Friday 15 December 2017

ताटका                                 कथा
-सूनीश् नम्बूतिरि
       एकदा सुकेतु इति यक्षः सन्तानेच्छया कमलजं ध्यात्वा तपश्चकार कालान्तरे ब्रह्मानुग्रहेण तस्य कृते एका पुत्री जाता सा एव ताटका इति कथा। सा अतीवबलवती आसीत्।वरप्रसादेन सहस्रगजशक्तिं मायाविद्यां च सम्पाद्य सा साधुजनानां द्रोहे मग्ना जाता। ताटकापतिः झर्झरपुत्रः सुनन्दः एकदा अगस्त्याश्रमम् आक्रम्य महर्षेः कोपाग्नौ भस्मीभूतो जातः।इमां वार्तां श्रुत्वा कोपाविष्टा ताटका पुत्राभ्यां मारीचसुबाहुभ्यां सह अगस्त्याश्रमस्योपरि आक्रमणं कृतवन्तः। तपोनिष्ठोऽगस्त्यः शापेन तेभ्यः राक्षसत्वम् अददात्। ततः तटाका अनेककालं पताले तथा लङ्कायां च उषित्वा पुन अयोध्यासमीपस्थे करूषवने मुनिपीडां कृत्वा आस्थिता बभूव। अथैकदा विश्वामित्रः स्वस्य यागरक्षणार्थं रामलक्ष्मणौ करूषं प्रति आनीतवान्। यात्रायां विश्वामित्रवचनैः दुष्टनिग्रहार्थं रामः प्रेरितो जातः। अटव्यां कठोरशब्दं श्रुत्वा रामः कुतूहलेन मुनिं पप्रच्छ तदा मुनिः ताटकायाः विषये वर्णनं चकार।

कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी।
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्।
ताटका नाम भद्रं ते
भार्या सुनन्दस्य धीमतः।

एवं मुनिवचनात् रामः परमाद्भुतेन तटकाया: पूर्वचरितश्रवणोत्सुको जातः। रामः मुनिवचनानि श्रुत्वा ताटकाया: पीडातः सज्जनानां मुक्तिं करिष्ये इति सत्यमकरोत्।

गोब्राह्मणहितार्थाय देशस्य च हिताय च।
करिष्यामि न संदेहस्ताटकावधमुत्तमम्।

एवं ताटकया सह घोरं युद्धं प्रवृत्तम्। मायबलेन ताटकाया विविधशस्त्राणि प्रयुक्तानि तथापि अमितविक्रमेण रामेण सर्वाणि शस्त्राणि नाशितानि। ताटकाया:  करौ चिच्छेद्य युद्धान्ते रामः तस्याः वधं चकार।ताटकामोक्षेण सर्वे देवाः प्रीतमनस्काः भूत्वा पुष्पवृष्टिं चक्रुः।।
 (रामयणे बालकाण्डे ताटका इति निशाचरण्या: कथा प्रतिपादिता अस्ति। ततः संग्रहीता कथा)
----------------------------------------