हेमन्तः
-कविता
-डा. जि . गंङ्गाधरन् नायर्॥
हेमन्तऋतुकाले/स्मिन् शैत्यं तीक्ष्णं प्रवर्धते ।
ततो/पि जायते तीव्रं वातेन वहता / निशम् ॥
आसारवर्षपातो∫स्ति ऋतावस्मिंस्तदा तदा ।
अल्पेन समयेनाथ वर्धन्ते शीकरास्तदा ।।
धूलयः प्रसरन्तीव वान्तीह हिमशीकराः ।
कार्पासस्य तु तूलानि प्रसरन्तीव दर्शने ॥
भूमेरुपरि वातेन प्रेरिता हिमसीकराः ।
व्याप्नुवन्ति हि सर्वत्र भूमौ तु हिमवालुकाः ॥
क्रीडासक्तास्तदा बाला हिममानुषनिर्मितौ
यतन्ते च प्रमोदेन कुर्वते हिमगोलकान् ॥
तानन्योन्यं प्रक्षिपन्ति बालका हृष्टमानसाः ।
नास्ति सीमा त तोषस्य तेषां बाल्यं मनोहरम् ॥
तु अनन्तरदिने वाथ द्वितीये वा तृतीयके ।
सान्द्रं भूत्वा घनीभूतं हिमं हिमशिला भवेत् ॥
पिच्छिला सा भवेत्तस्यां चलनं बहुदुष्करम् ।
अवधानं विना कश्चिच्चलेत् स स्खलितः पतेत् ॥
शिशिरर्तुर्भवेन्मासद्वयेन क्लेशवर्धनः ।
हिमपातस्य वृद्धिः स्यात् तीव्रं शैत्यं सहेमहि ॥
------------------------------------------