Wednesday 28 September 2016

देशरक्षा परमोधर्मः                                        कथा 
                                                                                    पुनरालेखनम्  - शान्ति सी
     पुरा काश्मीरेषु नन्दिनीदेवी नामिका काचित् ग्रामीणा वसति स्म। तस्याः चत्वारः पुत्राः आसन्। सर्वेषां शिक्षादिकं विधिवत् दत्वा सा पुत्रान् अपालयत् ।
    राज्यसीमायां कालान्तरे कलहः सञ्जातः। सीमा रक्षणाय सैनिकानांद्वौर्लभ्यम् अभवत्। अतःग्राममुख्यः ग्रामीणान् एवमवदत्‌ "भो ग्रामीणाः देशस्य एषा दुर्दशा अभवत् । देश रक्षार्थम् उपायः एक एव। भवन्तः एकैकं युवानम् अवश्यं देश रक्षायै प्रेषयन्तु " इति।
     ग्राममुख्यस्य आदेशानुसारं नन्दिनीदेवी ज्येष्ठं तनयं प्रैषयत्। एवमेव सर्वाभिः कृतम्। तथापि जन बलेन देशरक्षा अपूर्णोऽभवत्। अतः सा शिष्टान् पुत्रान् आहूय अवदत्  "पुत्राः देशस्य रक्षणम् अस्माकं धर्मः। अतः देशरक्षणाय सीमानं ग्च्छन्तु इति।
सुपुत्राः मातुराज्ञा पालने व्यग्राः खलु ? एकैकः क्रमेण सीमां प्राप्य देशरक्षणकर्मसु व्यापृतः अभवत् । तथापि सैनिकानाम् अपर्याप्तता अभवत् । पुनरपि ग्राममुख्यः ग्रामीणान् सीमारक्षणाय उद्बोधितवान्। एतत् श्रुत्वा नन्दिनीदेवी रोदितुम् आरभत। तदा काचित् तामुपगम्य रोदनकारणमपृच्छत्। "देश रक्षा परमोधर्मः । इतः परं प्रेषयितुं पञ्चमः पुत्रो नास्तीति मे दुःखम्" इति दृढमनसा नन्दिनीदेवी न्यवेदयत् ।

अपि कनकमयी लङ्का न मे रोचते लक्ष्मण।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥
----------------------------------------------------------------------------------------