Saturday 18 January 2020


ज्योतिषं कालविधानशास्त्रम्।
 (शास्त्रम्)
डा. ईश्वरन् ई एन्

Research Article No: 20200118
Dr. Eswaran E. N.
Asst. Professor.
Govt: Sanskrit College,
Thripunitura, Kerala.
    ज्योतिषस्य अपरं नाम कालविधानशास्त्रम् इति। "कलयति आयुः'' इति कालः। समयः इति चार्थः। वेदाः यज्ञार्थं प्रवर्तमानाः भवन्ति। यज्ञास्तु कालानुसृतं करणीयाश्च । अतः कालविधानशास्त्रं नाम ज्योतिषं जानाति चेत् सर्वान् वेदयज्ञान् ज्ञातवान् भवतीत्युक्तं वर्तते वेदाङ्गज्योतिषे यथा -
वेदा हि यज्ञार्थमभिप्रवृत्ताः
कालानुपूव्र्याः विहिताश्च यज्ञाः।
तस्मादिदं कालविधानशास्त्रं
यो ज्योतिषं वेद स वेदयज्ञान्।। इति। (आर्चज्योतिषम्, 36)
कालविधानं नाम शुभाशुभकालनिर्णयः। "कालः कलयतामहम्'' इति गीताकारवचनात् ईश्वरीयशास्त्रम् अध्यात्मशास्त्रम् इत्यपि। अथवा मोक्षशास्त्रम् इति।

ज्योतिश्शास्त्रस्वरूपम्
सर्वशास्त्रशिरोलङ्कारभूतं ज्योतिश्शास्त्रं भवति। प्रमाणफलभेदेन द्विधा भवति, तदेव पुनः गणितं संहिता होरा चेति स्कन्धत्रयात्मकं भवति। उक्तञ्च वाराह्राम् -
ज्योतिश्शास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितम्
तत्कास्र्नोपनयनस्य नाम मुनिभिः सङ्कीत्र्यते संहिता।
स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ
होराऽन्योङ्गविनिर्णयश्च कथितः स्कन्धतृतीयोऽपरः।। (बृहत्संहिता 1-8.)
अनेकभेदविषययुक्तं ज्योतिश्शास्त्रं गणितं संहिता होरा चेति त्रिषु विभागेषु कृतम्। अनेकविषयाणां कास्र्नोपनयं समग्रप्रतिपादनमेव संहिता इति मुनीनाम् मतम्। तन्त्रं नाम गणितस्कन्धे ग्रहाणां गतिविगत्यादि साधनमेव। तृतीये होरास्कन्धे अन्यैरङ्गैः निर्णीतस्य पूर्वजन्मार्जितकर्मफ लपरिपाकस्य कथनमेव। एवं त्रिस्कन्धभिन्नं ज्योतिषं वेदा इव षडङ्गयुक्तं वर्तते। जातकं प्रश्नः मुहूर्तः निमित्तं गोलः इति ज्योतिषस्य षडङ्गानि भवन्ति इति प्रश्नमार्गकारः। यथा-
स्कन्धत्रयात्मकं ज्योतिश्शास्त्रमेतत् षडङ्गवत्।
गणितं संहिता होरा चेति स्कन्धत्रयं मतम्।।
जातकगोलनिमित्तप्रश्नमुहूर्ताख्यगणितनामानि।
अभिदधतीह षडङ्गान्याचार्या ज्योतिषे महाशास्त्रे।। (प्रश्नमार्गः, 1-5,6.)
अत्र गोलः गणितञ्च गणितस्कन्धस्य निमित्तं संहिताहोरयोः जातकं प्रश्नः मुहूर्तश्च होरायाश्च अङ्गानि भवन्ति। अत्र गणितं पुनः सिद्धान्तः तन्त्रं करणश्चेति त्रिधोच्यते।
गोलः - गोलीयगणनं प्रतिपादयति।
गणितम् - बीजाङ्कक्षेत्रग्रहगणनं प्रतिपादयति।
निमित्तम् - ग्रहकेतूल्का पक्षिमृगादीनां लक्षणम् प्रतिपादयति।
जातकम् - पूर्वजन्मार्जित कर्मफ लपरिपाकं प्रतिपादयति।
प्रश्नः - इहजन्मार्जितकर्मफ लं प्रतिपादयति।
मुहूर्तः - शुभाशुभकालनिर्णयं प्रतिपादयति।
निमित्तम् - शुभाशुभनिमित्तं प्रतिपादयति।
सिद्धान्तः - राजमुद्रादिमान-कालमानादि युगादिग्रहगणितभेदं च प्रतिपादयति।
तन्त्रम् - कल्यादिगणितभेदं प्रतिपादयति।
करणम् - करणारम्भदिनतः गणनं प्रतिपादयति।
सङ्गृहः एवं भवति –