Thursday 22 April 2021

 "माता भूमिः पुत्रोऽहं पृथिव्याः" 


लेखः-दीपकवात्स्यः

"माता भूमि: पुत्रोऽहं पृथिव्या:"
          अद्यत्वे सभासु बहुशो जना "मातृदेवो भव" इति तैत्तरीयोपनिषद्वाक्योद्घोषं कुर्वन्तो दरीदृश्यन्ते ।साम्प्रतं वयं ज्ञातुं यतामहे यत् "को वाभिप्रायोऽस्य उपनिषद्वाक्यस्येति"।
साम्प्रतमस्य वाक्यस्य पदं पदार्थं वाक्यार्थञ्च चिन्तयाम:-

माता देवो यस्येति विग्रहे षष्ठ्यर्थे बहुव्रीहिसमासे सति प्रथमाविभक्तेरेकवचने "मातृदेव:" इति निष्पद्यते।
यस्याभिप्रायो भवति  यो मातरं देववन्मनुते ,अथ च यस्य दृष्टौ माता देव इव पूज्या वर्ततेऽसौ मातृदेव:।"भवे"ति लोट्लकारस्य मध्यमपुरुषैकवचनरूपम्। अत्र लोट्लकार: भगवत: पाणिने: "आशिषि लिङ्लोटौ"इति सूत्रानुसारं जायते।
एतेन स्पष्टं भवति यद् उपनिषद्वचनमिदम् आशीर्वादात्मकं वर्तते। उपनिषदीहते यज्जना मातुरराधका भवेयुरिति।तदर्थमेतदाशीर्वाक्यं प्रयुज्यते।



        साम्प्रतं मातृपदं विचारयामश्चेच्छास्त्रेषु मातृविषये अनेकधा वर्णनं प्राप्यते । क्वचित् षोडश मातर:,
क्वचित् सप्त मातर:,क्वचिच्च पञ्च मातर इति ।
यथा-
स्तनदात्री गर्भधात्री भक्षदात्री गुरुप्रिया ।
अभीष्टदेवपत्नी च पितु: पत्नी च कन्यका ।।
सगर्भजा या भगिनी पुत्रपत्नी प्रियाप्रसू: ।
मातुर्माता पितुर्माता सोदरस्य प्रिया तथा ।
मातु: पितुश्च भगिनी मातुलानी तथैव च ।
जनानां वेदविहिता मातर: षोडश स्मृता: ।।
अन्यच्च -
आदौ माता गुरो: पत्नी ब्राह्मणी राजपत्निका ।
गावी धात्री तथा पृथ्वी सप्तैता मातर: स्मृता: ।।
अथर्ववेदीयपृथ्वीसूक्ते-
 "माता भूमि: पुत्रोऽहं पृथिव्या:"-अथर्व-पृ.सू.१२/१/१२
             उपयुक्तविवृत्त्या स्पष्टं भवति यच्छास्त्रेषु पृथ्वी अपि मातृत्वेन कीर्त्यते । एषा पृथ्वी स्थूलत्वगुणयुक्ता गन्धवती व्यापिका च। पृथ्वी "पृथिवी,मेदिनी,भू:,भूमि:,
धरा,धरणी,धरित्री,धात्री,धारयित्री,
भूतधात्री,जीवनधात्री,स्थिरा,
अचला,क्षिति:,क्ष्मा,क्षौणी,
ज्या,पृथु:,इला,विश्वम्भरा,
रत्नगर्भा,रत्नावती,
वसुमती,वसुधा,वसुन्धरा, अब्धिमेखला,सागरमेखला, जगद्वहा,जन्मभूमि:, भारती,माता, भुवनमाता,विश्वमाता चेत्यादिभिरभिधेयै: कीर्त्यते।
            अस्माकं सनातनसंस्कृतौ अस्या महन्महत्त्वं वर्तते।जीवनजगत: सर्वस्यापि लोकव्यवहारस्य आधारभूता एषा पृथ्वी एव वर्तते।एषा समस्तचराचरप्राणिनां जीवनं संरक्षति।यतोहि जीवनस्य सम्यग्रूपेण सञ्चालनाय यानि तत्त्वानि उपयुक्तानि भवन्ति तेषामुत्पत्त्याधार: पृथ्वी एव वर्तते।
यथा-जीवानां जीवनस्य कृते वायुर्जलम् अन्नम् आवास: स्वास्थ्यञ्च इत्येतानि मौलिकानि आवश्यकतत्त्वानि वर्तन्ते।एतेषां सम्भावना पृथ्वीं विना नोपपद्यते। अत: शास्त्रे स्वर्गादपि गरीयसीत्वेन समुच्यते -
अपि स्वर्णमयी लङ्का न मे लक्ष्यण!रोचते।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।।

