Monday 25 January 2021

 नेताजी-सुभाषचन्द्रबोसस्य बाल्यकालस्य काचिद् घटना।

  नेताजी सुभाषचन्द्रबोसः पञ्चवर्षीयः बालकः आसीत्। जनवरीमासे १९०२ तमे वर्षे तस्य पिता जानकीनाथबोसः विद्यार्जनाय तं कटकनगरे एकस्मिन् मिशनारी-विद्यालये प्रवेशम् अकारयत्। किन्तु केवलं पञ्चमासेभ्यः परम् अर्थात् तस्मिन् वर्षे जुलाई मासे तस्य कश्चन महान् रोगः अभवत्। सार्धपञ्चवर्षीयः बालकः आसीत् सुभाषचन्द्रबोसः।तदानीं कटकनगरे महतां वैद्यानाम् अभावः सर्वजनविदितः आसीत्। तथापि तेषु कैश्चित् उत्तमैः वैद्यैः तस्य चिकित्सा कृता। परन्तु तस्य सुभाषस्य रोगस्य उपशमनं न भवति स्म।अनन्तरं तस्य पित्रा जानकीनाथबोसेन कोलकातानगरस्य वैद्यैः अपि चिकित्सा कारिता चेदपि तस्य रोगस्य उपशमनं न अभवत्।

   जुलायीमासस्य चतुर्थे दिनाङ्के रात्रौ सुभाषस्य अवस्था अत्यन्तं शोचनीया अभवत्। सः जीवनमरणयोः सङ्घर्षं कुर्वन् आसीत्। गृहजनाः सर्वे तदानीं रोदनम् आरब्धवन्तः। रात्रौ नववादने अकस्मात् काषायवस्त्रधारी कश्चन महापुरुषः गृहं प्रविष्टवान्। तं दिव्यपुरुषं दृष्ट्वा चेतनाहीनस्य  सुभाषस्य पितरौ आश्चर्यचकितौ अभवताम्। भावगम्भीरः सः दिव्यपुरुषः तस्य चेतनाहीनस्य सुभाषस्य वक्षःस्थले हस्तेन शनैः शनैः स्पर्शं कृत्वा अनन्तरं निःशब्देन गृहात् बहिः निर्गतवान्। केनापि वार्तालापं न कृतवान्। दशाधिकनववादने सुभाषचन्द्रबोसः चरमावस्थाम् अतिक्रम्य सः यथा पुनर्जन्म अलभत। सः दिव्यपुरुषः आसीत् स्वामी विवेकानन्दः। इतोपि आश्चर्यं यत् तस्मिन्नेव समये १९०२ तमे वर्षे जुलायीमासस्य चतुर्थे दिनाङ्के शुक्रवासरे स्वामी विवेकानन्दः महासमाधिम् अलभत, चिरकालाय च ब्रह्मणि लीनः अभवत्। एतस्याः घटनायाः परं सुभाषचन्द्रबोसः सम्पूर्णरूपेण स्वस्थः अभवत्। एवमपि कथ्यते यत् स्वामिविवेकानन्दस्य आत्मा सुभाषचन्द्रबोसस्य अन्तः प्रविष्टवान् इति।
तथ्यमिदम् इतिहासात् संगृहीतं वर्तते।


रचयिता - प्रदीपकुमार नाथः असम्।
वैदिकगणस्य कार्यकर्ता ।