Friday 12 January 2018

नवोत्थाननायक: महर्षिदयानन्दसरस्वती।
डा. रोहिणी के.

Research Article  No: 20180112  

 अनुसन्धानाध्ययनम्
Dr. ROHINI K.
Guest Lecturer 
Dept. of Sanskrit
Sree Krishna college, Guruvayoor.

                          ज्ञताया: अन्धकारे मग्ने स्वसमाजे ज्ञानस्य प्रकाशं दर्शयन् महर्षिदयानन्द: आधुनिकनवोत्थाननायकेषु प्रमुख: अभवत्। ऊनविंशतितमशतकस्य उत्तरार्धे 1825 फेब्रुवरि 12 तमे दिनाङ्के लब्धजन्मोयं समाजस्य अनाचारान् प्रति स्वजीवनं समर्पितवान्।
                       तस्मिन् काले भारते अनाचारा: अन्धविश्वासा: च प्रचलिता: आसन्। तदवसरे आसीत् दयानन्दसरस्वतीवर्यस्य जननम्। सामाजीकपरिष्करणाय राष्ट्रनवीकरणाय च अहर्निशं प्रयत्नमकरोत् अयं संन्यासीवर्य: स्वतन्त्रभारतम् इति आशयस्य प्रचारकश्चासीत्। भारतीयानां जीवनरीतय: विश्वासा: च वेदाधिष्ठितं भवति इति तै: उद्घोषितम्।
               गुजरात् राज्यस्य कतियवार् देशे टङ्कारनगरे अयं जनिमलभत। बाल्ये तस्य नाम मूलशङ्कर: इत्यासीत्। दयाल्जी इति गृहे तम् आह्वयति स्म। संन्यासदीक्षाया: स्वीकरणानन्तरमेव दयानन्द: इति प्रशस्तो%भवत्। बाल्यादेव सामाजिकोन्नमनाय प्रयत्नमकुर्वन्। मूलशङ्करस्य बाल्यं दुरितपूर्णमासीत्। भगिन्या: तथा पितृसहोदरस्य च देहवियोग: दयानन्दं चिन्तामग्नमकरोत्। तत: मोक्षमार्गमन्विष्य यात्रा: आरब्धा:। स्वगृहमुपेक्ष्य विविधदेशेषु यात्राम् अकरोत्। महर्षिणमुपगम्य मोक्षमार्गम् अपृच्छत्। किन्तु तेषाम् उपदेशेषु अतृप्त: स: पुनरपि बहुदूरम् अटति स्म। अन्ते स: परमानन्दसरस्वती महाभागात् संन्यासदीक्षां स्वीचकार। तत: दयानन्दसरस्वती इति नाम स्वीचकार। तदनन्तरं योगशास्त्रादि विषयान् पठित्वा वादप्रतिवादान् अकरोत्। दुराचरान् प्रति विरोधं प्रकटयति स्म। महर्षिवर्य: मोक्ष-पुनर्जन्म-कर्मफलसिद्धान्तादि विषयान् अङ्गीकृतवान्।
                    त्रैतवाद: आसीत् तस्य सिद्धान्त:। साधारणजना: अपि तस्य सिद्धान्तं अजानन्। 1875 एप्रिल् 10 तमे दिनाङ्के आर्यसमाजम् अस्थापयत्। आर्यसमाजस्थापनाय दयानन्द: महान् प्रयत्न: अकरोत्। आर्यसमाजेन वेदा: सत्यप्रमाणत्वेन अङ्गीकृता:। 1883 ओक्टोबर् मासस्य 31 दिनाङ्के दीपावल्यां समाधिं प्राप।
त्रैतवाद:।
                     त्रैतवात: दयानन्दस्य तत्त्वशास्त्रं भवति। तन्मते ईश्वर:, आत्मा, प्रकृति: च तत्त्वत्रयं भवति। एते क्रमश: निमित्त-साधारण-उपादानकारणत्वेन कल्पिता:। अचेतनप्रकृते: चेतनवस्तुकारक: शक्तिविशेष: ईश्वर:। स: ईश्वर: सच्चिदानन्द:, निराकार:, सर्वशक्त:, न्यायकारी, दयालु:, जन्मरहित:, सर्वव्यापि, सर्वान्तर्यामी, जरादिरहित:, अनश्वर:, निर्भय:, नित्य:, पवित्रश्च। उपादानकारणात् प्रकृते: पञ्चेन्द्रियानुभवयोग्यवस्तूनि सञ्जातानि, साधारणकारणरूप आत्मना तानि उपभुज्यन्ते।
