Tuesday 29 September 2015

सम्पादकीयम् 1


प्रियसंस्कृतबान्धवाः नमस्काराः !

अस्माकं संस्कृतभाषा चिरपुरातनी नित्यनूतना च भवति । विज्ञानस्य विस्फोटयुगे अस्मिन् संस्कृतभाषया अपि अन्तर्जालमाध्यमसागरे महानौकया इव तरणीयम् । यत्र यत्र भाषाणां सान्निध्यं भवति तत्र सर्वत्र संस्कृतभाषया अपि स्वस्याः दायित्वं प्रकाशनीयम् ॥

मानवधियः व्यापारः यत्र यत्र् भविष्यति तत्र तत्र संस्कृतभाषा परिलसतु इति चिन्तायाः परिणतिः एव " सम्प्रति वार्ताः " नाम इयं पत्रिका ।

धार्मिकविकासः एव विकासः । तं विना पुरोगतिः न भवति । अतः अस्माकं कर्म सत्यधर्मयुक्तं भवेत् । अतः एव अन्तर्जालमाध्यमसागरे दीपस्तम्भः इव भवतु इयं पत्रिका इति अस्मत्प्रार्थना ॥
भारतराष्ट्रे केरलराज्ये अधुना प्रथमकक्ष्यायाः आरभ्य संस्कृताध्ययनाय अवसरः अस्ति। अतः एव छात्राणाम् अध्यापकानां संस्कृतकुतुकिनां च सौकर्याय नितराम् उपकरिष्यति अयं प्रयत्नः इति अस्माकं विश्वासः ॥
अत्रत्यन्यूनताः परिहर्तुं वाचकानाम् अपि उपदेशान् सविनयं स्वीकुर्मः । तदर्थं सर्वेषाम् अपि वयं स्वागतं कुर्मः ॥

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्वं पूषन्नपावृणु सत्यधर्मायदृष्टये॥