Saturday 3 September 2016

जयतु संस्कृतं जयतु भारतम् ।
नमो नम:।
अस्मिन् वर्षे बहुषु स्थानेषु संस्कृतदिवसस्य आयोजनम् अभवत् ।परस्परम् अपि संस्कृतेन सन्देशानाम् आदानप्रदानम् अभवत् । तत् तु शोभनम् ।
किन्तु भाषाभ्यासाय श्रवणम् आवश्यकम् ।यत्र यत्र सन्दर्भः भवति तत्र तत्र आग्रहपूर्वकं संस्कृतं श्रोतव्यम् ।आरम्भे अर्था: स्पष्टा: न स्युः शनै:शनै: मस्तिष्कस्य रचना निर्मिता भवति तदा अर्था:स्पष्टा:भविष्यन्ति। भाषायाः अभ्यास: सम्भाषणेन भवति। ये संसकृतं जानन्ति ते यदि संस्कृतेन वार्तालापं कुर्वन्ति तर्हि: द्विविध लाभः १.स्वस्य भाषापरिष्कार: भवति २.अन्येषां श्रवणाभ्यास: च भवति। तस्मात् संस्कृतेन सम्भाषणं कुरु जीवनस्य परिवर्तनं कुरु ।
भाषाभ्यासाय चत्वारि कौशलानि आवश्यकानि क्रमश: १श्रवणम् । २ सम्भाषणम्। ३ पठनम् ।४ लेखनम् । इदानीं कौशलविकासस्य प्रारम्भ: भवेत् । परस्परसहयोगेन सर्वे मिलित्वा एतत् कार्यं वर्धयाम।
जयतु भारतम् । जयतु संस्कृतम्।
जयतु संस्कृतं चिरम्। गृहे गृहे च पुनरपि।