Friday 18 June 2021

पुस्तकवाचनदिनम् जूण् १९

ग्रन्थालयसंघसंस्थापकः पि एन् पणिक्कर्
     ग्रन्थानाम् आलयः ग्रन्थालयः। ग्रन्थालये विविधाः ग्रन्थाः सन्ति। अस्माकम् अभिरुचिम् अनुसृत्य ग्रन्थालयात् पुस्तकनि स्वीकृत्य पठितुम् अवसरः लभते। पुस्तकपठनेन अस्माकं भाषाप्रयोगचातुर्यं वर्धते। भावना अपि वर्धते। आधुनिकयुगे विद्यालये कलालये च ग्रन्थालयस्य व्यवस्था अस्ति। ग्रन्थाः अस्माकं सुहृत्, मार्गदर्शकः च भवति। आधुनिके युगे इ - वाचनस्य अवसरः अपि सुलभा:।

वाचनेन वर्धते।
वाचनं विनापि वर्धते।
वाचनेन पुष्टिमाप्नुयात्।
वाचनं विना वक्रतामाप्नुयात्।  (कविः- कुञ्ञुण्णि-)

---------------------------------------------

विवेकज्ञानसिद्ध्यर्थं प्रतिभावैभवाय च ।
ग्रन्थानां वाचनं नित्यं कारयेत् बालकैर्मुदा॥

अन्तर्जाले महापुटे लभन्ते ग्रन्थतल्लजाः।
अन्तर्जालश्च भग्ने तु हस्तग्रन्थो सदाश्रयः॥

पोषणाय तु गात्रस्य हिताहारं समाश्रयेत्।
पोषणाय च प्रज्ञायाः आर्षग्रन्थान् समाश्रयेत्॥

शरीरस्य तु व्यायामो मनसश्चैव वाचनम्।
उत्तमावौषधौ नित्यं नराणां सुखकाङ्क्षिणाम्॥

- रमा टि.के -

----------------------------------------------

पठ्यतां पठ्यतां पुस्तकानि पठ्यतां
चिन्तनाय साम्प्रतं निरन्तरं च पठ्यताम्॥
विस्मृतिर्यथा भवेत् विकल्पज्ञानं वा भवेत्
पुस्तकानां वाचनेन सुस्मृतिर्तथा भवेत्॥
सुष्टुज्ञानमावहेत् सुपुस्तकानि सन्ततम्।
विश्वज्ञान-सञ्चयान् मानसे प्रसारयेत्॥ 

अन्तर्जालात् ग्रन्थाणि लभन्ते निमिषान्तरे
अन्तर्जालं भग्ने तु हस्तग्रन्थो वरं स्मृतम्॥

पुस्तकस्था महाविद्या मस्तके धारयेत् सदा
मस्तके सुप्रतिष्ठा तु वाचनेन सुसाधयेत्।

पुस्तकेन हृदि भासते मधुरभावना मृदुलचोदना
संस्कृतिं परिरक्षणाय हि पठथ संस्कृतमुत्तमम्॥

-आय्यम्पुष़हरिकुमारः -