                श्रीशङ्करस्य अद्वैतदर्शनमिव न क्लिष्टमिदं नास्त्यत्र कर्मज्ञाननिषेध: अपि च अद्वैतापग्रथने त्रैतवादसमन्वये अद्वैतं च द्रष्टुं शक्यते। अत्र अयमेव भेद: - शङ्करमते माया प्रधाना, महर्षिदयानन्दमते सर्वं सत्यम्, माया अप्रधाना च।
आर्यसमाजस्य स्थापनम्।
                         आर्यसमाजद्वारा महर्षि: लोकान् पुनरुद्बोधयत्। निर्मितेषु नियमेषु 1932 वैक्रमाब्दस्य चैत्रशुक्ल पञ्चमी तिथौ बुधवासरे तदनु 1975 ईसवीयवर्षस्य एप्रिल् मासस्य दशमे दिनाङ्के सायं सार्धपञ्चवादने मुम्बई नगरस्य गिरगांवोपवसतिसम्भागे श्री डा. मणिक्चन्द्रमहोदयस्य वाटिकायाम् आर्यसमाजस्य स्थापनमभूत्। श्रीगिरिधारीदयास् दास् कोठारि महोदयश्च आर्यसमाजस्य प्रथम सभापतिरूपेण तथा श्रीसेवककृष्णदास्महाभाग: मन्त्रित्वेन च नियुक्त:। तदानीम् एकशतसंख्यकाश्च सदस्या: आसन्। सर्वजनाग्रहेणा%पि किमपि पदमस्वीकुर्वन् महर्षिणा साधरणसदस्यरूपेणैव स्थित:। पूर्वम् आर्यसमाजेन अष्टाविंशति संख्यका: नियमा: निर्धारिता आसन्। परं यदा लाहोर् नगरे आर्यसमाजस्य संस्थापनमभवत् तदा दश संख्याका एव नियमा: निश्चिता:।
तियोसफिकल् सोसाइटि
                     1875 वर्षस्थनवम्बरमासस्य सप्तदशतारिकायां मैडमब्लैवट्स्कीकर्नल अल्काटमहोदयश्चोभौ तियोसफिकल् सोसाइटिसंस्थापयताम्। संस्थाया: संस्थापनं सम्पन्नं परं तौ हि स्वकर्मभिरतितरां कुख्यातावास्ताम्, तयोर्भोजनप्राप्तिरपि दुर्लभा%भवत्। तत्रावासो%प्यसम्भव आसीत्, अतस्तौ हि भारतवर्षं प्रत्याशान्वितावभवताम्। भारतवर्षे पदमारोपयितुं कस्यचित् शक्तिमतो महापुरुषस्याश्रयो%पेक्षित आसीत्। श्रीहरिश्चन्द्रचिन्तामणिमहोदयात् श्रीअल्काटमहाशयो महर्षेर्दयानन्दस्य परिचयं प्राप्नोत्।
                एवं तियोसफिकल् सोसाइटि संस्था तदार्यसमाजेन समं स्वसम्बन्धं समायोजयत्, यदा हि अमेरिकावासिन: संस्थासञ्चालका: स्वश्वोभोजनप्राप्तिविषये%पि सन्देहयुता आसन्। तत्र ते%तितरां कुख्याता: दुःखिताश्चासन्। पर्याप्तपत्रव्यवहारानन्तरं तियोसफिकल् सोसाइटि युगलमिदं 1879 तमवर्षस्य जनवरिमासे मुम्बईनगरमागच्छत्।
महर्षिदयानन्दसरस्वतीकृतग्रन्थावलि:
                सत्यार्थप्रकाश:,  ऋग्वेदादिभाष्यभूमिका, वेदभाष्याणि,    संस्कारविधि:, आर्याभिविनयम्, गोकरुणानिधि:, पञ्चमहायज्ञविधि:, संस्कृतवाक्यप्रबोधम्, व्यवहारभानु, काशीशास्त्रार्थम्, वेदविरुद्धमतखण्डनम्, ब्रह्मोछेदनम्, भ्रान्तिनिवारणम्, सत्यधर्मविचार:, आरोद्देश्यरत्नमाला, वेदाङ्गप्रकाश: इत्यादय: दयानन्दसरस्वते: कृतय: भवति।