Friday 25 March 2016

वयमिह परितुष्टा वल्कलैस्त्वं दुकुलैः
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवति दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे कोर्थवान् को दरिद्रः ॥

वैराग्यशतकम् – ५३

कश्चन संन्यासी राजानम् उद्दिश्य वदति – ”आश्रमे वसन्तः वयं वल्कलवस्त्रैः एव सन्तुष्टाः स्मः । भवान् कौशेयवस्त्राणि धरन् सन्तोषम् अनुभवति । भवतः मम च सन्तोषः समानः एव । तत्र न कोपि भेदः । यस्य तृष्णा अधिका अस्ति सः एव दरिद्रः । मनः यदि तृप्तं स्यात् तर्हि कः धनिकः ? कः दरिद्रः ?