Tuesday 22 March 2016

कामान् दुग्घे विप्रकर्षत्यलक्ष्मीं
कीर्तिं सूते दुष्कृतं या हिनस्ति ।
तां चाप्येतां मातरं मङ्गलानां
धेनुं धीराः सूनृतां वाचमाहुः ॥

सु.भा. - वाग्वर्णनम् ८८/१२

लोके सर्वैः सज्जनानां सहवासं प्राप्तुं यत्नः करणीयः । तेषां सम्पर्केण अस्माकम् अनेके उपकाराः भवन्ति । सर्वेषां मङ्गलानां जननी इव स्थिता एषा सतां वाणी कामधेनुः इव अस्माकं सर्वाः इच्छाः पूरयति । अनिष्टात् अस्मान् दूरीकरोति । अतः एव पण्डिताः सज्जनानां वाचं कामधेनुं वदन्ति ।