Thursday 1 July 2021

अरण्यजीवाः

द्विधा भवन्ति जीवास्तु पाल्या आरण्यकाश्च वै। 

पशवः पक्षिणश्चैव तेषां चर्या पृथक् पृथक्।।

पृथिव्यां यच्च प्राप्तं वै मनुष्याणां कृते च तत्।वन्यजीवास्तथा चैव मानवानां हिताय वै।।

कूर्दन्ते नु मृगाश्चैव शशकानाञ्च धावनम्।

व्याघ्रा वै हिंसकाश्चैव वनमध्ये वसन्ति च।।

वसन्ति चैव सर्वत्र विचरन्ति च सर्वथा।

पर्वतेषु नदीतीरे शुष्कस्थलेषु प्रायशः।।

भ्रमति केशरी चैव वनराजश्च कथ्यते।

अरण्ये हि तथा चैव भल्लूकोऽपि विराजते।।

वने भवन्ति गावश्च कूर्दन्ति हरयस्तथा। 

नृत्यञ्चैव च केकानां मनोहारि च सर्वदा।।

कोकिलाभिश्च रावैर्वै वनमाकर्षकं सदा।

खगैरन्यैर्नु रावैर्वै वनं संशोभितं तथा।।

संरक्षिता सदा सन्तु वन्यजीवाश्च भूतले।

नियमा विविधा: सन्ति शासनेन निरूपिता:।।

घातका ये च जीवा वै स्वयमेव नियन्त्रिता:।

पर्यावरणरक्षायै महत्त्वञ्च निरूपितम्।।

-डा गदाधर त्रिपाठी -