्य एस्.एल्.वि.३ इति प्रथमं स्वदेशीयम् उपग्रहं निर्मीय प्रक्षेपितवान् । 
क्रि.श. १९८०तमवर्षे "रोहिणी'' इति उपग्रहं सफलतया अन्तरिक्षं प्रापितवान् ।

वृत्तिजीवनम्

यद्यपि वैमानिकः भवितुम् इष्टवान्‌ भाग्यं तं क्रि.श. १९६२ तमवर्षे भारतीयान्तरिक्षानुसन्धानसङ्घटनं
 प्रति अनयत्। डा. अब्दुल् कलामः प्रकल्पनिदेशकत्वेन भारतस्य स्वदेशीयोपग्रहस्य 
(एस्.एल्.वी. तृतीयः) प्रक्षेपणस्य क्षिपणिनिर्माणस्य श्रेयः प्राप्तवान् । क्रि.श. १९८० तमवर्षस्य 
जुलैमासे रोहिणी इति उपग्रहं प्रथिव्याः भ्रमणपथस्य समीपे  एव स्थापितवान् । 
अनेन भारताय अपि अन्ताराष्ट्रियान्तरिक्षसमाजस्य सदस्यत्वं दत्तम् अभवत्। इसरो संस्थायाः 
 व्योमवाहनसम्प्रेषणस्य कार्यक्रमस्य अनुमतिप्राप्तेः श्रेयः अपि अस्य एव । कलामः 
स्वदेशीयलक्ष्यभेद्यस्त्रस्य विन्यासं कृतवान् । स्वदेशीयतन्त्रज्ञानेन अग्निः इति पृथ्वी इति 
क्षिपणी विन्यासं कृतवान् । डा. कलामः क्रि.श. १९९२ तमवर्षस्य जुलैमासतः 
क्रि.श. १९९९ डिसेम्बर् पर्यन्तंभारतस्य रक्षणमन्त्रिणः विज्ञानमार्गदर्शकः सुरक्षाशोधविकासविभागस्य
 सचिवः च भवत् । एषः स्टेटेजिक् मिसाय्ल् सिस्टम् इत्यस्य उपयोगम् 
आग्नेयास्त्रस्य रूपेण कृतवान् । अनेन कारणेन भारतदेशः परमाण्वस्त्राणाम् उत्पादनस्य 
क्षमताप्रापणे सफलः जातः । डा.कलामः क्रि.श. २०२०वतमवर्षपर्यन्तं भारतं वैज्ञानिके क्षेत्रे 
अत्याधुनिकं कर्तुं विशिष्टां योजनां निर्मीय सर्वकाराय समर्पितवान् । तदानीम् एषः भारतसर्वकारस्य  
प्रधानवैज्ञानिकोपदेशकः आसीत् । क्रि.श. १९८२ तमवर्षे डा. कलामः भारतीयरक्षानुसन्धान 
एवं विकास इत्यस्याः संस्थायाः निदेशकत्वेन पुनरागतः । तदा एषः स्वस्य सम्पूर्णं 
लक्ष्यं निदेशितक्षिपणेः विकासार्थं केन्द्रीकृतवान् । अग्निक्षिपणिः पृथ्वीक्षिपणिः इत्यनयोः 
परीक्षणसाफल्यस्य श्रेयसः बहुभागः डा. कलामस्य एव भवति । क्रि.श. १९९२तमवर्षे 
भारतीयरक्षणामन्त्रालयस्य वैज्ञानिकोपदेशकः इति नियुक्तः । अस्य परिवीक्षणे एव क्रि.श. १९८८तमे 
वर्षे पोखरान् इति स्थाने द्वितीयं परमाणुपरीक्षणम् उपपन्नम् । अनया घटनया भारतं 
परमाणुशक्तिसम्पन्नराष्ट्रस्य आवल्याम् अन्तर्भावितम् अभवत् ।