          एका माता यथा स्वशिशुं गर्भे सन्धार्य स्वयमात्मनि कष्टं सोढ्वापि स्वसन्ततिं तज्जीवनञ्च संरक्षति तथैव एषा पृथ्वी मातापि अनेकानि कष्टं सोढ्वा जीवजगत् संरक्षति  चराचरजीवनं सन्दधाति परिपालयति ,समुपयुक्तव्यवस्थाञ्च परिकल्पयति। उच्यते हि वात्स्यकोशे-
यस्माद्दधाति क: सृष्टिं तस्माद्धाता समुच्यते।
दधाति जीवनं तस्मात् पृथ्वी धात्रीति कीर्त्यते।।
सन्दधाति यतो धाता जगति विधिरुच्यते।
दधाति जीवनं तस्मात् पृथ्वी धात्रीति कीर्त्यते।।
सन्धारयन्ति यथा गर्भे मातरो निजसन्ततिम् ।
सन्दधाति पुनर्धात्री सन्ततं निजसन्ततिम् ।।
धारयति यथा स्वाङ्के मातरो निजसन्ततिम्।
रत्नमिव तथा धात्री धारयति स्वसन्ततिम् ।।
धारयति यथा गर्भे मातरो निजसन्ततिम्।
रत्नमिव तथा धात्री धारयति स्वसन्ततिम् ।।
            यथा माता न कदापि स्वकष्टं स्वसन्ततये वदति
तथैव एषा पृथ्वी मातापि स्वकष्टं न कदापि सन्ततिभ्यो बोधयति।यदि माता स्वकष्टं न वदेत् किन्तर्हि अस्माकं पुत्रपुत्रीणां वा किञ्चिदपि न दायित्वं वर्तते यत् तत्कष्टं ज्ञातुं यतामह इति।
पृथ्वीमातु: कष्टानि अवलोकयामस्तावद् वयम्
"मलमूत्रं त्यजामो, निष्ठीवनं कुर्म:,उच्छिष्टम् अपच्छिष्टम् अवकरञ्चेतस्तत: प्रक्षिप्य अस्या: सौन्दर्यं नाशयाम:,  आवासादिनिर्माणाय वनान् अतिकुर्म:,पृथ्व्या: अङ्के  संरक्षितानां जीवजगतो रत्नभूतानां प्राकृतिकसंसाधनानां दुरुपयोगं कुर्मश्चेति।
                 पश्यन्तु ! भारतस्य यशस्विन: प्रधानमन्त्रिण: श्रीनरेन्द्रमोदिन: पृथ्वीमातु: कष्टमनुभूय स्वच्छताभियानम् सञ्चालयन्ति। यस्याभियानस्यान्तर्गतत्वेन स्वयपि सम्मार्जनीं सङ्गृह्य स्वच्छतां कुर्वन्ति,अन्यानपि प्रेरयन्ति, स्वच्छताकर्मिभ्य: समुचितं सम्मानं ददति दापयन्त्यपि। तद्वत् संस्कृतमातु: सौन्दर्यं नष्टं न भवेत्तस्या: समृद्धि: कथं वा भवेत्तदर्थं संस्कृतमातु: सुरभारत्या: सत्पुत्रा: स्वच्छभाषाभियानं सञ्चालयन्ति।ते संस्कृतभाषायाम् आगता: अस्वच्छता: (आगतान् दोषान्) स्वच्छीकुर्वन्ति ।यस्मान्मातु: सुरभारत्या: सौन्दर्यं न नश्येत् गङ्गामातृवच्चाविरलतया अस्या: प्रवाह:  चतुर्षु दिक्षु प्रवहेत्।  तद्वद् अनेका: संस्था: संस्कृतप्रचारप्रसाराय यतन्ते।अद्यत्वे प्राविधिकसहाय्येन बहव्य: संस्था: संस्कृतहितं, तद्गतरत्नभूतशास्त्रसंरक्षणं, छात्रेभ्योऽध्यापकेभ्यश्च मार्गदर्शनं कुर्वन्ति।तेषु यथाज्ञानं मन्मतौ अन्यतमानां नामानि यथा- "संस्कृतं भारतम्","विश्वसंस्कृतकुटुम्बकम्",
"संस्कृतरसास्वाद:","Online संस्कृतशिक्षणम्","स्वर्वाणीप्रकाश:","संस्कृतामृतम्", "संस्कृतभाषी"च तथा अन्या अपि संस्था: स्युर्याश्च मम संविज्ञाने न सन्ति।
              परं वयं भारतीया: बहुविचित्रा:।वयं चिन्तयामो यदेतत्स्वच्छतादायित्वं केवलं श्रीनरेन्द्रमोदिनां,तत्सर्वकारस्य, स्वच्छताकर्मिणां सामाजिकसंस्थानाञ्च एव।तद्वदेव भाषास्वच्छता केवलं स्वच्छभाषाभियानिनां सुरभारतीसमुपासकानामेव वर्तते नास्मदीयमिति।
अत्र जनेभ्योऽस्मदीया: प्रश्ना: वर्तन्ते-
१.किं पृथिव्यां(भारते) नरेन्द्रमोदिन: स्वच्छताकर्मिण: सामाजिकसंस्थासहयोगिन: अथ च संस्कृतक्षेत्रे स्वच्छभाषाभियानिन एव निवसन्ति वा?
२.त एव पृथिव्या संस्कृतेन च उपकृता वर्तन्ते वा?
३.वयं कदा मातृभक्ता भवेम ?
४.वयं कदा उपनिषद्वाक्योद्घोषं परिपालयेम?
५.वयं कदा  नैजं स्वार्थं परित्यज्य मातृसेवाव्रतिनो भवेम?
६.वयं कदा मातृहितचिन्तका भवेम? "मातृदेवो भव" इति।
७.वयं कदा "माता भूमि: पुत्रोऽहं पृथिव्या:" इति वेदवाक्यं सगर्वं स्वहृदये सन्धारयेम?
८.वयं कदा चिरकालनिद्रात: जागृता भवेम?
९.वयं कदा मातृकष्टमनुभवेम?
१०.वयं कदा मातृकष्टं निवारयेम?
          इत्यादयो नैके प्रश्ना: सदाऽस्मान् उद्वेलयन्ति।एतेषां समाधानं स्वबुद्ध्यनुसारं प्रस्तूयते । तद्यथा-
१.किम् अस्माकं जीवनं स्वोदरपूर्त्त्यै एव वर्तते?
२.अस्माकं लक्ष्यम् उदरपूर्तिमात्रं वा?
३.अस्माकमपि किञ्चिद्दायित्वं वर्तते वा?
४.वयं कथम् उपनिषद्वाक्यं सार्थकं कुर्याम?
५.मातरं प्रति कथम् उपेक्षाभावं विहाय आदरभावनां तनुम:?
इत्यादीनां प्रश्नानाम् उत्तरं समाधानं वा यदि
स्वस्मिन्/आत्मनि अन्विषामस्तर्हि समाधानं प्राप्स्यामो वयम। स्मर्तव्यमस्माभिरस्मदीयशास्त्रानुसारं जीवने जागरणात् पश्चात् भवतु नाम वयं न परिपालयेम परम् अस्मत्कर्म पृथिवीवन्दनेन आरभते। यथा-
समुद्रवसने देवि पर्वतस्तनमण्डले।
विष्णो: पत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे।।

