Tuesday 28 May 2019

वेदरक्षणोपायाः अनुष्टुप् छन्दसि विरचितम्
-डॉ गदाधर त्रिपाठी -

मनुष्यः सर्वजीवेषु देशस्यास्य विशेषतः।
विशिष्टोऽस्ति महान्ननु पूज्यो ऋषिवत् सर्वदा ॥1॥

वेदा अस्मिन्नु देशे त्वनुपमेया हि सर्वदा।
वयं धन्या धरेयञ्च रक्षणीयास्तु सर्वथा। ॥2॥

विप्राणां निधयश्चैव वेदा आसन्तु सर्वदा।
पठितव्यं तु विप्रैर्वै  रक्षणीयं हि निष्ठया। ॥3॥

युवकाःशिक्षिता:सन्तु  निष्ठा वै यज्ञकर्मणि।
सम्मान्या संस्कृतिश्चैव संस्कृभाषा तथा हि वै। ॥4॥

विप्राणां संस्कृतज्ञानां तु निष्ठा विप्रकर्मणि।
 आचार्याः सन्तु विज्ञास्तु स्वपुत्रान्पाठयन्तु हि ॥5॥

अनिवार्या च शिक्षा वै वेदशिक्षा विशेषत:।
शासका विवशा: सन्त्वाचरणीयं सर्वैः सदा। ॥6॥

यज्ञानां पूजनञ्चैव देवानामर्चनं तथा।
संस्काराश्चैव जीवानां वेदै:सम्पादिता:सदा। ॥7॥

तेनैवार्थकरी विद्या मुक्तेर्लाभस्तु सर्वथा।
अवगच्छन्त्विदं विप्रा वेदास्तेषां हि जीवनम्। ॥8॥

विप्रा यावद्धि वेदज्ञाःपूज्या मान्याश्च सर्वथा।
यावत् पूज्यास्तु विप्रा वै संस्कृतिश्च सुरक्षिता।॥9॥

इदं सत्यञ्च देशोऽयं वेदैरस्ति च मण्डितः।
तावदेव प्रतिष्ठा हि विश्वे भारतवासिनाम्। ॥10॥

रक्षा तथा प्रचारश्च सर्वैःकरणीय: सदा।
विशिष्टश्चैव धर्मोऽयं सर्वेषां देशवासिनाम्। ॥11॥