राजनैतिकजीवनम्

डा. अब्दुल् कालामः भारतस्य एकादशः राष्ट्रपतिः इति निर्वाचितः अभवत् । भारतीयजनतापक्षेण 
समर्थितः एन्.डि.ए. सङ्घटनं स्वस्य प्रतिनिधिम् अकरोत् यस्य समर्थनं विपक्षं विना 
अन्ये सर्वे अकुर्वन् । क्रि.श. २००२तमवर्षस्य जुलैमासस्य १८तमे दिने डा. कलामः 
९०%बहुमतेन भारतस्यराष्ट्रपतिः अभवत् । तस्मिन् एव वर्षे जुलैमासस्य 
२५ तमे दिने संसद्भवनस्य अशोकसभाङ्गणे राष्ट्रपतिपदस्य 
प्रमाणशपथम् बोधितम् । अस्मिन् संक्षिप्ते समारोहे अटलबिहारीवाजपेयी तस्य 
मन्त्रिमण्डलस्य सदस्याः तथा अधिकारिणः उपस्थिताः आसन् । डा.कलामस्य 
कार्यकालः क्रि.श. २००७तमवर्षस्य जुलै २५तमे दिने समाप्तः अभवत् । 
डा.कलामः राजनैतके वैयक्तिके च जीवने अतीव अनुशासितः आसीत् । 
अयं सर्वदा शाकाहारी मद्यपानव्यसनरहितः आसीत् । अस्य विङ्ग्स् आफ् 
फायर् इति आत्मकथनग्रन्थे भारतीयुवकानां मार्गदर्शनम् अस्ति । गैडिङ्ग् सोल्स् - डायलाग्स्
 आफ् दि पर्पस् आफ् दि लैफ् इति अस्य द्वितीये ग्रन्थे 
अध्यात्मिकविचाराः उल्लिखिताः सन्ति । अनेन तमिळुभाषाया अनेकानि पद्यानि 
विरचितानि । दक्षिणकोरियादेशे अस्य पुस्तकानाम् अभ्यर्थना अधिका अस्ति अस्य 
विषये अपि महान् आदरः अस्ति इति ज्ञायते । सामान्यतः पश्यामः चेत् डा.कलामः 
राजनैतिकव्यक्तिः न किन्तु अस्य मनसि राष्ट्रवादी विचाराः अधिकाःआसन् । अयं  राष्ट्रपतिः 
भूत्वा भारतदेशस्य अभिवृद्धिनीतेः संस्थापनस्य कारणेन राजनीतिज्ञः इत्यपि वक्तुं शक्यते । 
इण्डिया २०२० इत्याख्ये स्वरचिते पुस्तक्ते अयं क्रान्तदर्शी  भारतस्य अभिवृद्धिविषये 
स्वदृष्टिदिशां स्पष्टं कृतवान् । एषः अन्तरिक्षक्षेत्रे भारतं जगदुरुत्वेन द्रष्टुम् इच्छति स्म । 
एतत् साधयितुम् अस्य मस्तके नैकाः योजनाः आसन् । पर्माण्वस्त्रस्य क्षेत्रे एष 
भारतंपरमशक्तिशालिनं कर्तुम् इच्छति । विज्ञानस्य अन्यक्षेत्रेषु अपि विकासः भवेदिति 
अस्य परमाशयः । डा.कलामः वदति यत् तन्त्रांशस्य क्षेत्रे सर्ववर्जनानि विमुक्तानि भवेयुः 
येन अधिकाधिकजनाः अस्य प्रयोजनं प्राप्नुयुः । एवं चेत् सूचनातन्त्रांशः तीव्रगत्या 
विकसितः भवति । यदि कोऽपि देशस्य अभिवृद्धिमिच्छति देशे शान्तेः संरक्षणार्थं 
प्रयत्नः विधेयः । शान्तिः आवश्यक्ती इति शक्तिसङ्ग्रहः न कर्तव्यः इति भावः न । 
अस्माकं शक्तेः अभावादेव गतेषु २०००वर्षेषु ६००वर्षणि वयम् अन्यैः प्रशासिताः 
इति सधैर्यम् अण्वस्त्रसङ्ग्रहविषये जागरयति ।