सुरभारतीसमुपासको दीपकवात्स्योऽपि वात्स्यकोशे लिखति-
पृथ्वीमातृसमा नास्ति माता काचिद्गरीयसी।
लौकिक्यो मातरो ह्यन्या एषैव पारमार्थिकी।।
पृथ्वीमातापि मातेव वन्द्या भवति सर्वदा।
पृथिवीसेवनं कृत्वा भवेम मातृसेवका: ।।
              यदि वयं मातु: कष्टं हितञ्च चिन्तयिष्यामस्तर्हि अस्मत्सु पुत्रत्वं संरक्षितं भवति नान्यथा । यतोहि पुत्रस्य व्युत्पत्तिरेवमेव वर्तते शास्त्रेषु-
"पुन्नाम्नो नरकात् त्रायते योऽसौ पुत्र:"।
नरकपदेनात्र दु:खं कष्टं वा ग्राह्यम्। यदि मातृदु:खं वयं चिन्तयामस्तर्हि पुत्रत्वम् अन्यथा पशुत्ववत् श्मसानतुल्यञ्च अस्मज्जीवनम्। उच्यते हि-
यत्र न देशोद्धृतकामनास्ते न मातृभूमेर्हितचिन्तनञ्च।
न राष्ट्ररक्षा बलिदानभाव: श्मसानतुल्यं नरजीवनं तत् ।।
अन्यच्च-
जिनको न निजमाता तथा मातृभूमिगौरव का भान है ।
वह नर नहीं, वह पशु निरा तथा मृतक समान है ।।
        यदि वयं मातृदु:खमपहरामस्तर्हि मन्मतौ  अधोलिखितवेदवाक्यस्य भविष्यामो वास्तविकाधिकारिण:-
    "माता भूमि: पुत्रोऽहं पृथिव्या:" इति शम्।  

लेखक:-दीपकवात्स्य: dipakavatsya@gmail.com