Thursday 25 August 2016

भूमिमातरं पालयाम हे।

कविता

भूमिमातरं पालयाम हे।      विमला एस् जि वि एस् एस् करमना


पश्यतु बाले! प्रकृतिमातरम्
सर्वसहां तां भूमिमातरम्
वयमुपास्महे प्रपञ्चमातरम्
भूमिमातरं रक्षयाम हे  ।।       1

मृत्तिकां  जलं वायु चैव
मालिन्यात् तं रक्षेम
धरिणः शुष्का ऊषरत्वेन
प्रकृतिः सर्वदा विलपति स्म  ।।  2

केदारनिर्माजनं वननशीकरणम्
सिकताखननं च निवारयाम भो
पलास्तिकादीनां प्रकृतिदूषणात्
भूमिमातरं पालयाम हे ।।            3

भविष्यति काले  जातशिशून्
अत्र निवासं शक्यम् वा ?
सागर नद्यः  वनमित्यादि च
मालिन्यात् तां रक्षणीयाम हे  ।।   4

प्रकृतिमातरं पूजयाम रे
काननं सदा पालयाम रे
बालकाः ! तरून् रोपयाम रे
भूमिमातरं पालयाम रे         ।।    5

जीवितं सदा भवतु निर्मलम्
वायुमण्डलं भवतु पावनम्
वृक्षरक्षणं धर्म एव नो
रक्षकाश्च नः पालयन्तु ते        ।।   6

दर्शयन्तु सदा सौम्यां प्रकृतिम्
नीचकर्मणि त्यजन्तु मानवाः
विकसनं सर्वें प्रगत्यैः भवतु
लोकसृष्टेः  श्रेष्ठतायै भवतु    ।।    7

    --------------------------