प्रशस्तिपुरस्काराः

अवुल पकीर जैनुलबीदीन अब्दुल कलामायभारतसर्कारस्य क्रि.श. १९८१तमे वर्षे 
 प्रशासकीयसेवाक्षेत्रस्य पद्मभूषणप्रशस्तिः प्रदत्ता । अपि च 
 डा.कलामः भारतसर्कारस्य सर्वोच्चेन नागरिकसम्माननेन भारतरत्नेन अलङ्कृतः ।

वैयक्तिकजीवनम्

डा.कलामः स्वव्यक्तिगते जीवने अपि परिपूर्णः अनुशासितः अस्ति । आजीवनं 
 ब्रह्मचर्यव्रतस्य पालनं सङ्कल्पितवान् । एषः कुरान्ग्रन्थं तथा भगवद्गीतां च समानतया 
अध्ययनं करोति स्म । स्वयं कलामः बहुत्र उक्तवान् यत् सः तिरुक्कुरल् अपि 
अनुसरति इति । अस्यभाषणे न्यूनातिन्यूनम् एकस्य कुरलस्य उल्लेखः भवत्येव । 
राजनैतिकेस्तरे अस्य अभिप्रायः अस्ति यत् भारतस्य अपि भूमिपा 
अन्ताराष्ट्रियस्तरे विस्तृता भवेत् इति । भारतदेशः महाशक्तिः जगद्गुरुः च भवितुं 
तत्पथे गच्छन्तं दृष्टुम् अस्य मनः बहुधा इच्छति स्म  । अस्यां दिशायां प्रेरणां 
जनयितुम् एषः अनेकान् ग्रन्थन् अपि व्यरचयत् । तन्त्रांशः भारतस्य सर्वसाधारणस्यापि 
जनस्य हस्तगतः भवेत् इति सर्वदा आग्रहं कृतवान् । बालानां वृद्धानां च कलामः 
अतीव प्रियः आसीत् ।

कृतयः

डा. कलामः साहित्यिकरूपेणापि स्वशोधसारं चतृषु ग्रन्थेषु आनीतवान् । 
विंग्स् ऑफ़ फैर्', 'इण्डिया २०२०- ए विषन् फ़ॉर दि न्यू मिलेनियम्', 'माई जर्नी' तथा 
'इग्नाटिड् माइण्ड्स्- अनसैसिङ्ग् दि पवर् विदिन् इण्डिया । एतानि पुस्तकानि 
भारतीयभाषाभिः विदेशीयभाषाभिः च अनूदितानि । एषः कश्चित् विशिष्टः वैज्ञानिकः 
यस्मै ३०विश्वविद्यालयाः गौरवपूर्वकं डाक्टरेट् उपधिं दत्तवन्तः ।
ग्नाइटेड मैण्ड्स् एनलिषिङ्ग् दि पाव
विदीन इण्डिया (प्रकाशनम् - पेंग्विन बुक्स, २००३)इण्डिया मै ड्रीम् 

 (प्रकाशनम् - एक्सेल बुक्स्, २००४)एनविजनिंग अन एम्पावर्ड् नेशन् टेक्नालजी 
 फार् सोसायटल् ट्रांसफारमेशन् (टाटा मैकग्राहिल् पब्लिशिङ्ग् कम्पनी लिमिटेड्, २००४)
आत्मकथा - विग्स् आळ् फैर् एन् आटोबायोग्राफी आफ ए.पी.जे. अब्दुल् कलामः 
(ओरियण्ट् लाङ्गमैन्, १९९९)आत्मकथा - सैण्टिस्त् टू प्रेसिडेंट् (ज्ञान पब्लिशिङ्ग हौस् २००३)
इटरनल् क्वेस्ट् अब्दुल् कलामस्य जीवनकालः लेखकः - एस्. चन्द्रः 
(पेंटागन पब्लिशर्स्, २००२)प्रेसिडेंट एपीजे अब्दुल् कलामः आर्. के. पूर्ति रचितः 
(अनमोल पब्लिकेशन्स,२००२) Iए. पी. जे. अब्दुल् कलामः दि विषनरी आळ् इण्डिया -
 के. भूषण तथा जी. कात्यालः रचनम् (एपीएच पब्लिशिङ्ग् कार्पोरेशन्, २००२)