Wednesday 4 August 2021

अज्ञानतः प्रिये पुरतोऽनुगते
(Sanskrit Version of Hindi Film Song—बेखुदी मे सनम् उठ गये जो कदम)
भाषिकानुवादः – डा.रुरुकुमारमहापात्रः
अध्यापकः,पुराणेतिहासविभागः
राष्ट्रियसंस्कृतविश्वविद्यालयः,तिरुपतिः।

अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे
आयातौ आयातौ
आयातौ समीपे (2)
कामतापो हृदये किमेवम्
हृदयात् भूयः शरीरे/शरीरेषु लग्नः/सुलग्नः
ज्वाला नैषा हृदः सम्भाषा
प्रयत्नात् चापि लुप्ता नैषा
प्रेमाश्रवं/प्रेमाश्रवात् विना/ऋते जनिः भोः किं स्यात्
सङ्गमिते मयि दूरतापि गता
आयातौ आयातौ
   आयातौ समीपे (2)
अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे
मृगयेहं वै दृश्यं शयितम्
वीक्ष्य त्वां वै बोधितसर्वम्/विदितं सर्वम्
मनसा जाते हृदयेऽङ्गिते/हृदयाङ्किते/हृदये अङ्किते
गच्छान्यहं त्वया साकम्
सद्यः प्रीतो मे हृदयो ब्रूते
तवाऽऽसन्ने गते विरताप्रेमते
आयातौ आयातौ
आयातौ समीपे (2)
अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे
हृदः वै भाषा रसनोपेता
ज्ञायते नो क्वाऽप्युप्येत/कुत्रोप्येत
प्रेम्णः यात्री आगत एतावत्/अटित्वाऽद्य यावत्
यास्येत तावत् हृदयं हि यावत्/हृदयसीमान्तम्
साकं न्वहं त्वया यास्ये नाकम्
हृदि नीता/नीत्वा स्फृहा/स्फृहां बहुवात्याधिया
आयातौ आयातौ
आयातौ समीपे (2)
अज्ञानतः प्रिये पुरतोऽनुगते/अञ्जिते उद्गते/अग्रजाते पदे